श्री दसम् ग्रन्थः

पुटः - 1277


ਨਿਤ ਪ੍ਰਤਿ ਤਾ ਸੌ ਕਰਤ ਬਿਲਾਸਾ ॥੩੪॥
नित प्रति ता सौ करत बिलासा ॥३४॥

सा तेन सह नित्यभोगान् भोक्तुं आरब्धा । ३४.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਪਚੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੨੫॥੬੧੪੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ पचीस चरित्र समापतम सतु सुभम सतु ॥३२५॥६१४२॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रियाचरितस्य मन्त्री भूपसाम्बदस्य ३२५तमस्य पात्रस्य समापनं सर्वं शुभम्। ३२५.६१४२ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਗਹਰਵਾਰ ਰਾਜਾ ਇਕ ਅਤਿ ਬਲ ॥
गहरवार राजा इक अति बल ॥

एकः घरवार (राजपूत) राजा अतीव शक्तिशाली आसीत् ।

ਕਬੈ ਨ ਚਲਿਯਾ ਪੀਰ ਹਲਾਚਲ ॥
कबै न चलिया पीर हलाचल ॥

कदापि (किमपि) शोकं वा क्षोभं वा तं कम्पयितुं न शक्तवान्।

ਗੂੜ੍ਰਹ ਮਤੀ ਨਾਰੀ ਤਾ ਕੇ ਘਰ ॥
गूड़्रह मती नारी ता के घर ॥

तस्य गृहे गुर्ह मति नाम स्त्री आसीत् ।

ਕਹੀ ਨ ਪਰਤ ਪ੍ਰਭਾ ਤਾ ਕੀ ਬਰ ॥੧॥
कही न परत प्रभा ता की बर ॥१॥

तस्याः सुन्दरं सौन्दर्यं वर्णयितुं न शक्यते।1.

ਤਹ ਇਕ ਹੁਤੋ ਸਾਹ ਬਡਭਾਗੀ ॥
तह इक हुतो साह बडभागी ॥

पूर्वं सुखी राजा आसीत्

ਰੂਪਵਾਨ ਗੁਨਵਾਨ ਨੁਰਾਗੀ ॥
रूपवान गुनवान नुरागी ॥

यः अतीव व्यक्तिगतः, शिष्टः, स्नेहपूर्णः च आसीत्।

ਸੁਕਚ ਮਤੀ ਦੁਹਿਤਾ ਤਾ ਕੇ ਘਰ ॥
सुकच मती दुहिता ता के घर ॥

तस्य सुकच मति नाम कन्या आसीत् ।

ਪ੍ਰਗਟ ਭਈ ਜਨੁ ਕਲਾ ਕਿਰਣਿਧਰ ॥੨॥
प्रगट भई जनु कला किरणिधर ॥२॥

(एवं प्रतीयते स्म) चन्द्रस्य कला प्रादुर्भूतमिव । २.

ਏਕ ਤਹਾ ਬੈਪਾਰੀ ਆਯੋ ॥
एक तहा बैपारी आयो ॥

तत्र (एकदा) एकः वणिक् आगतः।

ਅਮਿਤ ਦਰਬ ਨਹਿ ਜਾਤ ਗਨਾਯੋ ॥
अमित दरब नहि जात गनायो ॥

(तस्य) अकथितं धनम् आसीत्, यत् गणयितुं न शक्यते।

ਜਵਿਤ੍ਰ ਜਾਇਫਰ ਉਸਟੈ ਭਰੇ ॥
जवित्र जाइफर उसटै भरे ॥

(सः) गदां, जायफलं, लवङ्गं, इलायचीं च भारितम् उष्ट्राः आसन् ।

ਲੌਂਗ ਲਾਯਚੀ ਕਵਨ ਉਚਰੇ ॥੩॥
लौंग लायची कवन उचरे ॥३॥

कः (कस्य) सम्यक् वर्णनं कर्तुं शक्नोति। ३.

