श्री दसम् ग्रन्थः

पुटः - 1080


ਹਮੈ ਨਗਜ ਸੈਨਾ ਮੌ ਦੀਜੈ ॥
हमै नगज सैना मौ दीजै ॥

अस्मान् नागज (पर्वत) सेनायाः समर्पयतु

ਹਿੰਦੂ ਧਰਮ ਰਾਖਿ ਕਰਿ ਲੀਜੈ ॥੧੨॥
हिंदू धरम राखि करि लीजै ॥१२॥

येन वयं (अस्माकं) हिन्दुधर्मस्य उद्धारं कर्तुं शक्नुमः। १२.

ਨਾਵਨ ਕੌ ਸੁਭ ਵਾਰੋ ਦਿਯੋ ॥
नावन कौ सुभ वारो दियो ॥

स्नानस्य अभिनयेन

ਬਾਲਨ ਸਹਿਤ ਦੇਸ ਮਗੁ ਲਿਯੋ ॥
बालन सहित देस मगु लियो ॥

बालकैः सह (ते स्वदेशं प्रति मार्गं गृहीतवन्तः।

ਰਜਪੂਤਨ ਰੂਮਾਲ ਫਿਰਾਏ ॥
रजपूतन रूमाल फिराए ॥

ततः राजपूतानि रुमालानि प्रसारितवन्तः

ਹਮ ਮਿਲਨੇ ਹਜਰਤਿ ਕੌ ਆਏ ॥੧੩॥
हम मिलने हजरति कौ आए ॥१३॥

यत् वयं राजानं मिलितुं आगताः। १३.

ਤਿਨ ਕੌ ਕਿਨੀ ਨ ਚੋਟਿ ਚਲਾਈ ॥
तिन कौ किनी न चोटि चलाई ॥

न कश्चित् तान् आक्रमितवान् ।

ਇਹ ਰਾਨੀ ਹਜਰਤਿ ਪਹ ਆਈ ॥
इह रानी हजरति पह आई ॥

(तत् च प्रतीतवान्) एषा राज्ञी राज्ञः समीपम् आगता।

ਤੁਪਕ ਤਲੋ ਤੈ ਜਬੈ ਉਬਰੇ ॥
तुपक तलो तै जबै उबरे ॥

यदा ते बन्दुकस्य गोलीकाण्डात् बहिः आगताः तदा ।

ਤਬ ਹੀ ਕਾਢਿ ਕ੍ਰਿਪਾਨੈ ਪਰੇ ॥੧੪॥
तब ही काढि क्रिपानै परे ॥१४॥

तदा एव किर्पानाः पतिताः । १४.

ਜੌਨੈ ਸੂਰ ਸਰੋਹੀ ਬਹੈ ॥
जौनै सूर सरोही बहै ॥

यः कश्चित् योद्धा खड्गं धारयति स्म ।

ਜੈਬੋ ਟਿਕੈ ਨ ਬਖਤਰ ਰਹੈ ॥
जैबो टिकै न बखतर रहै ॥

अतः न लोहकफः ('जबो') स्थापितः न कवचः।

ਏਕੈ ਤੀਰ ਏਕ ਅਸਵਾਰਾ ॥
एकै तीर एक असवारा ॥

सवारस्य कृते बाणः

ਏਕੈ ਘਾਇ ਏਕ ਗਜ ਭਾਰਾ ॥੧੫॥
एकै घाइ एक गज भारा ॥१५॥

एकः च व्रणः (प्रसादस्य) (पर्याप्तः आसीत्) महत् गजस्य कृते। १५.

ਜਾ ਪਰ ਪਰੈ ਖੜਗ ਕੀ ਧਾਰਾ ॥
जा पर परै खड़ग की धारा ॥

यस्य उपरि खड्गस्य धारः पतितः।

ਜਨੁਕ ਬਹੇ ਬਿਰਛ ਪਰ ਆਰਾ ॥
जनुक बहे बिरछ पर आरा ॥

(इदं प्रतीयते स्म) यथा कट्यां आरा धावति स्म।

ਕਟਿ ਕਟਿ ਸੁਭਟ ਧਰਨਿ ਪਰ ਪਰਹੀ ॥
कटि कटि सुभट धरनि पर परही ॥

सुरवीरः छिन्नानन्तरं भूमौ पतति स्म।

ਚਟਪਟ ਆਨਿ ਅਪਛਰਾ ਬਰਹੀ ॥੧੬॥
चटपट आनि अपछरा बरही ॥१६॥

(ते च) सहसा वर्षा वर्षिताः। 16.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਰਨਛੋਰੈ ਰਘੁਨਾਥ ਸਿੰਘ ਕੀਨੋ ਕੋਪ ਅਪਾਰ ॥
रनछोरै रघुनाथ सिंघ कीनो कोप अपार ॥

