श्री दसम् ग्रन्थः

पुटः - 1363


ਛੂਹਨਿ ਸਹਸ ਅਸੁਰ ਕੀ ਸੈਨਾ ॥
छूहनि सहस असुर की सैना ॥

सहस्रं अस्पृश्यं दैत्यसेना, २.

ਧਾਵਤ ਭਈ ਅਰੁਨ ਕਰਿ ਨੈਨਾ ॥
धावत भई अरुन करि नैना ॥

सा रक्तनेत्रेण अग्रे अगच्छत्।

ਧਾਵਤ ਕੋਪ ਅਮਿਤ ਕਰਿ ਭਏ ॥
धावत कोप अमित करि भए ॥

अमित (सेना दल) क्रुद्ध हुआ

ਪ੍ਰਿਥਵੀ ਕੇ ਖਟ ਪਟ ਉਡਿ ਗਏ ॥੭੮॥
प्रिथवी के खट पट उडि गए ॥७८॥

पृथिव्याः च षड्भागाः (रजः अभवन्) उड्डीयन्ते स्म।78।

ਏਕੈ ਪੁਰ ਪ੍ਰਿਥਵੀ ਰਹਿ ਗਈ ॥
एकै पुर प्रिथवी रहि गई ॥

पृथिवी गड्ढारूपेण अवशिष्टा आसीत् ।

ਖਟ ਪਟ ਹਯਨ ਪਗਨ ਉਡਿ ਗਈ ॥
खट पट हयन पगन उडि गई ॥

षड्खण्डाः अश्वखुरैः सह उड्डीयन्ते स्म।

ਜਨੁ ਬਿਧਿ ਏਕੈ ਰਚਾ ਪਯਾਰਾ ॥
जनु बिधि एकै रचा पयारा ॥

(एवं प्रतीयते स्म) प्रजापतिना एकमेव नरकं निर्मितमिव

ਗਗਨ ਰਚੇ ਦਸ ਤੀਨਿ ਸੁਧਾਰਾ ॥੭੯॥
गगन रचे दस तीनि सुधारा ॥७९॥

त्रयोदश स्वर्गान् च निर्मिताः। ७९.

ਮਹਾਦੇਵ ਆਸਨ ਤੇ ਟਰਾ ॥
महादेव आसन ते टरा ॥

महादेवः आसनात् पतितः।

ਬ੍ਰਹਮਾ ਤ੍ਰਸਤ ਬੂਟ ਮਹਿ ਦੁਰਾ ॥
ब्रहमा त्रसत बूट महि दुरा ॥

ब्रह्मा भीतः भूत्वा गुल्मम् (कमलनाभ इत्यर्थः) प्रविष्टवान्।

ਨਿਰਖਿ ਬਿਸਨ ਰਨ ਅਧਿਕ ਡਰਾਨਾ ॥
निरखि बिसन रन अधिक डराना ॥

विष्णुः अपि रणभूमिं दृष्ट्वा अतीव भीतः अभवत्

ਦੁਰਾ ਸਿੰਧ ਕੇ ਬੀਚ ਲਜਾਨਾ ॥੮੦॥
दुरा सिंध के बीच लजाना ॥८०॥

लॉजं च हत्वा समुद्रे निगूढं गतः। ८० ।

ਕੜਾ ਕੜੀ ਮਾਚਾ ਘਮਸਾਨਾ ॥
कड़ा कड़ी माचा घमसाना ॥

भयंकरं युद्धं प्रारब्धम्

ਨਿਰਖਤ ਦੇਵ ਦੈਤ ਜਾ ਨਾਨਾ ॥
निरखत देव दैत जा नाना ॥

यदृष्टं बहुभिः देवैः दैत्यैः |

ਮਹਾ ਘੋਰ ਆਹਵ ਤਹ ਪਰਾ ॥
महा घोर आहव तह परा ॥

तत्र भयंकरं युद्धम् अभवत् ।

ਕਾਪੀ ਭੂਮਿ ਗਗਨ ਥਰਹਰਾ ॥੮੧॥
कापी भूमि गगन थरहरा ॥८१॥

वेपमाना पृथिवी कम्पिता च व्योमम् | ८१.

