सहस्रं अस्पृश्यं दैत्यसेना, २.
सा रक्तनेत्रेण अग्रे अगच्छत्।
अमित (सेना दल) क्रुद्ध हुआ
पृथिव्याः च षड्भागाः (रजः अभवन्) उड्डीयन्ते स्म।78।
पृथिवी गड्ढारूपेण अवशिष्टा आसीत् ।
षड्खण्डाः अश्वखुरैः सह उड्डीयन्ते स्म।
(एवं प्रतीयते स्म) प्रजापतिना एकमेव नरकं निर्मितमिव
त्रयोदश स्वर्गान् च निर्मिताः। ७९.
महादेवः आसनात् पतितः।
ब्रह्मा भीतः भूत्वा गुल्मम् (कमलनाभ इत्यर्थः) प्रविष्टवान्।
विष्णुः अपि रणभूमिं दृष्ट्वा अतीव भीतः अभवत्
लॉजं च हत्वा समुद्रे निगूढं गतः। ८० ।
भयंकरं युद्धं प्रारब्धम्
यदृष्टं बहुभिः देवैः दैत्यैः |
तत्र भयंकरं युद्धम् अभवत् ।
वेपमाना पृथिवी कम्पिता च व्योमम् | ८१.
युद्धं दृष्ट्वा विष्णुः ('कमलेशः') कम्पितः |
एवं कृत्वा स्त्रीवेषं कृतवान् ।
शिवः अपि युद्धं दृष्ट्वा भीतः अभवत्
जोगीं च आहूय वने निवसति स्म। ८२.
कार्तिकेयः द्विहण्डलः (नग्नः वा नपुंसकः वा) अभवत् ।
ब्रह्मा गृहात् निर्गत्य कमण्डले निगूढः |
ततः परं पर्वताः पदाभ्यां पदाति
ते च सर्वे उत्तरदिशि निवसन्ति स्म। ८३.
भूमिः कम्पितवती आकाशं च गर्जति स्म।
अश्वानां खुरैः मर्दिताः पर्वताः |
(बाणबहुलेन) अन्धतोपं विनिपातितम् |
तस्य च हस्तः न दृश्यते। ८४.
वृश्चिकाः, बाणाः, वज्राः इत्यादयः युद्धे वर्षितुं आरब्धाः
योधाश्च क्रुद्धा आगत्य धुन्शं पीडयितुं प्रवृत्ताः।
(ते) बाणान् बद्धबन्धनैः क्रोधपूर्णैः ।
कः कवचं ('ट्रां तान्') भेदयित्वा पारं गच्छति स्म।८५।
यदा युद्धक्षेत्रे बहवः योद्धाः (समागताः) ।
अतः महाकालस्य कोपः वर्धितः।
(सः) अतीव क्रुद्धः सन् बाणान् निपातितवान्
बहु शत्रून् च मारितवान्। ८६.
तदा भूमौ बहु रक्तं पतितम्।
तस्मात् बहवः दिग्गजाः शरीराणि धारयन्ति स्म ।
(ते) प्रत्येकं बाणं क्षिप्तवन्तः।
तेभ्यः बहवः दिग्गजाः जाताः पतिताः च। ८७.
यावन्तः (अग्रे) आगताः, यावन्तः (महायुगाः) हताः।
भूमौ रक्तं प्रवहति स्म ।
असंख्याताः दैत्यास्तस्मात् शरीराणि धारयन्ति स्म,
ये मया न मन्यन्ते। ८८.
चतुर्दश जनाः स्तब्धाः अभवन्
दिग्गजैः च पूरितम्।
ब्रह्मा विष्णु इत्यादयः सर्वे भीताः अभवन्
शरणं च जगाम महायुगम्। ८९.