ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
प्रथमं “हिर्नि” इति शब्दं वदन् ततः “जा-चर-नायकं शत्रुश्च” इति उक्त्वा तुपकस्य नामानि ज्ञातव्यम् ।८०४।
प्रथमं 'बरिद्नि' (पृथिवी) शब्दं स्थापयतु।
ततः 'जा चारनायक' इति पदं योजयतु ।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुर्वन्तु।
प्रथमं वारिद्निशब्दं कृत्वा ततः “जा-चर-नायकं शत्रुः” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि विचार्यताम् ।८०५ ।
प्रथमं 'नादिनी' (पृथिवी) शब्दस्य उच्चारणं कुर्वन्तु।
(ततः) 'जा चार नायक' इति पदं योजयतु।
ततः 'सत्रु' इति वचनम् ।
प्रथमं “नादिनी” इति शब्दं वदन् ततः “जा-चर-नायकं शत्रुश्च” इति वचनं कृत्वा तुपकस्य सर्वाणि नामानि अवगन्तुम्।८०६।
अरिल्
प्रथमं मुखेन 'नयनी' (नदीनां भूमिः) इति शब्दं वदन्तु।
ततः 'जा चारनायक' इति शब्दान् योजयन्तु ।
तदन्ते शत्रुशब्दं पठन्तु ।
प्रथमं “नयनी” इति वचनं ततः “जा-चर-नायक” इति उक्त्वा पश्चात् अन्ते “शत्रु” इति शब्दमुच्चारणं कृत्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८०७/
प्रथमं मुखात् 'सरतानी' (नदीभूमिः) इति शब्दं पाठयन्तु।
ततः 'जा चारनायक' इति शब्दान् योजयन्तु ।
तदन्ते 'सत्रु' इति वचनम् ।
प्रथमं सारित्निशब्दं वदन् ततः “जा-चर-नायकं शत्रुश्च” इति शब्दमुच्चारयित्वा तुपकस्य सर्वाणि नामानि विचार्यताम् ।८०८ ।
प्रथमं मुखात् 'नादिनी' (नदीभूमिः) इति शब्दस्य उच्चारणेन
ततः 'जा चार नायक' इति वाक्यं योजयतु।
तस्य अन्ते शत्रुशब्दं पठन्तु।
हे ज्ञानीजनाः ! प्रथमं “नादिनी” इति शब्दं वदन् ततः “जा-चर-नायकं शत्रुश्च” इति शब्दं उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यम् ।८०९.
प्रथमं मुखात् 'जलानी' (जलयुक्ता पृथिवी) इति शब्दस्य उच्चारणं कृत्वा