रन्छोडः रघुनाथसिंहः च अतीव क्रुद्धौ आस्ताम् ।

ਸਾਹ ਝਰੋਖਾ ਕੇ ਤਰੇ ਬਾਹਤ ਭੇ ਹਥਿਯਾਰ ॥੧੭॥
साह झरोखा के तरे बाहत भे हथियार ॥१७॥

सः राज्ञः खिडक्याः अधः शस्त्राणि प्रहारं कर्तुं आरब्धवान् । १७.

ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजङ्ग श्लोकः १.

ਕਹੂੰ ਧੋਪ ਬਾਕੈ ਕਹੂੰ ਬਾਨ ਛੂਟੈ ॥
कहूं धोप बाकै कहूं बान छूटै ॥

क्वचित् रमणीयाः खड्गाः चञ्चलाः केचन बाणाः मुक्ताः

ਕਹੂੰ ਬੀਰ ਬਾਨੀਨ ਕੇ ਬਕਤ੍ਰ ਟੂਟੈ ॥
कहूं बीर बानीन के बकत्र टूटै ॥

क्वचित् च शरैः योधानां कवचानि भग्नाः।

ਕਹੂੰ ਬਾਜ ਮਾਰੇ ਗਜਾਰਾਜ ਜੂਝੈ ॥
कहूं बाज मारे गजाराज जूझै ॥

क्वचित् अश्वाः हताः क्वचित् महागजाः युध्यन्ति स्म ।

ਕਟੇ ਕੋਟਿ ਜੋਧਾ ਨਹੀ ਜਾਤ ਬੂਝੇ ॥੧੮॥
कटे कोटि जोधा नही जात बूझे ॥१८॥

असंख्ययोधाः छिन्नाः, ये गणयितुं न शक्यन्ते स्म । १८.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਖਾਇ ਟਾਕਿ ਆਫੂਐ ਰਾਜ ਸਭ ਰਿਸਿ ਭਰੇ ॥
खाइ टाकि आफूऐ राज सभ रिसि भरे ॥

अफीमस्य चतुर्णां पिण्डान् खादित्वा सर्वे नृपाः क्रुद्धाः ।

ਪੋਸਤ ਭਾਗ ਸਰਾਬ ਪਾਨ ਕਰਿ ਅਤਿ ਲਰੇ ॥
पोसत भाग सराब पान करि अति लरे ॥

सः पोपबीजानां, भङ्गस्य, मद्यस्य च सेवनेन सुयुद्धं कृतवान् ।

ਸਾਹ ਝਰੋਖਾ ਤਰੈ ਚਰਿਤ੍ਰ ਦਿਖਾਇ ਕੈ ॥
साह झरोखा तरै चरित्र दिखाइ कै ॥

राज्ञः खिडक्याः अधः चरित्रं दर्शयित्वा

ਹੋ ਰਨਛੋਰਾ ਸੁਰ ਲੋਕ ਗਏ ਸੁਖ ਪਾਇ ਕੈ ॥੧੯॥
हो रनछोरा सुर लोक गए सुख पाइ कै ॥१९॥

रन्छोडः सुखेन स्वर्गं गतः। १९.

