न शक्तवन्तः गुप्ताः तिष्ठितुं, काले च प्रकाशिताः।(54)
वन्यवह्निवत् पुरे प्रसृता वार्ता ।
यत् राज्ञः पुत्रः मन्त्री कन्या च प्रकटतया प्रेम्णा भवन्ति।(55)
एतां वार्तां श्रुत्वा राजा नावद्वयं याचितवान् ।
तौ पृथक् पृथक् नौकासु स्थापयति स्म।(56)
सः तौ गभीरे नद्यां मुक्तौ,
तरङ्गैः तु पात्रद्वयं संयोजितम्।(५७)
ईश्वरस्य प्रसादेन उभौ पुनः मिलितौ,
उभौ च सूर्यचन्द्रवत् समाहितौ।(58)
सर्वशक्तिमान् ईश्वरस्य अल्लाहस्य सृष्टिं पश्यन्तु।
स्वक्रमेण शरीरद्वयं एकस्मिन् विलीयते ॥(५९)
द्वयोः नौकयोः एकस्मिन् संयुक्तौ द्वौ शरीरौ आस्ताम्,
यस्य एकः अरबप्रकाशः अपरः यमनस्य चन्द्रः।(60)
नौकाः प्लविताः गभीरे जलं प्रविष्टाः आसन् ।
जले च वसन्तपत्रा इव प्लवमानाः आगच्छन्ति स्म।(61)
तत्र महासर्पः उपविष्टः, .
यत् तान् खादितुम् अग्रे प्रक्षिप्तवान्।(62)
परान्तात् भूतः प्रादुर्भूतः ।
कः उत्थापितवान् हस्तान् शिरःस्तम्भसदृशान् ॥६३॥
हस्तरक्षणेन नौका स्खलितवती,
तौ च सर्पस्य गुप्ताभिप्रायात् पलायितौ,(६४)।
यत् (सर्पः) तान् चूषयितुं ग्रहीतुं अभिप्रेतवान् आसीत्।
परन्तु सर्वे परोपकारिणः तेषां रक्तं रक्षितवन्तः।(65)
सर्पस्य भूतस्य च युद्धं आसन्नम् आसीत्,
किन्तु ईश्वरस्य प्रसादेन तत् न अभवत्।(66)
महानद्याः उच्चतरङ्गाः उत्पन्नाः,
इदं च रहस्यं ईश्वरं विहाय न कश्चित् शरीरं अनुमोदयितुं शक्नोति स्म।(67)
उच्चैः तरङ्गैः प्रहृता नौका नौका,
वर्तमानाः च पलायनं प्रार्थितवन्तः।(68)
अन्ते ईश्वरस्य सर्वशक्तिमान् इच्छया सह ।
नौका तटस्य अभयं प्राप्तवती।(६९)
तौ नौकायाः बहिः आगतवन्तौ
ते यमन-नद्याः तटे उपविष्टाः आसन्। ७० ।
तौ नौकायाः बहिः आगतवन्तौ,
उपविश्य च नदीतीरे ॥(७१)
सहसा मगरमच्छः बहिः उत्प्लुत्य,
ईश्वरस्य इच्छा इव तौ खादितुम्।(72)
सहसा सिंहः प्रादुर्भूतः स च पुरतः उत्प्लुत्य ।
प्रवाहस्य जलस्य उपरि फुफ्फुसः अभवत्।(73)
शिरसा व्यावृत्ताः, सिंहस्य आक्रमणं विक्षिप्तम्,
तस्य च व्यर्थं शौर्यं परस्य (अलिगेटरस्य) मुखं (सिंहं) स्थापयति स्म।(74)
मगरः सिंहार्धं पङ्गुना गृहीतवान् ।
गभीरे जले च तं कर्षितवान्।(75)
विश्वधातुः सृष्टयः पश्यतु,
(सः) तेभ्यः जीवनं दत्त्वा सिंहस्य संहारं कृतवान्।(76)
उभौ ईश्वरस्य इच्छानुसारं कार्यं कर्तुं प्रवृत्तौ,
एकः राज्ञः पुत्रः अपरः मन्त्रिणः कन्या आसीत्।(७७)
तौ विश्रामार्थं परित्यक्तं स्थानं निवसतः,