श्री दसम् ग्रन्थः

पुटः - 913


ਯਾ ਕੇ ਧਨ ਛੋਡੌ ਗ੍ਰਿਹ ਨਾਹੀ ॥੫॥
या के धन छोडौ ग्रिह नाही ॥५॥

सः मनसा संकल्पं कृतवान् यत् अहं तस्याः कृते इदानीं किमपि धनं न त्यक्ष्यामि इति।(5)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਪਤਿਯਾ ਲਿਖੀ ਬਨਾਇ ਕੈ ਤਵਨ ਮੀਤ ਕੇ ਨਾਮ ॥
पतिया लिखी बनाइ कै तवन मीत के नाम ॥

सः कान्तस्य पक्षतः पत्रं लिखितवान्,

ਏਕ ਅਤਿਥ ਕੋ ਹਾਥ ਦੈ ਪਠੀ ਤ੍ਰਿਯਾ ਕੇ ਧਾਮ ॥੬॥
एक अतिथ को हाथ दै पठी त्रिया के धाम ॥६॥

स्त्रियाः प्रेषितस्य च मित्रस्य माध्यमेन।(6)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬ ਪਤਿਯਾ ਤਿਨ ਛੋਰਿ ਬਚਾਈ ॥
जब पतिया तिन छोरि बचाई ॥

यदा सः सम्पूर्णं पत्रं उद्घाट्य पठितवान्

ਮੀਤ ਨਾਮ ਸੁਨਿ ਕੰਠ ਲਗਾਈ ॥
मीत नाम सुनि कंठ लगाई ॥

पत्रं श्रुत्वा कान्तनाम श्रुत्वा सा तत् आलिंगितवती ।

ਯਹੈ ਯਾਰਿ ਲਿਖਿ ਤਾਹਿ ਪਠਾਯੋ ॥
यहै यारि लिखि ताहि पठायो ॥

यार् तस्मै एतत् लिखितवान्

ਤੁਮ ਬਿਨੁ ਅਧਿਕ ਕਸਟ ਹਮ ਪਾਯੋ ॥੭॥
तुम बिनु अधिक कसट हम पायो ॥७॥

तत् कान्तेन व्यज्यते स्म, तया विना सः महतीं दुःखितः आसीत्।(7)

ਪਤਿਯਾ ਮੈ ਲਖਿ ਯਹੈ ਪਠਾਯੋ ॥
पतिया मै लखि यहै पठायो ॥

एतत् पत्रे अपि लिखितम् आसीत्

ਤੁਮ ਬਿਨ ਹਮ ਸਭ ਕਿਛੁ ਬਿਸਰਾਯੋ ॥
तुम बिन हम सभ किछु बिसरायो ॥

त्वया विना नष्टोऽस्मि इति पत्रे उक्तम् ।

ਹਮਰੀ ਸੁਧਿ ਆਪਨ ਤੁਮ ਲੀਜਹੁ ॥
हमरी सुधि आपन तुम लीजहु ॥

मम मुखं स्वयं गृहाण

ਕਛੁ ਧਨੁ ਕਾਢਿ ਪਠੈ ਮੁਹਿ ਦੀਜਹੁ ॥੮॥
कछु धनु काढि पठै मुहि दीजहु ॥८॥

'अधुना त्वया मां परिपालयित्वा किञ्चित् धनं प्रेषयितव्यं यत् मम जीवनं कर्तुं शक्यते।'(८)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸੁਨਤ ਬਾਤ ਮੂਰਖ ਤ੍ਰਿਯਾ ਚਿਤ ਮੈ ਭਈ ਪ੍ਰਸੰਨ੍ਯ ॥
सुनत बात मूरख त्रिया चित मै भई प्रसंन्य ॥

तत्सर्वं श्रुत्वा सा मूर्खा बहुप्रहृष्टा ।

ਮੀਤ ਚਿਤਾਰਿਯੋ ਆਜੁ ਮੁਹਿ ਧਰਨੀ ਤਲ ਹੌਂ ਧੰਨ੍ਯ ॥੯॥
मीत चितारियो आजु मुहि धरनी तल हौं धंन्य ॥९॥

