श्री दसम् ग्रन्थः

पुटः - 750


ਯਾ ਮੈ ਕਹੂੰ ਭੇਦ ਨਹੀ ਕੋਈ ॥੬੯੩॥
या मै कहूं भेद नही कोई ॥६९३॥

आदौ रुखशब्दं तदनन्तरं च प्रष्ठानीशब्दं स्थापयित्वा तुपकस्य सर्वाणि नामानि अभेदेन निर्मीयन्ते।६९३।

ਉਤਭੁਜ ਪਦ ਕੋ ਆਦਿ ਉਚਾਰੋ ॥
उतभुज पद को आदि उचारो ॥

प्रथमं 'उतभुज' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਪ੍ਰਿਸਠਨਿ ਪਦ ਕਹਿ ਹੀਏ ਬਿਚਾਰੋ ॥
प्रिसठनि पद कहि हीए बिचारो ॥

ततः 'प्रिष्ठानी' इति पदं मनसि विचार्यताम्।

ਸਭ ਹੀ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨੋ ॥
सभ ही नाम तुपक के जानो ॥

सर्वबिन्दूनां नाम (तत्) विचारयतु।

ਯਾ ਮੈ ਕਛੂ ਭੇਦ ਨਹੀ ਮਾਨੋ ॥੬੯੪॥
या मै कछू भेद नही मानो ॥६९४॥

आदौ “उत्भुज” इति शब्दं वदन् मनसि “प्राष्ठनी” इति शब्दं चिन्तयन् तुपकस्य सर्वाणि नामानि विना भेदेन अवगन्तुम्।६९४।

ਤਰੁ ਸੁਤ ਸਬਦ ਕੋ ਆਦਿ ਉਚਾਰੋ ॥
तरु सुत सबद को आदि उचारो ॥

प्रथमं 'तरु सुत' इति श्लोकं जपन्तु ।

ਬਹੁਰਿ ਪ੍ਰਿਸਠਣੀ ਸਬਦ ਬਿਚਾਰੋ ॥
बहुरि प्रिसठणी सबद बिचारो ॥

ततः 'प्रिष्ठानी' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਸਭ ਹੀ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨੋ ॥
सभ ही नाम तुपक के जानो ॥

(तत्) सर्वं तुपकं नाम गृहाण।

ਯਾ ਮੈ ਕਛੂ ਭੇਦ ਨ ਪਛਾਨੋ ॥੬੯੫॥
या मै कछू भेद न पछानो ॥६९५॥

आदौ “तर्सु” इति शब्दं वदन् ततः “प्राष्ठनी” इति शब्दं योजयित्वा तुपकस्य नामानि विना भेदेन अवगच्छन्तु।६९५।

ਪਤ੍ਰੀ ਪਦ ਕੋ ਆਦਿ ਬਖਾਨੋ ॥
पत्री पद को आदि बखानो ॥

पति' इति शब्दं प्रथमं वदतु।

ਪ੍ਰਿਸਠਣਿ ਸਬਦ ਸੁ ਬਹੁਰਿ ਪ੍ਰਮਾਨੋ ॥
प्रिसठणि सबद सु बहुरि प्रमानो ॥

ततः 'प्रिष्ठानी' इति शब्दं धारयतु।

ਸਭ ਹੀ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨਹੁ ॥
सभ ही नाम तुपक के जानहु ॥

सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।

ਯਾ ਮੈ ਕਛੂ ਭੇਦ ਨਹੀ ਮਾਨਹੁ ॥੬੯੬॥
या मै कछू भेद नही मानहु ॥६९६॥

आदौ “पत्री” इति शब्दं स्थापयित्वा तदनन्तरं प्रष्ठानीशब्दं योजयित्वा तुपकस्य सर्वाणि नामानि अवगत्य तस्मिन् किमपि रहस्यं न विचारयतु।६९६।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਧਰਾਧਾਰ ਪਦ ਪ੍ਰਥਮ ਉਚਾਰਨ ਕੀਜੀਐ ॥
धराधार पद प्रथम उचारन कीजीऐ ॥

प्रथमं 'धारधर' (पृथिवी-आधारित सेतु) शब्द जप।

ਪ੍ਰਿਸਠਣਿ ਪਦ ਕੋ ਬਹੁਰਿ ਠਉਰ ਤਹ ਦੀਜੀਐ ॥
प्रिसठणि पद को बहुरि ठउर तह दीजीऐ ॥

ततः तस्मिन् 'प्रिष्ठानी' इति शब्दं योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਚਤੁਰ ਜੀ ਜਾਨੀਐ ॥
सकल तुपक के नाम चतुर जी जानीऐ ॥

