वयं सर्वे प्रेम्णा हस्तं मिलित्वा ब्रज-भूमियां रसक्रीडां कुर्मः।
ते सर्वे परस्परं कण्ठे हस्तेन क्रीडन्ति कृष्णः च वदति यत् मम अभावे त्वया यत् दुःखं अनुभवितम्, तत् आगच्छतु, अधुना तत् शोकं दूरं कुर्मः, एकस्वरेण आत्मानं धारयामः।५१३।
श्री कृष्ण उवाच हे कन्या ! त्वं सर्वाणि रसानि क्रीडसि।
सा स्त्री उवाच हे यादववीर ! यदा त्वं प्रेम्णः नाटके लीनः भवसि तदा त्वं अस्मिन् सभायां परहस्तं हस्ते धारयितुं लज्जायाः किञ्चित् अपि न अनुभवसि
वयम् अपि भवद्भिः सह निर्भयं क्रीडामः नृत्यामः च
कृपया अस्माकं दुःखं दूरीकृत्य अस्माकं मनः शोकहीनं कुरुत।514.
श्रीकृष्णः तदा तान् एवमुवाच सज्जनाः! मम (एकं) निवेदनं शृणु।
अथ श्रीकृष्णः तान् स्त्रियः प्राह प्रिये! मम याचनां शृणु, मनसि प्रसन्नं भव, यथा त्वं मम शरीरेण सह आसक्तः भवसि
हे मित्राणि ! त्वं तथैव कुरु यत्किमपि मनः प्रियं भवतः हिताय च
शिरसा पादपर्यन्तं प्रेमभोगे निमग्नाः भूत्वा सर्वाणि दुःखानि दूरीकरोतु।५१५।
श्रीकृष्णः हसन् ततः एवं अवदत्- (प्रेम) रसवचनं मम शृणु।
श्रीकृष्णः पुनः स्मितेन उक्तवान्, मम सुखस्य वार्तालापं शृणुत मित्राणि च! यत् रोचते तत् कुरु
कविः श्यामः कथयति, श्रीकृष्णः ('मुस्लीधर भैया') गोपीभ्यः (इदं) उक्तवान्।
कृष्णः पुनः गोपीभ्यः अपि च तस्य भ्रातरं बलरामं च अवदत् यत् यस्य कस्यचित् प्रेम्णि पतति सः तस्मै स्वार्थेन विना सर्वथा समर्पयति।५१६।
श्रीकृष्णस्य वचनं श्रुत्वा ते गोपीः हृदये धैर्यं गृहीतवन्तः।
कृष्णस्य वचनं श्रुत्वा गोपीः साहसं अनुभवन्ति स्म, मनसि च दुःखानां तृणानि दग्धानि, प्रेम्णः आनन्दस्य अग्निना नष्टानि च अभवन्
सर्वे जसोधपुत्रस्य (श्रीकृष्णस्य) उपदेशात् मिलित्वा रसं कृतवन्तः।
यशोदा अपि सर्वान् उक्तवान् - प्रेमक्रीडायै मिलन्तु एतत् दृष्ट्वा पृथिव्याः स्वर्गगोलस्य च निवासिनः प्रसन्नाः भवन्ति।५१७।
ब्रजस्त्रियः सर्वे गायन्ति, ताडयन्ति च महता प्रेम्णा |
ब्रजस्य स्त्रियः सर्वाः गायन्ति वाद्यं च मनसि कृष्णगर्वन्ति
तेषां गमनं पश्यन् गजैः देवपत्नीभ्यः च शिक्षितमिव दृश्यते
कविः कथयति, तस्य इव भाति यत् ते एतत् सर्वं कृष्णात् शिक्षितवन्तः।५१८।
तस्य शिरसि मयूरपक्षः, कर्णयोः वलयः च भव्यरूपेण दृश्यन्ते
तस्य कण्ठे रत्नमाला अस्ति यत् किमपि न तुल्यम्