सः मनसा संकल्पं कृतवान् यत् अहं तस्याः कृते इदानीं किमपि धनं न त्यक्ष्यामि इति।(5)
दोहिरा
सः कान्तस्य पक्षतः पत्रं लिखितवान्,
स्त्रियाः प्रेषितस्य च मित्रस्य माध्यमेन।(6)
चौपाई
यदा सः सम्पूर्णं पत्रं उद्घाट्य पठितवान्
पत्रं श्रुत्वा कान्तनाम श्रुत्वा सा तत् आलिंगितवती ।
यार् तस्मै एतत् लिखितवान्
तत् कान्तेन व्यज्यते स्म, तया विना सः महतीं दुःखितः आसीत्।(7)
एतत् पत्रे अपि लिखितम् आसीत्
त्वया विना नष्टोऽस्मि इति पत्रे उक्तम् ।
मम मुखं स्वयं गृहाण
'अधुना त्वया मां परिपालयित्वा किञ्चित् धनं प्रेषयितव्यं यत् मम जीवनं कर्तुं शक्यते।'(८)
दोहिरा
तत्सर्वं श्रुत्वा सा मूर्खा बहुप्रहृष्टा ।
अचिन्तयत् च - 'अहं बहु भाग्यशाली यत् मम कान्त्या मां स्मरति' इति।(९)
चौपाई
प्रेष्य कञ्चित् एतत् स्त्रियं व्याख्यातवान्
सा स्त्रिया दूतमावाच-पत्रे मया व्याख्यातम्।
तत् प्रदोषसमये पुनः आगमिष्यति
'प्रातःकाले गृहपृष्ठे आगत्य द्विवारं हस्तौ ताडयेत्।'(10)
यदा (त्वम्) श्रोष्यसि (स्वरं) कर्णैः ताडनम्
'यदा अहं स्वकर्णैः ताडनं श्रोष्यामि तदा सद्यः तत्स्थानं गमिष्यामि।'
पुटं भित्तिस्थाने स्थापयतु।
'अहं पुटं (धनयुक्तं) भित्तिस्थाने स्थापयिष्यामि, सः तत् हर्तुं आग्रहं करोमि।'(11)
प्रातः सः हस्तौ ताडितवान्।
प्रात: ताडयति स्म हस्तौ यत् श्रुत्वा सा ।
(सः) पुटं भित्तिस्थाने स्थापयति स्म।
सा पुटं भित्तिषु सङ्ग्रहार्थं स्थापयति स्म, परन्तु अभाग्यः रहस्यं न जानाति स्म ।(१२)
दोहिरा
षड् वा सप्त वा पुनः पुनः कृत्वा सा सर्वधनं नष्टवती ।
मूर्खा च न विवेच्य वास्तविकं रहस्यम्।
चौपाई
अनेन प्रयत्नेन (तस्य गुज्जरस्य) सर्वं धनं नष्टम् अभवत्।
अस्मिन् पाठ्यक्रमे प्रगच्छन् राणी धनहीनः अभवत् ।
(तत्) धनं मित्रस्य हस्ते न आगतं।
न च मित्रं किमपि लब्धवान् अपितु सः शिरः अप्रयोजनं मुण्डितवान्।(14)(1)
त्रयाशीतितमं शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (८३)(१४८७) २.
दोहिरा
महाराष्ट्रदेशे महाराष्ट्रे नाम राजा निवसति स्म ।
सः कविषु विद्वान् च विपुलं व्यययति स्म।(1)
चौपाई
तस्य इन्द्रमतिः नाम पत्राणी आसीत् ।
इन्द्र मतिः तस्य वरिष्ठा रानी आसीत् या जगति सर्वाधिकं सुन्दरी रोगी इति प्रशंसिता आसीत्।
राजा स्वनिवासस्थाने एव निवसति स्म ।
राजः तस्याः आज्ञानुसारं सर्वदा आसीत्, सः तस्याः यथा आज्ञापितं तथा कार्यं करिष्यति स्म।(2)
दोहिरा
मोहनसिंहः द्रविडदेशस्य राजपुत्रः आसीत् ।