(एतत्) सर्वेषां जनानां मनसि बिन्दुनाम विचार्यताम्।

ਹੋ ਯਾ ਕੇ ਭੀਤਰ ਭੇਦ ਨੈਕ ਨਹੀ ਮਾਨੀਐ ॥੬੯੭॥
हो या के भीतर भेद नैक नही मानीऐ ॥६९७॥

आदौ “धाराधार” इति शब्दं उच्चारयन्तु, ततः “प्रष्ठानी” इति शब्दं योजयन्तु, हे ज्ञानिनः! सर्वान् तुपकान् अवगन्तुं विना भेदः।६९७।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਧਰਾਰਾਜ ਪ੍ਰਥਮੈ ਉਚਰਿ ਪੁਨਿ ਪ੍ਰਿਸਠਨਿ ਪਦ ਦੇਹੁ ॥
धराराज प्रथमै उचरि पुनि प्रिसठनि पद देहु ॥

प्रथमं 'धारराज' (पृथिव्यां सुन्दरं पक्षम्) इति जपं कृत्वा ततः 'प्रिष्ठानी' शब्दं योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨ ਚਤੁਰ ਚਿਤਿ ਲੇਹੁ ॥੬੯੮॥
नाम तुपक के होत है चीन चतुर चिति लेहु ॥६९८॥

थेह आदौ “धाराराज” शब्दं स्थापयित्वा ततः “प्रस्थानि” इति शब्दं योजयित्वा तुपकनामानि निर्मीयन्ते, यत् हे ज्ञानिनः! तान् मनसि अवगच्छ।६९८।

ਧਰਾ ਆਦਿ ਸਬਦ ਉਚਰਿ ਕੈ ਨਾਇਕ ਅੰਤ ਉਚਾਰ ॥
धरा आदि सबद उचरि कै नाइक अंत उचार ॥

प्रथमं 'धारा' शब्दस्य उच्चारणं, (ततः) अन्ते 'नायक' शब्दस्य उच्चारणं।

ਪ੍ਰਿਸਠ ਭਾਖਿ ਬੰਦੂਕ ਕੇ ਲੀਜਹੁ ਨਾਮ ਸੁ ਧਾਰ ॥੬੯੯॥
प्रिसठ भाखि बंदूक के लीजहु नाम सु धार ॥६९९॥

प्रथमं “धारा” इति शब्दं वदन् अन्ते “नायक” “प्रष्ट्” इति शब्दं योजयित्वा तुपकस्य (बन्दूकस्य) नाम सम्यक् अवगम्यते।६९९।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਧਰਾ ਸਬਦ ਕੋ ਆਦਿ ਬਖਾਨਹੁ ॥
धरा सबद को आदि बखानहु ॥

प्रथमं 'धारा' शब्दस्य उच्चारणं कुर्वन्तु।

ਨਾਇਕ ਸਬਦ ਤਹਾ ਫੁਨਿ ਠਾਨਹੁ ॥
नाइक सबद तहा फुनि ठानहु ॥

ततः तस्मिन् 'हीरो' इति शब्दं योजयतु।

ਪ੍ਰਿਸਠਨਿ ਪਦ ਕੋ ਬਹੁਰਿ ਉਚਰੀਐ ॥
प्रिसठनि पद को बहुरि उचरीऐ ॥

अथ 'पृष्ठनी' इति शब्दं वदतु।

ਨਾਮ ਤੁਪਕ ਕੈ ਸਭੈ ਬਿਚਰੀਐ ॥੭੦੦॥
नाम तुपक कै सभै बिचरीऐ ॥७००॥

प्रथमं “धारा” इति शब्दं वदतु, ततः “नायक” इति शब्दं ततः “प्रष्ठानी” इति शब्दं उच्चारय, तुपकस्य सर्वाणि नामानि अवगत्य।७००।

ਧਰਨੀ ਪਦ ਪ੍ਰਥਮੈ ਲਿਖਿ ਡਾਰੋ ॥
धरनी पद प्रथमै लिखि डारो ॥

प्रथमं 'धरणी' इति शब्दं लिखत।

ਰਾਵ ਸਬਦ ਤਿਹ ਅੰਤਿ ਉਚਾਰੋ ॥
राव सबद तिह अंति उचारो ॥

तस्य अन्ते 'राव' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਪ੍ਰਿਸਠਨਿ ਬਹੁਰਿ ਸਬਦ ਕੋ ਦੀਜੈ ॥
प्रिसठनि बहुरि सबद को दीजै ॥

ततः 'प्रिष्ठानी' इति शब्दं स्थापयतु।

ਨਾਮ ਪਛਾਨ ਤੁਪਕ ਕੋ ਲੀਜੈ ॥੭੦੧॥
नाम पछान तुपक को लीजै ॥७०१॥

प्रथमं “धरणी” इति शब्दं ततः “राव” इति शब्दं उच्चारयित्वा तदनन्तरं “प्राष्ठानी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि अवगच्छन्तु।७०१।

