श्री दसम् ग्रन्थः

पुटः - 345


ਹਿਤ ਸੋ ਬ੍ਰਿਜ ਭੂਮਿ ਬਿਖੈ ਸਭ ਹੀ ਰਸ ਖੇਲ ਕਰੈ ਕਰ ਡਾਰ ਗਰੈ ॥
हित सो ब्रिज भूमि बिखै सभ ही रस खेल करै कर डार गरै ॥

वयं सर्वे प्रेम्णा हस्तं मिलित्वा ब्रज-भूमियां रसक्रीडां कुर्मः।

ਤੁਮ ਕੋ ਜੋਊ ਸੋਕ ਬਢਿਯੋ ਬਿਛੁਰੇ ਹਮ ਸੋ ਮਿਲਿ ਕੈ ਅਬ ਸੋਕ ਹਰੈ ॥੫੧੩॥
तुम को जोऊ सोक बढियो बिछुरे हम सो मिलि कै अब सोक हरै ॥५१३॥

ते सर्वे परस्परं कण्ठे हस्तेन क्रीडन्ति कृष्णः च वदति यत् मम अभावे त्वया यत् दुःखं अनुभवितम्, तत् आगच्छतु, अधुना तत् शोकं दूरं कुर्मः, एकस्वरेण आत्मानं धारयामः।५१३।

ਐਹੋ ਤ੍ਰੀਯਾ ਕਹਿ ਸ੍ਰੀ ਜਦੁਬੀਰ ਸਭੈ ਤੁਮ ਰਾਸ ਕੋ ਖੇਲ ਕਰੋ ॥
ऐहो त्रीया कहि स्री जदुबीर सभै तुम रास को खेल करो ॥

श्री कृष्ण उवाच हे कन्या ! त्वं सर्वाणि रसानि क्रीडसि।

ਗਹਿ ਕੈ ਕਰ ਸੋ ਕਰੁ ਮੰਡਲ ਕੈ ਨ ਕਛੂ ਮਨ ਭੀਤਰ ਲਾਜ ਧਰੋ ॥
गहि कै कर सो करु मंडल कै न कछू मन भीतर लाज धरो ॥

सा स्त्री उवाच हे यादववीर ! यदा त्वं प्रेम्णः नाटके लीनः भवसि तदा त्वं अस्मिन् सभायां परहस्तं हस्ते धारयितुं लज्जायाः किञ्चित् अपि न अनुभवसि

ਹਮਹੂੰ ਤੁਮਰੇ ਸੰਗ ਰਾਸ ਕਰੈ ਨਚਿ ਹੈ ਨਚਿਯੋ ਨਹ ਨੈਕੁ ਡਰੋ ॥
हमहूं तुमरे संग रास करै नचि है नचियो नह नैकु डरो ॥

वयम् अपि भवद्भिः सह निर्भयं क्रीडामः नृत्यामः च

ਸਭ ਹੀ ਮਨ ਬੀਚ ਅਸੋਕ ਕਰੋ ਅਤਿ ਹੀ ਮਨ ਸੋਕਨ ਕੋ ਸੁ ਹਰੋ ॥੫੧੪॥
सभ ही मन बीच असोक करो अति ही मन सोकन को सु हरो ॥५१४॥

कृपया अस्माकं दुःखं दूरीकृत्य अस्माकं मनः शोकहीनं कुरुत।514.

ਤਿਨ ਸੋ ਭਗਵਾਨ ਕਹੀ ਫਿਰ ਯੋ ਸਜਨੀ ਹਮਰੀ ਬਿਨਤੀ ਸੁਨਿ ਲੀਜੈ ॥
तिन सो भगवान कही फिर यो सजनी हमरी बिनती सुनि लीजै ॥

श्रीकृष्णः तदा तान् एवमुवाच सज्जनाः! मम (एकं) निवेदनं शृणु।

ਆਨੰਦ ਬੀਚ ਕਰੋ ਮਨ ਕੇ ਜਿਹ ਤੇ ਹਮਰੇ ਤਨ ਕੋ ਮਨ ਜੀਜੈ ॥
आनंद बीच करो मन के जिह ते हमरे तन को मन जीजै ॥

