सा तेन सह नित्यभोगान् भोक्तुं आरब्धा । ३४.
अत्र श्रीचरितोपख्यानस्य त्रियाचरितस्य मन्त्री भूपसाम्बदस्य ३२५तमस्य पात्रस्य समापनं सर्वं शुभम्। ३२५.६१४२ इति । गच्छति
चतुर्विंशतिः : १.
एकः घरवार (राजपूत) राजा अतीव शक्तिशाली आसीत् ।
कदापि (किमपि) शोकं वा क्षोभं वा तं कम्पयितुं न शक्तवान्।
तस्य गृहे गुर्ह मति नाम स्त्री आसीत् ।
तस्याः सुन्दरं सौन्दर्यं वर्णयितुं न शक्यते।1.
पूर्वं सुखी राजा आसीत्
यः अतीव व्यक्तिगतः, शिष्टः, स्नेहपूर्णः च आसीत्।
तस्य सुकच मति नाम कन्या आसीत् ।
(एवं प्रतीयते स्म) चन्द्रस्य कला प्रादुर्भूतमिव । २.
तत्र (एकदा) एकः वणिक् आगतः।
(तस्य) अकथितं धनम् आसीत्, यत् गणयितुं न शक्यते।
(सः) गदां, जायफलं, लवङ्गं, इलायचीं च भारितम् उष्ट्राः आसन् ।
कः (कस्य) सम्यक् वर्णनं कर्तुं शक्नोति। ३.
सः स्वगृहे अवतरत्
शाहं च मिलितुं अगच्छत्।
सुकच मतिः तत् अवसरं भर्त्सितवान्
सर्वं धनं च अपहृतवान्। ४.
(ततः) गृहस्य सर्वं धनं गृहीत्वा
पश्चात् गृहे अग्निः प्रज्वलितः ।
कन्या रुदन्ती पितुः समीपम् आगता।
तस्मै अवदत् यत् गृहं दग्धम् अस्ति। ५.
तस्याः बालिकायाः वचनं श्रुत्वा तौ शाहौ पलायितौ (तत्र)।
गृहस्य मालं च बहिः आनेतुं आगतः।
अग्रे आगत्य ते किं दृष्टवन्तः ?
तत्र (सर्वं गृहं) भस्मराशिः इति। ६.
अथ कन्या एवमुवाच ।
अहो पिता ! मम हृदये एषा पीडा अस्ति।
न शोचामि मम (सम्पत्त्याः) हानिम्।
परन्तु एतेषां (हानिः) विषये अहं बहु दुःखितः अस्मि। ७.
अथ शाहः पुत्रम् एवम् उक्तवान्
अस्माकं खण्डेषु यत् लिखितम् आसीत् तत् घटितम् इति।
तस्मात् किमपि दुःखं मा गृहाण।
(भगवतः एव) तेभ्यः सर्वं दग्धं धनं दास्यति।8.
सः मूर्खः भेदं न अवगच्छत्
वञ्चितः च पुनः गृहं प्रत्यागतवान्।
(सः) तां स्वकर्मरेखां मन्यते स्म
न च स्त्रियाः चरितस्य रीतिं अवगच्छति स्म। ९.
एतादृशेन युक्त्या शाहस्य पुत्री धनहानिम् अकरोत् ।
तस्य पिता अपि एतत् रहस्यं अवगन्तुं न शक्तवान् ।
ज्ञानी सन् अपि भेदं न अवगन्तुं शक्तवान्
जलं न प्रयोजयित्वा शिरः मुण्डितवान् (अर्थात् दुर्वञ्चितः)।10.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३२६तमं चरित्रं समाप्तं सर्वं शुभम्।३२६।६१५२। गच्छति
चतुर्विंशतिः : १.
अच्लावती नाम नगरम् आसीत् ।
तत्र राजा अचल सेन् आसीत्।