ਨਿਰਖਿ ਜੁਧ ਕਾਪਾ ਕਮਲੇਸਾ ॥
निरखि जुध कापा कमलेसा ॥

युद्धं दृष्ट्वा विष्णुः ('कमलेशः') कम्पितः |

ਤਾ ਤੇ ਧਰਾ ਨਾਰਿ ਕਾ ਭੇਸਾ ॥
ता ते धरा नारि का भेसा ॥

एवं कृत्वा स्त्रीवेषं कृतवान् ।

ਪਰਬਤੀਸ ਲਖਿ ਡਰਾ ਲਰਾਈ ॥
परबतीस लखि डरा लराई ॥

शिवः अपि युद्धं दृष्ट्वा भीतः अभवत्

ਬਾਸਾ ਬਨ ਬਿਖੈ ਅਤਿਥ ਕਹਾਈ ॥੮੨॥
बासा बन बिखै अतिथ कहाई ॥८२॥

जोगीं च आहूय वने निवसति स्म। ८२.

ਕਾਰਤਿਕੇਯ ਹ੍ਵੈ ਰਹਾ ਬਿਹੰਡਲ ॥
कारतिकेय ह्वै रहा बिहंडल ॥

कार्तिकेयः द्विहण्डलः (नग्नः वा नपुंसकः वा) अभवत् ।

ਬ੍ਰਹਮ ਛਾਡਿ ਗ੍ਰਿਹ ਗਯੋ ਕਮੰਡਲ ॥
ब्रहम छाडि ग्रिह गयो कमंडल ॥

ब्रह्मा गृहात् निर्गत्य कमण्डले निगूढः |

ਪਬ ਪਿਸਾਨ ਪਗਨ ਭੇ ਤਬ ਹੀ ॥
पब पिसान पगन भे तब ही ॥

ततः परं पर्वताः पदाभ्यां पदाति

ਜਾਇ ਬਸੇ ਉਤਰ ਦਿਸਿ ਸਬ ਹੀ ॥੮੩॥
जाइ बसे उतर दिसि सब ही ॥८३॥

ते च सर्वे उत्तरदिशि निवसन्ति स्म। ८३.

ਡਗੀ ਧਰਨਿ ਅੰਬਰਿ ਘਹਰਾਨਾ ॥
डगी धरनि अंबरि घहराना ॥

भूमिः कम्पितवती आकाशं च गर्जति स्म।

ਬਾਜ ਖੁਰਨ ਤੇ ਪਬ ਪਿਸਾਨਾ ॥
बाज खुरन ते पब पिसाना ॥

अश्वानां खुरैः मर्दिताः पर्वताः |

ਅੰਧ ਗੁਬਾਰ ਭਯੋ ਬਾਨਨ ਤਨ ॥
अंध गुबार भयो बानन तन ॥

(बाणबहुलेन) अन्धतोपं विनिपातितम् |

ਹਾਥ ਬਿਲੋਕ੍ਯੋ ਜਾਤ ਨ ਆਪਨ ॥੮੪॥
हाथ बिलोक्यो जात न आपन ॥८४॥

तस्य च हस्तः न दृश्यते। ८४.

