श्री दसम् ग्रन्थः

पुटः - 98


ਭਾਜਿ ਦੈਤ ਇਕ ਸੁੰਭ ਪੈ ਗਇਓ ਤੁਰੰਗਮ ਡਾਰਿ ॥੨੦੩॥
भाजि दैत इक सुंभ पै गइओ तुरंगम डारि ॥२०३॥

ततः एकः राक्षसः सुम्भं शीघ्रम् अश्वेन गतः।।203।,

ਆਨਿ ਸੁੰਭ ਪੈ ਤਿਨ ਕਹੀ ਸਕਲ ਜੁਧ ਕੀ ਬਾਤ ॥
आनि सुंभ पै तिन कही सकल जुध की बात ॥

सः सुम्भं सर्वं यत् युद्धे घटितं तत् कथितवान्।,

ਤਬ ਭਾਜੇ ਦਾਨਵ ਸਭੈ ਮਾਰਿ ਲਇਓ ਤੁਅ ਭ੍ਰਾਤ ॥੨੦੪॥
तब भाजे दानव सभै मारि लइओ तुअ भ्रात ॥२०४॥

तं कथयन् यदा देवी भ्रातरं हत्वा ततः सर्वे राक्षसाः पलायिताः।२०४.,

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या, ९.

ਸੁੰਭ ਨਿਸੁੰਭ ਹਨਿਓ ਸੁਨਿ ਕੈ ਬਰ ਬੀਰਨ ਕੇ ਚਿਤਿ ਛੋਭ ਸਮਾਇਓ ॥
सुंभ निसुंभ हनिओ सुनि कै बर बीरन के चिति छोभ समाइओ ॥

सुम्भः निसुम्भस्य मृत्युं श्रुत्वा तस्य महाबलस्य क्रोधः सीमां न जानाति स्म ।,

ਸਾਜਿ ਚੜਿਓ ਗਜ ਬਾਜ ਸਮਾਜ ਕੈ ਦਾਨਵ ਪੁੰਜ ਲੀਏ ਰਨ ਆਇਓ ॥
साजि चड़िओ गज बाज समाज कै दानव पुंज लीए रन आइओ ॥

महाकोपपूर्णः स सर्वान् गज-अश्व-उपकरणं अलङ्कृत्य, स्वसेना-विभागान् गृहीत्वा रणक्षेत्रं प्रविष्टवान् ।,

ਭੂਮਿ ਭਇਆਨਕ ਲੋਥ ਪਰੀ ਲਖਿ ਸ੍ਰਉਨ ਸਮੂਹ ਮਹਾ ਬਿਸਮਾਇਓ ॥
भूमि भइआनक लोथ परी लखि स्रउन समूह महा बिसमाइओ ॥

तस्मिन् भीमक्षेत्रे शवान् सञ्चितं रक्तं च दृष्ट्वा सः बहु विस्मितः अभवत्।,

ਮਾਨਹੁ ਸਾਰਸੁਤੀ ਉਮਡੀ ਜਲੁ ਸਾਗਰ ਕੇ ਮਿਲਿਬੇ ਕਹੁ ਧਾਇਓ ॥੨੦੫॥
मानहु सारसुती उमडी जलु सागर के मिलिबे कहु धाइओ ॥२०५॥

प्रतीयते स्म यत् उदग्रं सरस्वती सागरं मिलितुं धावति।२०५।,।

ਚੰਡ ਪ੍ਰਚੰਡਿ ਸੁ ਕੇਹਰਿ ਕਾਲਿਕਾ ਅਉ ਸਕਤੀ ਮਿਲਿ ਜੁਧ ਕਰਿਓ ਹੈ ॥
चंड प्रचंडि सु केहरि कालिका अउ सकती मिलि जुध करिओ है ॥

उग्र चण्डी, सिंह कालिका अन्यशक्तयः मिलित्वा हिंसकं युद्धं कृतवन्तः।,

ਦਾਨਵ ਸੈਨ ਹਤੀ ਇਨਹੂੰ ਸਭ ਇਉ ਕਹਿ ਕੈ ਮਨਿ ਕੋਪ ਭਰਿਓ ਹੈ ॥
दानव सैन हती इनहूं सभ इउ कहि कै मनि कोप भरिओ है ॥

सर्वासुरसैन्यं हताः इति उक्त्वा सुम्भस्य मनः कोपपूर्णम् आसीत् ।,

ਬੰਧੁ ਕਬੰਧ ਪਰਿਓ ਅਵਲੋਕ ਕੈ ਸੋਕ ਕੈ ਪਾਇ ਨ ਆਗੈ ਧਰਿਓ ਹੈ ॥
बंधु कबंध परिओ अवलोक कै सोक कै पाइ न आगै धरिओ है ॥

एकपार्श्वे भ्रातुः शरीरस्य कूपं दृष्ट्वा, गम्भीरदुःखेन च सः पदं अपि अग्रे गन्तुं न शक्तवान्।,

ਧਾਇ ਸਕਿਓ ਨ ਭਇਓ ਭਇ ਭੀਤਹ ਚੀਤਹ ਮਾਨਹੁ ਲੰਗੁ ਪਰਿਓ ਹੈ ॥੨੦੬॥
धाइ सकिओ न भइओ भइ भीतह चीतह मानहु लंगु परिओ है ॥२०६॥

सः एतावत् भीतः आसीत् यत् सः शीघ्रं अग्रे गन्तुं न शक्तवान्, एतत् चिन्दुः पङ्गुः जातः इव आसीत्।२०६।

ਫੇਰਿ ਕਹਿਓ ਦਲ ਕੋ ਜਬ ਸੁੰਭ ਸੁ ਮਾਨਿ ਚਲੇ ਤਬ ਦੈਤ ਘਨੇ ॥
फेरि कहिओ दल को जब सुंभ सु मानि चले तब दैत घने ॥