ਧਰਨੀਪਤਿ ਪਦ ਆਦਿ ਉਚਾਰੋ ॥
धरनीपति पद आदि उचारो ॥

प्रथमं 'धरणी पति' पद जप।

ਪ੍ਰਿਸਠਨਿ ਸਬਦਹਿ ਬਹੁਰਿ ਸਵਾਰੋ ॥
प्रिसठनि सबदहि बहुरि सवारो ॥

ततः 'प्रिष्ठानी' इति शब्दं योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਜੀਅ ਜਾਨੋ ॥
नाम तुपक के सभ जीअ जानो ॥

(एतत्) सर्वेषां जनानां मनसि बिन्दुनाम विचार्यताम्।

ਯਾ ਮੈ ਕਛੂ ਭੇਦ ਨਹੀ ਮਾਨੋ ॥੭੦੨॥
या मै कछू भेद नही मानो ॥७०२॥

आदौ धर्नीपतिशब्दं स्थापयित्वा पश्चात् प्रस्थनिशब्दं योजयित्वा तुपकस्य सर्वाणि नामानि विना भेदेन अवगच्छन्तु।७०२।

ਧਰਾਰਾਟ ਪਦ ਆਦਿ ਉਚਾਰੋ ॥
धराराट पद आदि उचारो ॥

धररत' (बृछ) पदं प्रथमं उच्चारयतु।

ਪ੍ਰਿਸਠਨਿ ਪਦ ਕੋ ਬਹੁਰਿ ਸੁ ਧਾਰੋ ॥
प्रिसठनि पद को बहुरि सु धारो ॥

ततः 'प्रिष्ठानी' इति शब्दं योजयतु।

ਨਾਮ ਤੁਪਕ ਜਾਨੋ ਮਨ ਮਾਹੀ ॥
नाम तुपक जानो मन माही ॥

मनसि बिन्दुनाम (तत्) विचार्यताम्।

ਯਾ ਮੈ ਭੇਦ ਨੈਕ ਹੂੰ ਨਾਹੀ ॥੭੦੩॥
या मै भेद नैक हूं नाही ॥७०३॥

आदौ “धरारात्” इति शब्दं वदन् ततः “प्रष्ठानी” इति शब्दं योजयित्वा, तुपकस्य थ नामानि अवगन्तुं, तस्मिन् मिथ्यात्वस्य आयोटा अपि नास्ति।७०३।

ਧਰਾਰਾਜ ਪੁਨਿ ਆਦਿ ਉਚਰੀਐ ॥
धराराज पुनि आदि उचरीऐ ॥

धरराज' (बृच्छ) इति पुनः आरम्भे जप ।

ਤਾਹਿ ਪ੍ਰਿਸਠਣੀ ਬਹੁਰਿ ਸੁ ਧਰੀਐ ॥
ताहि प्रिसठणी बहुरि सु धरीऐ ॥

ततः तस्मिन् 'प्रिष्ठानी' योजयतु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਵਹਿ ॥
सभ स्री नाम तुपक के होवहि ॥

एतत् सर्वं 'तुपक' इति नाम्ना भविष्यति।

ਜਾ ਕੇ ਸਭ ਗੁਨਿਜਨ ਗੁਨ ਜੋਵਹਿ ॥੭੦੪॥
जा के सभ गुनिजन गुन जोवहि ॥७०४॥

आदौ “धाराराज” इति शब्दं वदन् तया सह “प्राष्ठानी” इति शब्दं योजयित्वा , तुपकस्य नामानि बोध्यन्ते, यत् सर्वैः प्रशंसितम्।७०४।

ਧਰਾ ਸਬਦ ਕੋ ਆਦਿ ਉਚਾਰੋ ॥
धरा सबद को आदि उचारो ॥

प्रथमं 'धारा' शब्दस्य उच्चारणं कुर्वन्तु।

ਪ੍ਰਿਸਠਨਿ ਸਬਦ ਸੁ ਅੰਤਿ ਸੁ ਧਾਰੋ ॥
प्रिसठनि सबद सु अंति सु धारो ॥

(ततः) 'पृस्थानि' इति शब्दं अन्ते स्थापयतु।

ਸਕਲ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨੋ ॥
सकल नाम तुपक के जानो ॥

सर्वे तुपकस्य नाम गृह्णन्ति।

ਯਾ ਮੈ ਕਛੂ ਭੇਦ ਨਹੀ ਮਾਨੋ ॥੭੦੫॥
या मै कछू भेद नही मानो ॥७०५॥

“धारा” इति शब्दं उच्चारयित्वा अन्ते “प्राष्ठनी” इति शब्दं योजयन्तु, ततः तुपकस्य नामानि विना भेदेन अवगच्छन्तु।७०५।