ਉਤਰਤ ਧਾਮ ਤਵਨ ਕੇ ਭਯੋ ॥
उतरत धाम तवन के भयो ॥

सः स्वगृहे अवतरत्

ਮਿਲਬੋ ਕਾਜ ਸਾਹ ਸੰਗ ਗਯੋ ॥
मिलबो काज साह संग गयो ॥

शाहं च मिलितुं अगच्छत्।

ਦੁਹਿਤ ਘਾਤ ਤਵਨ ਕੀ ਪਾਈ ॥
दुहित घात तवन की पाई ॥

सुकच मतिः तत् अवसरं भर्त्सितवान्

ਸਕਲ ਦਰਬੁ ਤਿਹ ਲਿਯੋ ਚੁਰਾਈ ॥੪॥
सकल दरबु तिह लियो चुराई ॥४॥

सर्वं धनं च अपहृतवान्। ४.

ਮਾਤ੍ਰਾ ਗ੍ਰਿਹ ਕੀ ਸਕਲ ਨਿਕਾਰਿ ॥
मात्रा ग्रिह की सकल निकारि ॥

(ततः) गृहस्य सर्वं धनं गृहीत्वा

ਦਈ ਬਹੁਰਿ ਤਹ ਆਗਿ ਪ੍ਰਜਾਰ ॥
दई बहुरि तह आगि प्रजार ॥

पश्चात् गृहे अग्निः प्रज्वलितः ।

ਰੋਵਤ ਸੁਤਾ ਪਿਤਾ ਪਹਿ ਆਈ ॥
रोवत सुता पिता पहि आई ॥

कन्या रुदन्ती पितुः समीपम् आगता।

ਜਰਿਯੋ ਧਾਮ ਕਹਿ ਤਾਹਿ ਸੁਨਾਈ ॥੫॥
जरियो धाम कहि ताहि सुनाई ॥५॥

तस्मै अवदत् यत् गृहं दग्धम् अस्ति। ५.

ਸੁਨ ਤ੍ਰਿਯ ਬਚਨ ਸਾਹ ਦ੍ਵੈ ਧਾਏ ॥
सुन त्रिय बचन साह द्वै धाए ॥

तस्याः बालिकायाः वचनं श्रुत्वा तौ शाहौ पलायितौ (तत्र)।

ਘਰ ਕੋ ਮਾਲ ਨਿਕਾਸਨ ਆਏ ॥
घर को माल निकासन आए ॥

गृहस्य मालं च बहिः आनेतुं आगतः।

ਆਗੇ ਆਇ ਨਿਹਾਰੈ ਕਹਾ ॥
आगे आइ निहारै कहा ॥

अग्रे आगत्य ते किं दृष्टवन्तः ?

ਨਿਰਖਾ ਢੇਰ ਭਸਮ ਕਾ ਤਹਾ ॥੬॥
निरखा ढेर भसम का तहा ॥६॥

तत्र (सर्वं गृहं) भस्मराशिः इति। ६.

ਬਹੁਰਿ ਸੁਤਾ ਇਮਿ ਬਚਨ ਉਚਾਰੇ ॥
बहुरि सुता इमि बचन उचारे ॥

अथ कन्या एवमुवाच ।

ਯਹੈ ਪਿਤਾ ਦੁਖ ਹ੍ਰਿਦੈ ਹਮਾਰੇ ॥
यहै पिता दुख ह्रिदै हमारे ॥

अहो पिता ! मम हृदये एषा पीडा अस्ति।

ਆਪਨਿ ਗਏ ਕਾ ਸੋਕ ਨ ਆਵਾ ॥
आपनि गए का सोक न आवा ॥

न शोचामि मम (सम्पत्त्याः) हानिम्।

ਯਾ ਕੋ ਲਗਤ ਹਮੈ ਪਛਤਾਵਾ ॥੭॥
या को लगत हमै पछतावा ॥७॥

परन्तु एतेषां (हानिः) विषये अहं बहु दुःखितः अस्मि। ७.