ਬਿਛੂਆ ਬਾਨ ਬਜ੍ਰ ਰਨ ਬਰਖਤ ॥
बिछूआ बान बज्र रन बरखत ॥

वृश्चिकाः, बाणाः, वज्राः इत्यादयः युद्धे वर्षितुं आरब्धाः

ਰਿਸਿ ਰਿਸਿ ਸੁਭਟ ਧਨੁਖ ਕਹ ਕਰਖਤ ॥
रिसि रिसि सुभट धनुख कह करखत ॥

योधाश्च क्रुद्धा आगत्य धुन्शं पीडयितुं प्रवृत्ताः।

ਤਕਿ ਤਕਿ ਬਾਨ ਪ੍ਰਕੋਪ ਚਲਾਵੈ ॥
तकि तकि बान प्रकोप चलावै ॥

(ते) बाणान् बद्धबन्धनैः क्रोधपूर्णैः ।

ਭੇਦਿ ਤ੍ਰਾਨ ਤਨ ਪਰੈ ਪਰਾਵੈ ॥੮੫॥
भेदि त्रान तन परै परावै ॥८५॥

कः कवचं ('ट्रां तान्') भेदयित्वा पारं गच्छति स्म।८५।

ਜਬ ਹੀ ਭਏ ਅਮਿਤ ਰਣ ਜੋਧਾ ॥
जब ही भए अमित रण जोधा ॥

यदा युद्धक्षेत्रे बहवः योद्धाः (समागताः) ।

ਬਾਢ੍ਯੋ ਮਹਾ ਕਾਲ ਕੈ ਕ੍ਰੋਧਾ ॥
बाढ्यो महा काल कै क्रोधा ॥

अतः महाकालस्य कोपः वर्धितः।

ਮਹਾ ਕੋਪ ਕਰਿ ਬਿਸਿਖ ਪ੍ਰਹਾਰੇ ॥
महा कोप करि बिसिख प्रहारे ॥

(सः) अतीव क्रुद्धः सन् बाणान् निपातितवान्

ਅਧਿਕ ਸਤ੍ਰੁ ਛਿਨ ਮਾਝ ਸੰਘਾਰੇ ॥੮੬॥
अधिक सत्रु छिन माझ संघारे ॥८६॥

बहु शत्रून् च मारितवान्। ८६.

ਰਕਤ ਸੰਬੂਹ ਧਰਨਿ ਤਬ ਪਰਾ ॥
रकत संबूह धरनि तब परा ॥

तदा भूमौ बहु रक्तं पतितम्।

ਤਾ ਤੇ ਬਹੁ ਦਾਨ੍ਵਨ ਬਪੁ ਧਰਾ ॥
ता ते बहु दान्वन बपु धरा ॥

तस्मात् बहवः दिग्गजाः शरीराणि धारयन्ति स्म ।

ਏਕ ਏਕ ਸਰ ਸਭਹਿ ਚਲਾਏ ॥
एक एक सर सभहि चलाए ॥

(ते) प्रत्येकं बाणं क्षिप्तवन्तः।

ਤਿਨ ਤੇ ਅਸੁਰ ਅਨਿਕ ਹ੍ਵੈ ਧਾਏ ॥੮੭॥
तिन ते असुर अनिक ह्वै धाए ॥८७॥

तेभ्यः बहवः दिग्गजाः जाताः पतिताः च। ८७.

ਆਏ ਜਿਤਕ ਤਿਤਕ ਤਹ ਮਾਰੇ ॥
आए जितक तितक तह मारे ॥

यावन्तः (अग्रे) आगताः, यावन्तः (महायुगाः) हताः।

ਬਹੇ ਧਰਨਿ ਪਰ ਰਕਤ ਪਨਾਰੇ ॥
बहे धरनि पर रकत पनारे ॥

भूमौ रक्तं प्रवहति स्म ।

ਤਿਨ ਤੇ ਅਮਿਤ ਅਸੁਰਨ ਬਪੁ ਧਰਾ ॥
तिन ते अमित असुरन बपु धरा ॥

असंख्याताः दैत्यास्तस्मात् शरीराणि धारयन्ति स्म,

ਹਮ ਤੇ ਜਾਤ ਬਿਚਾਰ ਨ ਕਰਾ ॥੮੮॥
हम ते जात बिचार न करा ॥८८॥

ये मया न मन्यन्ते। ८८.

ਡਗਮਗ ਲੋਕ ਚਤੁਰਦਸ ਭਏ ॥
डगमग लोक चतुरदस भए ॥

चतुर्दश जनाः स्तब्धाः अभवन्

ਅਸੁਰਨ ਸਾਥ ਸਕਲ ਭਰਿ ਗਏ ॥
असुरन साथ सकल भरि गए ॥

दिग्गजैः च पूरितम्।

ਬ੍ਰਹਮਾ ਬਿਸਨ ਸਭੈ ਡਰਪਾਨੇ ॥
ब्रहमा बिसन सभै डरपाने ॥

ब्रह्मा विष्णु इत्यादयः सर्वे भीताः अभवन्

ਮਹਾ ਕਾਲ ਕੀ ਸਰਨਿ ਸਿਧਾਨੇ ॥੮੯॥
महा काल की सरनि सिधाने ॥८९॥

शरणं च जगाम महायुगम्। ८९.