श्री दसम् ग्रन्थः

पुटः - 857


ਸੁਨਿ ਬਾਲਾ ਮੈ ਬੈਨ ਤਿਹਾਰੋ ॥
सुनि बाला मै बैन तिहारो ॥

हे नारी ! तव वचनं मया श्रुतम्।

ਅਬ ਪੌਰਖ ਤੈ ਦੇਖੁ ਹਮਾਰੋ ॥
अब पौरख तै देखु हमारो ॥

'त्वं अस्मान् इदानीं शृणुत, अस्माकं प्राप्तीनां पश्य च।'

ਅਧਿਕ ਬੀਰਜ ਜਾ ਮੈ ਜਿਯ ਧਰਿ ਹੈ ॥
अधिक बीरज जा मै जिय धरि है ॥

यस्य शरीरस्य (शरीरार्थः) अधिकं बलं भवति,

ਤਾਹੀ ਕਹ ਅਪਨੋ ਪਤਿ ਕਰਿ ਹੈ ॥੧੧॥
ताही कह अपनो पति करि है ॥११॥

'यः वीर्यद्वारा उच्चतरं योग्यतां प्रदर्शितवान्, तं पतिं वदसि।'(11)

ਠਗ ਬਚ ਭਾਖਿ ਨਗਰ ਮਹਿ ਗਯੋ ॥
ठग बच भाखि नगर महि गयो ॥

'यः वीर्यद्वारा उच्चतरं योग्यतां प्रदर्शितवान्, तं पतिं वदसि।'(11)

ਇਸਥਿਤ ਏਕ ਹਾਟ ਪਰ ਭਯੋ ॥
इसथित एक हाट पर भयो ॥

एतत् घोषयित्वा ठगः नगरं गत्वा एकस्य दुकानस्य समीपं गतः ।

ਮੁਹਰੈ ਸਕਲ ਦ੍ਰਿਸਟਿ ਤਹ ਧਰੀ ॥
मुहरै सकल द्रिसटि तह धरी ॥

सः सर्वाणि मुद्रापत्राणि (दुकाने) अपश्यत्।

ਸਾਹੁ ਭਏ ਇਹ ਭਾਤਿ ਉਚਰੀ ॥੧੨॥
साहु भए इह भाति उचरी ॥१२॥

तत्र सुवर्णमुद्राणां राशौ दृष्ट्वा शाहं प्राह।(12)।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਐਸ ਭਾਤਿ ਉਚਰਤ ਭਯਾ ਹ੍ਵੈ ਢੀਲੋ ਸਰਬੰਗ ॥
ऐस भाति उचरत भया ह्वै ढीलो सरबंग ॥

सः अतीव विनयेन उक्तवान्, 'अहो मम शाः' इति च अवदत्

ਮੁਹਰਨ ਕੋ ਸੌਦਾ ਕਰੌ ਸਾਹੁ ਤਿਹਾਰੇ ਸੰਗ ॥੧੩॥
मुहरन को सौदा करौ साहु तिहारे संग ॥१३॥

'किं त्वं मया सह एतानि सुवर्णमुद्राणां व्यापारं कर्तुम् इच्छसि ?' (१३) ९.

ਮਦਨ ਰਾਇ ਠਗ ਇਮ ਕਹੀ ਮਨ ਮੈ ਮੰਤ੍ਰ ਬਿਚਾਰਿ ॥
मदन राइ ठग इम कही मन मै मंत्र बिचारि ॥

मदनरायः ठगः सावधानीपूर्वकं चिन्तयित्वा एवम् उक्तवान् आसीत्,

ਲੈ ਮੁਹਰੈ ਰੁਪਯਾ ਦੇਵੌ ਤੁਮ ਕਹ ਸਾਹ ਸੁਧਾਰਿ ॥੧੪॥
लै मुहरै रुपया देवौ तुम कह साह सुधारि ॥१४॥

'सौदां कुर्मः।' त्वं मम मुद्रारूप्यकविनिमयरूपेण सुवर्णमुद्राः ददासि।'(I4)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਯੌ ਜਬ ਸਾਹ ਬੈਨਿ ਸੁਨ ਪਾਯੋ ॥
यौ जब साह बैनि सुन पायो ॥

