जगेश्वरः पृथिव्याः भारं लघुकरणार्थम् एतत् युद्धम् आनयत् ।,
एते मत्तगजाः मेघवत् तुरहीवादयितुं प्रवृत्ताः तेषां दन्ताः क्रेनपङ्क्तिवत् दृश्यन्ते स्म ।,
कवचधारिणः खड्गहस्तेषु च योद्धाः विद्युत्कान्ति इव ।,
श्यामवर्णा इव शत्रुदेवेषु दैत्यबलानि प्रस्रवन्ति स्म।।६२।,
दोहरा, ९.
सर्वे राक्षसाः समागत्य युद्धाय सज्जाः अभवन् ।,
मालपुरं गत्वा ते शक्रं देवराजं व्याप्तवन्तः।।63.,
स्वय्या, ९.
दुर्गस्य सर्वद्वाराणि द्वाराणि च उद्घाट्य बहिः गतः इन्द्रसेना राक्षसशत्रुः।,
ते सर्वे रणक्षेत्रे समागताः शत्रुसैन्यं दृष्ट्वा शक्रसैन्यं पत्रवत् कम्पितम्।,
गजाः अश्वाः च उच्छ्रिताः वृक्षाः पदाश्च रथाः च योद्धाः फलपुष्पाङ्कुराः इव चरन्ति।,
सुम्भस्य मेघसदृशानां बलानां नाशार्थं इन्द्रः प्रतापवायुदेव इव अग्रे आगतः।।६४।,
इन्द्रोऽत्र महाक्रोधः अग्रे आगत्य परतः सुम्भः युद्धाय अगच्छत्।,
धनुः बाणः खड्गगदादयः योद्धानां हस्तेषु सन्ति ते च शरीरेषु कवचधारिणः सन्ति।,
उभयतः घोरं क्रीडा आरब्धा न संशयः।,
शृगालगृध्रश्च घोरं शब्दान् श्रुत्वा युद्धक्षेत्रे प्रवहितुं प्रवृत्ताः शिवगणेषु च आनन्दः वर्धितः।।65.,
अस्मिन् पार्श्वे इन्द्रः अतिक्रुद्धः भवति परे च सर्वासुरसैन्यः समागतः।,
असुरसेना कृष्णगर्जनमेघपरिवृता सूर्यरथ इव भासते।,
शत्रुहृदयविदारयन्तीन्द्रधनुषः तीक्ष्णधाराः स्फुरन्ति।,
यथा गिरिगुहासु प्रसृतानि एकदा आघातानां तरुणानां तुण्डवः।।६६।,
सुम्भं राजानं बाणविद्धं दृष्ट्वा राक्षसबलाः खड्गान् आकृष्य युद्धक्षेत्रे प्लवन्ति स्म।,
ते क्षेत्रे बहूनि शत्रून् हत्वा एवं देवानां रक्तस्य सुबहुभागः प्रवहति स्म।,
नानाप्रकाराः गणजङ्गलगृध्रभूता इत्यादयः रणक्षेत्रे प्रादुर्भूताः एवं प्रकारेण नानाशब्दान् जनयन्ति स्म, ।
यथा योधाः सरस्वतीस्नानसमये नानाविधं पापं हरन्ति।।६७।,