अथ श्रीकृष्णः तान् स्त्रियः प्राह प्रिये! मम याचनां शृणु, मनसि प्रसन्नं भव, यथा त्वं मम शरीरेण सह आसक्तः भवसि

ਮਿਤਵਾ ਜਿਹ ਤੇ ਹਿਤ ਮਾਨਤ ਹੈ ਤਬ ਹੀ ਉਠ ਕੈ ਸੋਊ ਕਾਰਜ ਕੀਜੈ ॥
मितवा जिह ते हित मानत है तब ही उठ कै सोऊ कारज कीजै ॥

हे मित्राणि ! त्वं तथैव कुरु यत्किमपि मनः प्रियं भवतः हिताय च

ਦੈ ਰਸ ਕੋ ਸਿਰਪਾਵ ਤਿਸੈ ਮਨ ਕੋ ਸਭ ਸੋਕ ਬਿਦਾ ਕਰਿ ਦੀਜੈ ॥੫੧੫॥
दै रस को सिरपाव तिसै मन को सभ सोक बिदा करि दीजै ॥५१५॥

शिरसा पादपर्यन्तं प्रेमभोगे निमग्नाः भूत्वा सर्वाणि दुःखानि दूरीकरोतु।५१५।

ਹਸਿ ਕੈ ਭਗਵਾਨ ਕਹੀ ਫਿਰਿ ਯੌ ਰਸ ਕੀ ਬਤੀਯਾ ਹਮ ਤੇ ਸੁਨ ਲਈਯੈ ॥
हसि कै भगवान कही फिरि यौ रस की बतीया हम ते सुन लईयै ॥

श्रीकृष्णः हसन् ततः एवं अवदत्- (प्रेम) रसवचनं मम शृणु।

ਜਾ ਕੈ ਲੀਏ ਮਿਤਵਾ ਹਿਤ ਮਾਨਤ ਸੋ ਸੁਨ ਕੈ ਉਠਿ ਕਾਰਜ ਕਈਯੈ ॥
जा कै लीए मितवा हित मानत सो सुन कै उठि कारज कईयै ॥

श्रीकृष्णः पुनः स्मितेन उक्तवान्, मम सुखस्य वार्तालापं शृणुत मित्राणि च! यत् रोचते तत् कुरु

ਗੋਪਿਨ ਸਾਥ ਕ੍ਰਿਪਾ ਕਰਿ ਕੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹਿਯੋ ਮੁਸਲੀਧਰ ਭਈਯੈ ॥
गोपिन साथ क्रिपा करि कै कबि स्याम कहियो मुसलीधर भईयै ॥

कविः श्यामः कथयति, श्रीकृष्णः ('मुस्लीधर भैया') गोपीभ्यः (इदं) उक्तवान्।

ਜਾ ਸੰਗ ਹੇਤ ਮਹਾ ਕਰੀਯੈ ਬਿਨੁ ਦਾਮਨ ਤਾ ਹੀ ਕੇ ਹਾਥਿ ਬਿਕਈਯੈ ॥੫੧੬॥
जा संग हेत महा करीयै बिनु दामन ता ही के हाथि बिकईयै ॥५१६॥

कृष्णः पुनः गोपीभ्यः अपि च तस्य भ्रातरं बलरामं च अवदत् यत् यस्य कस्यचित् प्रेम्णि पतति सः तस्मै स्वार्थेन विना सर्वथा समर्पयति।५१६।

ਕਾਨਰ ਕੀ ਸੁਨ ਕੈ ਬਤੀਆ ਮਨ ਮੈ ਤਿਨ ਗ੍ਵਾਰਿਨ ਧੀਰ ਗਹਿਯੋ ਹੈ ॥
कानर की सुन कै बतीआ मन मै तिन ग्वारिन धीर गहियो है ॥

श्रीकृष्णस्य वचनं श्रुत्वा ते गोपीः हृदये धैर्यं गृहीतवन्तः।

ਦੋਖ ਜਿਤੋ ਮਨ ਭੀਤਰ ਥੋ ਰਸ ਪਾਵਕ ਮੋ ਤ੍ਰਿਣ ਤੁਲਿ ਦਹਿਯੋ ਹੈ ॥
दोख जितो मन भीतर थो रस पावक मो त्रिण तुलि दहियो है ॥