यदा बैंकरः एवं वार्तालापं श्रुतवान्

ਕਾਢਿ ਅਸਰਫੀ ਧਨੀ ਕਹਾਯੋ ॥
काढि असरफी धनी कहायो ॥

शाहः विभक्तिं श्रुत्वा मुद्रां बहिः आनयत्

ਠਗ ਕੀ ਦ੍ਰਿਸਟਿ ਜਬੈ ਤੇ ਪਰੀ ॥
ठग की द्रिसटि जबै ते परी ॥

यदा गुण्डस्य दर्शनं तेषां उपरि पतितम्।

ਸਭ ਸਨ ਕੀ ਮਨ ਭੀਤਰਿ ਧਰੀ ॥੧੫॥
सभ सन की मन भीतरि धरी ॥१५॥

ठगः मुद्राः अवलोक्य टकसालस्य तिथयः अवलोकितवान् । (१५) ९.

ਮੁਹਿਰੈ ਡਾਰਿ ਗੁਥਰਿਯਹਿ ਲਈ ॥
मुहिरै डारि गुथरियहि लई ॥

मुद्रां गुठिषु स्थापयतु

ਅਧਿਕ ਮਾਰਿ ਬਨਿਯਾ ਕਹ ਦਈ ॥
अधिक मारि बनिया कह दई ॥

सः तत्र मुद्राः त्यक्त्वा, पुटम् उद्धृत्य, शाहं ताडयितुं आरब्धवान्।

ਊਚੇ ਸੋਰ ਕਰਾ ਪੁਰ ਮਾਹੀ ॥
ऊचे सोर करा पुर माही ॥

(गुण्डः) नगरे बहु कोलाहलं कृतवान्

ਮੈ ਮੁਹਰਨ ਕਹ ਬੇਚਤ ਨਾਹੀ ॥੧੬॥
मै मुहरन कह बेचत नाही ॥१६॥

उच्चैः च उद्घोषयितुं प्रवृत्तः यत् अहं मुद्राः विक्रेतुं न इच्छामि।(l6)

ਸੋਰ ਸੁਨਤ ਪੁਰ ਜਨ ਸਭ ਧਾਏ ॥
सोर सुनत पुर जन सभ धाए ॥

सर्वे नगरजनाः कोलाहलं श्रुतवन्तः

ਵਾ ਬਨਿਯਾ ਠਗ ਕੇ ਢਿਗ ਆਏ ॥
वा बनिया ठग के ढिग आए ॥

जनाः परितः समागत्य तान् विवादं दृष्टवन्तः ।

ਮੁਸਟ ਜੁਧ ਨਿਰਖਤ ਅਨੁਰਾਗੇ ॥
मुसट जुध निरखत अनुरागे ॥

मुक्कानां युद्धं दृष्ट्वा

ਤਿਹ ਦੁਹੂੰਅਨ ਕਹ ਪੂਛਨ ਲਾਗੇ ॥੧੭॥
तिह दुहूंअन कह पूछन लागे ॥१७॥

तानि विग्रहं दृष्ट्वा विस्मिताः कारणं पृष्टवन्तः।(17)

ਤੁਮ ਕ੍ਯੋ ਜੁਧ ਕਰਤ ਹੋ ਭਾਈ ॥
तुम क्यो जुध करत हो भाई ॥

भ्रातरः ! किमर्थं युद्धं करोषि

ਹਮੈ ਕਹਹੁ ਸਭ ਬ੍ਰਿਥਾ ਸੁਨਾਈ ॥
हमै कहहु सभ ब्रिथा सुनाई ॥

'किमर्थं युद्धं करोषि, समग्रं कथां कथयतु।'

ਦੁਹੂੰਅਨ ਕਹ ਅਬ ਹੀ ਗਹਿ ਲੈਹੈ ॥
दुहूंअन कह अब ही गहि लैहै ॥

उभौ (भवतः) धारयित्वा

ਲੈ ਕਾਜੀ ਪੈ ਨ੍ਯਾਇ ਚੁਕੈਹੈ ॥੧੮॥
लै काजी पै न्याइ चुकैहै ॥१८॥

तौ गृहीत्वा ताभ्यां क्वाजी पुरोहितमध्यस्थस्य समीपं गन्तुम् अवदन्।(१८)