ਰਨਛੋਰਹਿ ਰਘੁਨਾਥ ਨਿਰਖਿ ਕਰਿ ਰਿਸਿ ਭਰਿਯੋ ॥
रनछोरहि रघुनाथ निरखि करि रिसि भरियो ॥

रन्छोडं (मृतं) दृष्ट्वा रघुनाथः अतीव क्रुद्धः अभवत् ।

ਤਾ ਤੇ ਤੁਰੈ ਧਵਾਇ ਜਾਇ ਦਲ ਮੈ ਪਰਿਯੋ ॥
ता ते तुरै धवाइ जाइ दल मै परियो ॥

अतः सः अश्वं चालयित्वा दलं प्राप्तवान्।

ਜਾ ਕੌ ਬਹੈ ਸਰੋਹੀ ਰਹੈ ਨ ਬਾਜ ਪਰ ॥
जा कौ बहै सरोही रहै न बाज पर ॥

अश्वे स्थातुं न शक्नोत् यः खड्गविहतः |

ਹੋ ਗਿਰੈ ਮੂਰਛਨਾ ਖਾਇ ਤੁਰਤ ਸੋ ਭੂਮਿ ਪਰ ॥੨੦॥
हो गिरै मूरछना खाइ तुरत सो भूमि पर ॥२०॥

सद्यः मूर्च्छितः भूमौ पतति स्म । २०.

ਧਨਿ ਧਨਿ ਔਰੰਗਸਾਹ ਤਿਨੈ ਭਾਖਤ ਭਯੋ ॥
धनि धनि औरंगसाह तिनै भाखत भयो ॥

तान् दृष्ट्वा औरङ्गजेबः अपि धन्यम् इति वक्तुं आरब्धवान् ।

ਘੇਰਹੁ ਇਨ ਕੌ ਜਾਇ ਦਲਹਿ ਆਇਸ ਦਯੋ ॥
घेरहु इन कौ जाइ दलहि आइस दयो ॥

(तस्य च) सैन्यं गत्वा तान् व्याप्तुम् अनुमन्यते स्म।

ਜੋ ਐਸੇ ਦੋ ਚਾਰ ਔਰ ਭਟ ਧਾਵਹੀ ॥
जो ऐसे दो चार और भट धावही ॥

यदि द्वौ वा चत्वारः वा तादृशाः योद्धाः आगच्छन्ति

ਹੋ ਬੰਕ ਲੰਕ ਗੜ ਜੀਤਿ ਛਿਨਿਕ ਮੋ ਲ੍ਯਾਵਹੀ ॥੨੧॥
हो बंक लंक गड़ जीति छिनिक मो ल्यावही ॥२१॥

ततो लङ्कायाः सुन्दरदुर्गविनाशे विजयं जनयिष्यन्ति। २१.

ਹਾਕਿ ਹਾਕਿ ਕਰਿ ਮਹਾ ਬੀਰ ਸੂਰਾ ਧਏ ॥
हाकि हाकि करि महा बीर सूरा धए ॥

योद्धाः अग्रे गच्छन्ति स्म ।

ਠਿਲਾ ਠਿਲੀ ਬਰਛਿਨ ਸੌ ਕਰਤ ਤਹਾ ਭਏ ॥
ठिला ठिली बरछिन सौ करत तहा भए ॥

ते तत्र शूलैः धक्कायन्ति स्म।

ਕੜਾਕੜੀ ਮੈਦਾਨ ਮਚਾਯੋ ਆਇ ਕਰ ॥
कड़ाकड़ी मैदान मचायो आइ कर ॥

(ते) आगत्य उग्रं युद्धं कृतवन्तः

ਹੋ ਭਾਤਿ ਭਾਤਿ ਬਾਦਿਤ੍ਰ ਅਨੇਕ ਬਜਾਇ ਕਰ ॥੨੨॥
हो भाति भाति बादित्र अनेक बजाइ कर ॥२२॥

विविधाः च घण्टाः ध्वनिताः आसन्। २२.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤੁਮਲ ਜੁਧ ਮਚਤ ਤਹ ਭਯੋ ॥
तुमल जुध मचत तह भयो ॥

तत्र रक्तरंजितं युद्धम् अभवत् ।

ਲੈ ਰਘੁਨਾਥ ਸੈਨ ਸਮੁਹਯੋ ॥
लै रघुनाथ सैन समुहयो ॥

रघुनाथः सैन्येन सह अग्रे आगतः।

ਭਾਤਿ ਭਾਤਿ ਸੋ ਬਜੇ ਨਗਾਰੇ ॥
भाति भाति सो बजे नगारे ॥

भन्त भन्त नगरे घण्टे।

ਖੇਤਿ ਮੰਡਿ ਸੂਰਮਾ ਹਕਾਰੇ ॥੨੩॥
खेति मंडि सूरमा हकारे ॥२३॥

युद्धं सृष्ट्वा वीराः परस्परं आक्रमणं कर्तुं प्रवृत्ताः । 23.