कृष्णस्य वचनं श्रुत्वा गोपीः साहसं अनुभवन्ति स्म, मनसि च दुःखानां तृणानि दग्धानि, प्रेम्णः आनन्दस्य अग्निना नष्टानि च अभवन्

ਰਾਸ ਕਰਿਯੋ ਸਭ ਹੀ ਮਿਲਿ ਕੈ ਜਸੁਧਾ ਸੁਤ ਕੋ ਤਿਨ ਮਾਨਿ ਕਹਿਯੋ ਹੈ ॥
रास करियो सभ ही मिलि कै जसुधा सुत को तिन मानि कहियो है ॥

सर्वे जसोधपुत्रस्य (श्रीकृष्णस्य) उपदेशात् मिलित्वा रसं कृतवन्तः।

ਰੀਝ ਰਹੀ ਪ੍ਰਿਥਮੀ ਪ੍ਰਿਥਮੀ ਗਨ ਅਉ ਨਭ ਮੰਡਲ ਰੀਝ ਰਹਿਯੋ ਹੈ ॥੫੧੭॥
रीझ रही प्रिथमी प्रिथमी गन अउ नभ मंडल रीझ रहियो है ॥५१७॥

यशोदा अपि सर्वान् उक्तवान् - प्रेमक्रीडायै मिलन्तु एतत् दृष्ट्वा पृथिव्याः स्वर्गगोलस्य च निवासिनः प्रसन्नाः भवन्ति।५१७।

ਗਾਵਤ ਏਕ ਬਜਾਵਤ ਤਾਲ ਸਭੈ ਬ੍ਰਿਜ ਨਾਰਿ ਮਹਾ ਹਿਤ ਸੋ ॥
गावत एक बजावत ताल सभै ब्रिज नारि महा हित सो ॥

ब्रजस्त्रियः सर्वे गायन्ति, ताडयन्ति च महता प्रेम्णा |

ਭਗਵਾਨ ਕੋ ਮਾਨਿ ਕਹਿਯੋ ਤਬ ਹੀ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਅਤਿ ਹੀ ਚਿਤ ਸੋ ॥
भगवान को मानि कहियो तब ही कबि स्याम कहै अति ही चित सो ॥

ब्रजस्य स्त्रियः सर्वाः गायन्ति वाद्यं च मनसि कृष्णगर्वन्ति

ਇਨ ਸੀਖ ਲਈ ਗਤਿ ਗਾਮਨ ਤੇ ਸੁਰ ਭਾਮਨ ਤੇ ਕਿ ਕਿਧੋ ਕਿਤ ਸੋ ॥
इन सीख लई गति गामन ते सुर भामन ते कि किधो कित सो ॥

तेषां गमनं पश्यन् गजैः देवपत्नीभ्यः च शिक्षितमिव दृश्यते

ਅਬ ਮੋਹਿ ਇਹੈ ਸਮਝਿਯੋ ਸੁ ਪਰੈ ਜਿਹ ਕਾਨ੍ਰਹ ਸਿਖੇ ਇਨ ਹੂੰ ਤਿਤ ਸੋ ॥੫੧੮॥
अब मोहि इहै समझियो सु परै जिह कान्रह सिखे इन हूं तित सो ॥५१८॥

कविः कथयति, तस्य इव भाति यत् ते एतत् सर्वं कृष्णात् शिक्षितवन्तः।५१८।

ਮੋਰ ਕੋ ਪੰਖ ਬਿਰਾਜਤ ਸੀਸ ਸੁ ਰਾਜਤ ਕੁੰਡਲ ਕਾਨਨ ਦੋਊ ॥
मोर को पंख बिराजत सीस सु राजत कुंडल कानन दोऊ ॥

तस्य शिरसि मयूरपक्षः, कर्णयोः वलयः च भव्यरूपेण दृश्यन्ते

ਲਾਲ ਕੀ ਮਾਲ ਸੁ ਛਾਜਤ ਕੰਠਹਿ ਤਾ ਉਪਮਾ ਸਮ ਹੈ ਨਹਿ ਕੋਊ ॥
लाल की माल सु छाजत कंठहि ता उपमा सम है नहि कोऊ ॥

तस्य कण्ठे रत्नमाला अस्ति यत् किमपि न तुल्यम्