अचिन्तयत् च - 'अहं बहु भाग्यशाली यत् मम कान्त्या मां स्मरति' इति।(९)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਭੇਜਿ ਕਾਹੂ ਤ੍ਰਿਯ ਇਹੈ ਸਿਖਾਯੋ ॥
भेजि काहू त्रिय इहै सिखायो ॥

प्रेष्य कञ्चित् एतत् स्त्रियं व्याख्यातवान्

ਲਿਖਿ ਪਤਿਯਾ ਮੈ ਯਹੈ ਪਠਾਯੋ ॥
लिखि पतिया मै यहै पठायो ॥

सा स्त्रिया दूतमावाच-पत्रे मया व्याख्यातम्।

ਪ੍ਰਾਤ ਸਮੈ ਪਿਛਵਾਰੇ ਐਹੌ ॥
प्रात समै पिछवारे ऐहौ ॥

तत् प्रदोषसमये पुनः आगमिष्यति

ਦੁਹੂੰ ਹਾਥ ਭਏ ਤਾਲ ਬਜੈਹੌ ॥੧੦॥
दुहूं हाथ भए ताल बजैहौ ॥१०॥

'प्रातःकाले गृहपृष्ठे आगत्य द्विवारं हस्तौ ताडयेत्।'(10)

ਜਬ ਤਾਰੀ ਸ੍ਰਵਨਨ ਸੁਨਿ ਪੈਯਹੁ ॥
जब तारी स्रवनन सुनि पैयहु ॥

यदा (त्वम्) श्रोष्यसि (स्वरं) कर्णैः ताडनम्

ਤੁਰਤੁ ਤਹਾ ਆਪਨ ਉਠਿ ਐਯਹੁ ॥
तुरतु तहा आपन उठि ऐयहु ॥

'यदा अहं स्वकर्णैः ताडनं श्रोष्यामि तदा सद्यः तत्स्थानं गमिष्यामि।'

ਕਾਧ ਉਪਰਿ ਕਰਿ ਥੈਲੀ ਲੈਯਹੁ ॥
काध उपरि करि थैली लैयहु ॥

पुटं भित्तिस्थाने स्थापयतु।

ਮੇਰੋ ਕਹਿਯੋ ਮਾਨਿ ਤ੍ਰਿਯ ਲੈਯਹੁ ॥੧੧॥
मेरो कहियो मानि त्रिय लैयहु ॥११॥

'अहं पुटं (धनयुक्तं) भित्तिस्थाने स्थापयिष्यामि, सः तत् हर्तुं आग्रहं करोमि।'(11)

ਪ੍ਰਾਤ ਸਮੈ ਤਾਰੀ ਤਿਨ ਕਰੀ ॥
प्रात समै तारी तिन करी ॥

प्रातः सः हस्तौ ताडितवान्।

ਸੁ ਧੁਨਿ ਕਾਨ ਤ੍ਰਿਯਾ ਕੇ ਪਰੀ ॥
सु धुनि कान त्रिया के परी ॥

प्रात: ताडयति स्म हस्तौ यत् श्रुत्वा सा ।

ਥੈਲੀ ਕਾਧ ਊਪਰ ਕਰਿ ਡਾਰੀ ॥
थैली काध ऊपर करि डारी ॥

(सः) पुटं भित्तिस्थाने स्थापयति स्म।

ਭੇਦ ਨ ਲਖ੍ਯੋ ਦੈਵ ਕੀ ਮਾਰੀ ॥੧੨॥
भेद न लख्यो दैव की मारी ॥१२॥

सा पुटं भित्तिषु सङ्ग्रहार्थं स्थापयति स्म, परन्तु अभाग्यः रहस्यं न जानाति स्म ।(१२)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਯੌ ਹੀ ਬਾਰ ਛਿ ਸਾਤ ਕਰਿ ਲਯੋ ਦਰਬੁ ਸਭ ਛੀਨ ॥
यौ ही बार छि सात करि लयो दरबु सभ छीन ॥

