हे नारी ! तव वचनं मया श्रुतम्।
'त्वं अस्मान् इदानीं शृणुत, अस्माकं प्राप्तीनां पश्य च।'
यस्य शरीरस्य (शरीरार्थः) अधिकं बलं भवति,
'यः वीर्यद्वारा उच्चतरं योग्यतां प्रदर्शितवान्, तं पतिं वदसि।'(11)
'यः वीर्यद्वारा उच्चतरं योग्यतां प्रदर्शितवान्, तं पतिं वदसि।'(11)
एतत् घोषयित्वा ठगः नगरं गत्वा एकस्य दुकानस्य समीपं गतः ।
सः सर्वाणि मुद्रापत्राणि (दुकाने) अपश्यत्।
तत्र सुवर्णमुद्राणां राशौ दृष्ट्वा शाहं प्राह।(12)।
दोहिरा
सः अतीव विनयेन उक्तवान्, 'अहो मम शाः' इति च अवदत्
'किं त्वं मया सह एतानि सुवर्णमुद्राणां व्यापारं कर्तुम् इच्छसि ?' (१३) ९.
मदनरायः ठगः सावधानीपूर्वकं चिन्तयित्वा एवम् उक्तवान् आसीत्,
'सौदां कुर्मः।' त्वं मम मुद्रारूप्यकविनिमयरूपेण सुवर्णमुद्राः ददासि।'(I4)
चौपाई
यदा बैंकरः एवं वार्तालापं श्रुतवान्
शाहः विभक्तिं श्रुत्वा मुद्रां बहिः आनयत्
यदा गुण्डस्य दर्शनं तेषां उपरि पतितम्।
ठगः मुद्राः अवलोक्य टकसालस्य तिथयः अवलोकितवान् । (१५) ९.
मुद्रां गुठिषु स्थापयतु
सः तत्र मुद्राः त्यक्त्वा, पुटम् उद्धृत्य, शाहं ताडयितुं आरब्धवान्।
(गुण्डः) नगरे बहु कोलाहलं कृतवान्
उच्चैः च उद्घोषयितुं प्रवृत्तः यत् अहं मुद्राः विक्रेतुं न इच्छामि।(l6)
सर्वे नगरजनाः कोलाहलं श्रुतवन्तः
जनाः परितः समागत्य तान् विवादं दृष्टवन्तः ।
मुक्कानां युद्धं दृष्ट्वा
तानि विग्रहं दृष्ट्वा विस्मिताः कारणं पृष्टवन्तः।(17)
भ्रातरः ! किमर्थं युद्धं करोषि
'किमर्थं युद्धं करोषि, समग्रं कथां कथयतु।'
उभौ (भवतः) धारयित्वा
तौ गृहीत्वा ताभ्यां क्वाजी पुरोहितमध्यस्थस्य समीपं गन्तुम् अवदन्।(१८)
सः गुण्डः वार्तालापं श्रुत्वा एव सज्जः अभवत्
सः धोखाधड़ी सहजतया तदनुमोदितवान्, शाहं स्वेन सह नीत्वा क्वाजीं प्रति प्रस्थितवान् ।
अतीव दुःखदं विनयेन च उक्तम्।
सः अतीव दुःखेन क्वाजीं न्यायं कर्तुं प्रार्थितवान्।(19)
दोहिरा
शाहः अपि पीडितः क्वाजीं याचितवान्,
तं च पूर्णं न्यायं कर्तुं पृष्टवान्।(20)
चौपाई
हे काजी ! अस्मान् शृणुत
'कलामुला' (ईश्वरस्य वचनम् अर्थात् कुरान) द्वारा भवद्भ्यः।
ईश्वरः अस्माकं याचनां श्रोष्यति।
वयं भवतः युद्धं गृहीतवन्तः। २१.
दोहिरा
'शृणु क्वाजी; अल्लाहस्य सम्मानं मनसि कृत्वा अस्माकं लेखाः शृणुत।
'देव, सर्वशक्तिमान् सर्वः बोधकः अस्ति, आशास्ति च सः अस्मान् सुविधां दास्यति।(22)
चौपाई
तदा काजी मनसि चिन्तितवान् (न्यायं कर्तुं)।
ततः क्वाजी चिन्तयित्वा समागमे उभौ सम्बोधितवान्।