ਪੁਨਿ ਸੁਤਾ ਕੌ ਅਸ ਸਾਹ ਉਚਾਰੇ ॥
पुनि सुता कौ अस साह उचारे ॥

अथ शाहः पुत्रम् एवम् उक्तवान्

ਸੋਈ ਭਯੋ ਜੁ ਲਿਖਿਯੋ ਹਮਾਰੇ ॥
सोई भयो जु लिखियो हमारे ॥

अस्माकं खण्डेषु यत् लिखितम् आसीत् तत् घटितम् इति।

ਤੁਮ ਯਾ ਕੋ ਕਛੁ ਸੋਕ ਕਰਹੁ ਜਿਨ ॥
तुम या को कछु सोक करहु जिन ॥

तस्मात् किमपि दुःखं मा गृहाण।

ਦੈ ਹੋ ਦਰਬੁ ਜਰਿਯੋ ਜਿਤਨੋ ਇਨ ॥੮॥
दै हो दरबु जरियो जितनो इन ॥८॥

(भगवतः एव) तेभ्यः सर्वं दग्धं धनं दास्यति।8.

ਭੇਦ ਅਭੇਵ ਨ ਕਛੁ ਜੜ ਪਾਯੋ ॥
भेद अभेव न कछु जड़ पायो ॥

सः मूर्खः भेदं न अवगच्छत्

ਮੂੰਡ ਮੁੰਡਾਇ ਬਹੁਰਿ ਘਰ ਆਯੋ ॥
मूंड मुंडाइ बहुरि घर आयो ॥

वञ्चितः च पुनः गृहं प्रत्यागतवान्।

ਕਰਮ ਰੇਖ ਅਪਨੀ ਪਹਿਚਾਨੀ ॥
करम रेख अपनी पहिचानी ॥

(सः) तां स्वकर्मरेखां मन्यते स्म

ਤ੍ਰਿਯ ਚਰਿਤ੍ਰ ਕੀ ਰੀਤਿ ਨ ਜਾਨੀ ॥੯॥
त्रिय चरित्र की रीति न जानी ॥९॥

न च स्त्रियाः चरितस्य रीतिं अवगच्छति स्म। ९.

ਸਾਹੁ ਸੁਤਾ ਇਹ ਛਲ ਧਨ ਹਰਾ ॥
साहु सुता इह छल धन हरा ॥

एतादृशेन युक्त्या शाहस्य पुत्री धनहानिम् अकरोत् ।

ਭੇਦ ਨ ਤਾ ਕੇ ਪਿਤੈ ਬਿਚਰਾ ॥
भेद न ता के पितै बिचरा ॥

तस्य पिता अपि एतत् रहस्यं अवगन्तुं न शक्तवान् ।

ਸ੍ਯਾਨਾ ਹੁਤੋ ਭੇਦ ਨਹਿ ਪਾਯੋ ॥
स्याना हुतो भेद नहि पायो ॥

ज्ञानी सन् अपि भेदं न अवगन्तुं शक्तवान्

ਬਿਨੁ ਲਾਗੇ ਜਲ ਮੂੰਡ ਮੁੰਡਾਯੋ ॥੧੦॥
बिनु लागे जल मूंड मुंडायो ॥१०॥

जलं न प्रयोजयित्वा शिरः मुण्डितवान् (अर्थात् दुर्वञ्चितः)।10.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਛਬੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੨੬॥੬੧੫੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ छबीस चरित्र समापतम सतु सुभम सतु ॥३२६॥६१५२॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३२६तमं चरित्रं समाप्तं सर्वं शुभम्।३२६।६१५२। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਅਚਲਾਵਤੀ ਨਗਰ ਇਕ ਸੋਹੈ ॥
अचलावती नगर इक सोहै ॥

अच्लावती नाम नगरम् आसीत् ।

ਅਚਲ ਸੈਨ ਰਾਜਾ ਤਹ ਕੋਹੈ ॥
अचल सैन राजा तह कोहै ॥

तत्र राजा अचल सेन् आसीत्।