षड् वा सप्त वा पुनः पुनः कृत्वा सा सर्वधनं नष्टवती ।

ਭੇਦ ਨ ਮੂਰਖ ਤਿਯ ਲਖ੍ਯੋ ਕਹਾ ਜਤਨ ਇਹ ਕੀਨ ॥੧੩॥
भेद न मूरख तिय लख्यो कहा जतन इह कीन ॥१३॥

मूर्खा च न विवेच्य वास्तविकं रहस्यम्।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਯਾਹੀ ਜਤਨ ਸਕਲ ਧਨ ਹਰਿਯੋ ॥
याही जतन सकल धन हरियो ॥

अनेन प्रयत्नेन (तस्य गुज्जरस्य) सर्वं धनं नष्टम् अभवत्।

ਰਾਨੀ ਹੁਤੇ ਰੰਕ ਤਹ ਕਰਿਯੋ ॥
रानी हुते रंक तह करियो ॥

अस्मिन् पाठ्यक्रमे प्रगच्छन् राणी धनहीनः अभवत् ।

ਹਾਥ ਮਿਤ੍ਰ ਕੇ ਦਰਬੁ ਨ ਆਯੋ ॥
हाथ मित्र के दरबु न आयो ॥

(तत्) धनं मित्रस्य हस्ते न आगतं।

ਨਾਹਕ ਅਪਨੋ ਮੂੰਡ ਮੁੰਡਾਯੋ ॥੧੪॥
नाहक अपनो मूंड मुंडायो ॥१४॥

न च मित्रं किमपि लब्धवान् अपितु सः शिरः अप्रयोजनं मुण्डितवान्।(14)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਪੁਰਖ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤਿਰਾਸੀਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੮੩॥੧੪੮੯॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने पुरख चरित्रे मंत्री भूप संबादे तिरासीवो चरित्र समापतम सतु सुभम सतु ॥८३॥१४८९॥अफजूं॥

त्रयाशीतितमं शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (८३)(१४८७) २.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਮਹਾਰਾਸਟ੍ਰ ਕੇ ਦੇਸ ਮੈ ਮਹਾਰਾਸਟ੍ਰ ਪਤਿ ਰਾਵ ॥
महारासट्र के देस मै महारासट्र पति राव ॥

महाराष्ट्रदेशे महाराष्ट्रे नाम राजा निवसति स्म ।

ਦਰਬੁ ਬਟਾਵੈ ਗੁਨਿ ਜਨਨ ਕਰਤ ਕਬਿਨ ਕੋ ਭਾਵ ॥੧॥
दरबु बटावै गुनि जनन करत कबिन को भाव ॥१॥

सः कविषु विद्वान् च विपुलं व्यययति स्म।(1)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਇੰਦ੍ਰ ਮਤੀ ਤਾ ਕੀ ਪਟਰਾਨੀ ॥
इंद्र मती ता की पटरानी ॥

तस्य इन्द्रमतिः नाम पत्राणी आसीत् ।

ਸੁੰਦਰਿ ਸਕਲ ਭਵਨ ਮੈ ਜਾਨੀ ॥
सुंदरि सकल भवन मै जानी ॥

इन्द्र मतिः तस्य वरिष्ठा रानी आसीत् या जगति सर्वाधिकं सुन्दरी रोगी इति प्रशंसिता आसीत्।

ਅਤਿ ਰਾਜਾ ਤਾ ਕੇ ਬਸਿ ਰਹੈ ॥
अति राजा ता के बसि रहै ॥

राजा स्वनिवासस्थाने एव निवसति स्म ।

ਜੋ ਵਹੁ ਕਹੈ ਵਹੈ ਨ੍ਰਿਪ ਕਹੈ ॥੨॥
जो वहु कहै वहै न्रिप कहै ॥२॥

राजः तस्याः आज्ञानुसारं सर्वदा आसीत्, सः तस्याः यथा आज्ञापितं तथा कार्यं करिष्यति स्म।(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਮੋਹਨ ਸਿੰਘ ਸਪੂਤ ਸਭ ਦ੍ਰਾਵੜ ਦੇਸਹਿ ਏਸ ॥
मोहन सिंघ सपूत सभ द्रावड़ देसहि एस ॥

मोहनसिंहः द्रविडदेशस्य राजपुत्रः आसीत् ।