श्री दसम् ग्रन्थः

पुटः - 760


ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨੋ ॥
सत्रु सबद को बहुरि बखानो ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਕਲ ਪਛਾਨੋ ॥੮੦੪॥
नाम तुपक के सकल पछानो ॥८०४॥

प्रथमं “हिर्नि” इति शब्दं वदन् ततः “जा-चर-नायकं शत्रुश्च” इति उक्त्वा तुपकस्य नामानि ज्ञातव्यम् ।८०४।

ਬਾਰਿਦਨੀ ਸਬਦਾਦਿ ਬਖਾਨੋ ॥
बारिदनी सबदादि बखानो ॥

प्रथमं 'बरिद्नि' (पृथिवी) शब्दं स्थापयतु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਠਾਨੋ ॥
जा चर कहि नाइक पद ठानो ॥

ततः 'जा चारनायक' इति पदं योजयतु ।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਉਚਾਰਹੁ ॥
सत्रु सबद को बहुरि उचारहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਨਾਮ ਤੁਪਕ ਸਭ ਹੀਏ ਬਿਚਾਰਹੁ ॥੮੦੫॥
नाम तुपक सभ हीए बिचारहु ॥८०५॥

प्रथमं वारिद्निशब्दं कृत्वा ततः “जा-चर-नायकं शत्रुः” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि विचार्यताम् ।८०५ ।

ਨਦਿਨੀ ਆਦਿ ਉਚਾਰਨ ਕੀਜੈ ॥
नदिनी आदि उचारन कीजै ॥

प्रथमं 'नादिनी' (पृथिवी) शब्दस्य उच्चारणं कुर्वन्तु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਦੀਜੈ ॥
जा चर कहि नाइक पद दीजै ॥

(ततः) 'जा चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨੋ ॥
सत्रु सबद को बहुरि बखानो ॥

ततः 'सत्रु' इति वचनम् ।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਜੀਅ ਜਾਨੋ ॥੮੦੬॥
नाम तुपक के सभ जीअ जानो ॥८०६॥

प्रथमं “नादिनी” इति शब्दं वदन् ततः “जा-चर-नायकं शत्रुश्च” इति वचनं कृत्वा तुपकस्य सर्वाणि नामानि अवगन्तुम्।८०६।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਨਯਨੀ ਸਬਦ ਸੁ ਮੁਖ ਤੇ ਆਦਿ ਉਚਾਰੀਐ ॥
नयनी सबद सु मुख ते आदि उचारीऐ ॥

प्रथमं मुखेन 'नयनी' (नदीनां भूमिः) इति शब्दं वदन्तु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਪੁਨਿ ਦੇ ਡਾਰੀਐ ॥
जा चर कहि नाइक पद पुनि दे डारीऐ ॥

ततः 'जा चारनायक' इति शब्दान् योजयन्तु ।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਤਾ ਕੈ ਅੰਤਿ ਬਖਾਨੀਐ ॥
सत्रु सबद कहु ता कै अंति बखानीऐ ॥

तदन्ते शत्रुशब्दं पठन्तु ।

ਹੋ ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਚਤੁਰ ਚਿਤਿ ਜਾਨੀਐ ॥੮੦੭॥
हो सकल तुपक के नाम चतुर चिति जानीऐ ॥८०७॥

प्रथमं “नयनी” इति वचनं ततः “जा-चर-नायक” इति उक्त्वा पश्चात् अन्ते “शत्रु” इति शब्दमुच्चारणं कृत्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८०७/

ਸਰਤਨਿ ਸਬਦ ਸੁ ਮੁਖ ਤੇ ਆਦਿ ਬਖਾਨੀਐ ॥
सरतनि सबद सु मुख ते आदि बखानीऐ ॥

प्रथमं मुखात् 'सरतानी' (नदीभूमिः) इति शब्दं पाठयन्तु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਪਾਛੇ ਠਾਨੀਐ ॥
जा चर कहि नाइक पद पाछे ठानीऐ ॥

ततः 'जा चारनायक' इति शब्दान् योजयन्तु ।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਤਾ ਕੇ ਅੰਤਿ ਉਚਾਰੀਐ ॥
सत्रु सबद को ता के अंति उचारीऐ ॥

तदन्ते 'सत्रु' इति वचनम् ।

ਹੋ ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪ੍ਰਬੀਨ ਬਿਚਾਰੀਐ ॥੮੦੮॥
हो सकल तुपक के नाम प्रबीन बिचारीऐ ॥८०८॥

प्रथमं सारित्निशब्दं वदन् ततः “जा-चर-नायकं शत्रुश्च” इति शब्दमुच्चारयित्वा तुपकस्य सर्वाणि नामानि विचार्यताम् ।८०८ ।

ਨਾਦਿਨਿ ਮੁਖ ਤੇ ਸਬਦ ਉਚਾਰਨ ਕੀਜੀਐ ॥
नादिनि मुख ते सबद उचारन कीजीऐ ॥

प्रथमं मुखात् 'नादिनी' (नदीभूमिः) इति शब्दस्य उच्चारणेन

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਬਹੁਰੋ ਦੀਜੀਐ ॥
जा चर कहि नाइक पद बहुरो दीजीऐ ॥

ततः 'जा चार नायक' इति वाक्यं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਤਾ ਕੇ ਅੰਤਿ ਬਖਾਨੀਐ ॥
सत्रु सबद को ता के अंति बखानीऐ ॥

तस्य अन्ते शत्रुशब्दं पठन्तु।

ਹੋ ਸਕਲ ਤੁਪਕ ਕੋ ਨਾਮ ਚਤੁਰ ਚਿਤਿ ਜਾਨੀਐ ॥੮੦੯॥
हो सकल तुपक को नाम चतुर चिति जानीऐ ॥८०९॥

हे ज्ञानीजनाः ! प्रथमं “नादिनी” इति शब्दं वदन् ततः “जा-चर-नायकं शत्रुश्च” इति शब्दं उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यम् ।८०९.

ਜਲਨੀ ਮੁਖ ਤੇ ਆਦਿ ਉਚਾਰਨ ਕੀਜੀਐ ॥
जलनी मुख ते आदि उचारन कीजीऐ ॥

प्रथमं मुखात् 'जलानी' (जलयुक्ता पृथिवी) इति शब्दस्य उच्चारणं कृत्वा