ਸੁਨਤ ਬਚਨ ਉਦਿਤ ਠਗ ਭਯੋ ॥
सुनत बचन उदित ठग भयो ॥

सः गुण्डः वार्तालापं श्रुत्वा एव सज्जः अभवत्

ਤਾ ਕਹ ਲੈ ਕਾਜੀ ਪਹ ਗਯੋ ॥
ता कह लै काजी पह गयो ॥

सः धोखाधड़ी सहजतया तदनुमोदितवान्, शाहं स्वेन सह नीत्वा क्वाजीं प्रति प्रस्थितवान् ।

ਅਧਿਕ ਦੁਖਿਤ ਹ੍ਵੈ ਦੀਨ ਪੁਕਾਰੋ ॥
अधिक दुखित ह्वै दीन पुकारो ॥

अतीव दुःखदं विनयेन च उक्तम्।

ਕਰਿ ਕਾਜੀ ਤੈ ਨ੍ਯਾਇ ਹਮਾਰੋ ॥੧੯॥
करि काजी तै न्याइ हमारो ॥१९॥

सः अतीव दुःखेन क्वाजीं न्यायं कर्तुं प्रार्थितवान्।(19)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਬ ਲਗਿ ਬਨਿਯਾ ਹ੍ਵੈ ਦੁਖੀ ਇਮਿ ਕਾਜੀ ਸੋ ਬੈਨ ॥
तब लगि बनिया ह्वै दुखी इमि काजी सो बैन ॥

शाहः अपि पीडितः क्वाजीं याचितवान्,

ਹਮਰੌ ਕਰੌ ਨਿਯਾਇ ਤੁਮ ਕਹਿਯੋ ਸ੍ਰਵਤ ਜਲ ਨੈਨ ॥੨੦॥
हमरौ करौ नियाइ तुम कहियो स्रवत जल नैन ॥२०॥

तं च पूर्णं न्यायं कर्तुं पृष्टवान्।(20)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੁਨੁ ਕਾਜੀ ਜੂ ਬਚਨ ਹਮਾਰੇ ॥
सुनु काजी जू बचन हमारे ॥

हे काजी ! अस्मान् शृणुत

ਕਲਾਮੁਲਾ ਕੀ ਆਨਿ ਤਿਹਾਰੇ ॥
कलामुला की आनि तिहारे ॥

'कलामुला' (ईश्वरस्य वचनम् अर्थात् कुरान) द्वारा भवद्भ्यः।

ਖੁਦਾਇ ਸੁਨੌਗੇ ਦਾਦ ਹਮਾਰੋ ॥
खुदाइ सुनौगे दाद हमारो ॥

ईश्वरः अस्माकं याचनां श्रोष्यति।

ਹ੍ਵੈਹੌ ਦਾਵਨਗੀਰ ਤੁਹਾਰੋ ॥੨੧॥
ह्वैहौ दावनगीर तुहारो ॥२१॥

वयं भवतः युद्धं गृहीतवन्तः। २१.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਧਿਕ ਦੀਨ ਹ੍ਵੈ ਠਗ ਕਹਿਯੋ ਸੁਨੁ ਕਾਜਿਨ ਕੇ ਰਾਇ ॥
अधिक दीन ह्वै ठग कहियो सुनु काजिन के राइ ॥

'शृणु क्वाजी; अल्लाहस्य सम्मानं मनसि कृत्वा अस्माकं लेखाः शृणुत।

ਹਮ ਪੁਕਾਰ ਤੁਮ ਪੈ ਕਰੀ ਹਮਰੋ ਕਰੋ ਨ੍ਯਾਇ ॥੨੨॥
हम पुकार तुम पै करी हमरो करो न्याइ ॥२२॥

'देव, सर्वशक्तिमान् सर्वः बोधकः अस्ति, आशास्ति च सः अस्मान् सुविधां दास्यति।(22)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਕਾਜੀ ਜਿਯ ਨ੍ਯਾਇ ਬਿਚਾਰਿਯੋ ॥
तब काजी जिय न्याइ बिचारियो ॥

तदा काजी मनसि चिन्तितवान् (न्यायं कर्तुं)।

ਪ੍ਰਗਟ ਸਭਾ ਮੈ ਦੁਹੂੰ ਉਚਾਰਿਯੋ ॥
प्रगट सभा मै दुहूं उचारियो ॥

ततः क्वाजी चिन्तयित्वा समागमे उभौ सम्बोधितवान्।