सुम्भः स्वसैन्यस्य आज्ञां दत्त्वा बहवो राक्षसाः आज्ञां पालयित्वा अग्रे गतवन्तः ।,

ਗਜਰਾਜ ਸੁ ਬਾਜਨ ਕੇ ਅਸਵਾਰ ਰਥੀ ਰਥੁ ਪਾਇਕ ਕਉਨ ਗਨੈ ॥
गजराज सु बाजन के असवार रथी रथु पाइक कउन गनै ॥

कः गणयेत् महागजाश्वारूढान् रथान् रथयोद्धान् पदाति योद्धान् च?,

ਤਹਾ ਘੇਰ ਲਈ ਚਹੂੰ ਓਰ ਤੇ ਚੰਡਿ ਮਹਾ ਤਨ ਕੇ ਤਨ ਦੀਹ ਬਨੈ ॥
तहा घेर लई चहूं ओर ते चंडि महा तन के तन दीह बनै ॥

अतिविशालशरीराश्चतुष्टयतः चण्डीम् आवृत्य ।,

ਮਨੋ ਭਾਨੁ ਕੋ ਛਾਇ ਲਇਓ ਉਮਡੈ ਘਨ ਘੋਰ ਘਮੰਡ ਘਟਾਨਿ ਸਨੈ ॥੨੦੭॥
मनो भानु को छाइ लइओ उमडै घन घोर घमंड घटानि सनै ॥२०७॥

प्रफुल्लितैः गर्वैः गर्जनाभिः कृष्णमेघैः सूर्यं आवृतम् इव आसीत्।२०७.,

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा, ९.

ਚਹੂੰ ਓਰਿ ਘੇਰੋ ਪਰਿਓ ਤਬੈ ਚੰਡ ਇਹ ਕੀਨ ॥
चहूं ओरि घेरो परिओ तबै चंड इह कीन ॥

यदा चादी चतुरस्रतः व्याप्ता अभवत् तदा सा एवं कृतवती:,

ਕਾਲੀ ਸੋ ਹਸਿ ਤਿਨ ਕਹੀ ਨੈਨ ਸੈਨ ਕਰਿ ਦੀਨ ॥੨੦੮॥
काली सो हसि तिन कही नैन सैन करि दीन ॥२०८॥

सा हसन् कलिं च चक्षुषा संकेतं कृत्वा अवदत्।२०८।,

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्, ९.

ਕੇਤੇ ਮਾਰਿ ਡਾਰੇ ਅਉ ਕੇਤਕ ਚਬਾਇ ਡਾਰੇ ਕੇਤਕ ਬਗਾਇ ਡਾਰੇ ਕਾਲੀ ਕੋਪ ਤਬ ਹੀ ॥
केते मारि डारे अउ केतक चबाइ डारे केतक बगाइ डारे काली कोप तब ही ॥

चण्डी कालिं संकेतं दत्तवती तदा सा बहूनां हत्वा बहूनां चर्वणं कृत्वा बहूनि दूरं क्षिप्तवती, अतीव क्रोधेन।,

ਬਾਜ ਗਜ ਭਾਰੇ ਤੇ ਤੋ ਨਖਨ ਸੋ ਫਾਰਿ ਡਾਰੇ ਐਸੇ ਰਨ ਭੈਕਰ ਨ ਭਇਓ ਆਗੈ ਕਬ ਹੀ ॥
बाज गज भारे ते तो नखन सो फारि डारे ऐसे रन भैकर न भइओ आगै कब ही ॥

सा नखैः विदारितवती, बहवः बृहत् गजाः, अश्वाः च, एतादृशं युद्धं कृतम् यत् पूर्वं न कृतम् आसीत्।

ਭਾਗੇ ਬਹੁ ਬੀਰ ਕਾਹੂੰ ਸੁਧ ਨ ਰਹੀ ਸਰੀਰ ਹਾਲ ਚਾਲ ਪਰੀ ਮਰੇ ਆਪਸ ਮੈ ਦਬ ਹੀ ॥
भागे बहु बीर काहूं सुध न रही सरीर हाल चाल परी मरे आपस मै दब ही ॥

बहवः योद्धाः पलायिताः, तेषु कश्चन अपि तस्य शरीरस्य विषये चेतनः नासीत्, एतावत् कोलाहलः अभवत्, तेषु बहवः परस्परं निपीडनेन मृताः।,

ਪੇਖਿ ਸੁਰ ਰਾਇ ਮਨਿ ਹਰਖ ਬਢਾਇ ਸੁਰ ਪੁੰਜਨ ਬੁਲਾਇ ਕਰੈ ਜੈਜੈਕਾਰ ਸਬ ਹੀ ॥੨੦੯॥
पेखि सुर राइ मनि हरख बढाइ सुर पुंजन बुलाइ करै जैजैकार सब ही ॥२०९॥

हतं राक्षसं दृष्ट्वा इन्द्रो मनसा सुप्रसन्नः सर्वान् देवसमूहान् आहूय विजयं प्रशंसति स्म।२०९।,

ਕ੍ਰੋਧਮਾਨ ਭਇਓ ਕਹਿਓ ਰਾਜਾ ਸਭ ਦੈਤਨ ਕੋ ਐਸੋ ਜੁਧੁ ਕੀਨੋ ਕਾਲੀ ਡਾਰਿਯੋ ਬੀਰ ਮਾਰ ਕੈ ॥
क्रोधमान भइओ कहिओ राजा सभ दैतन को ऐसो जुधु कीनो काली डारियो बीर मार कै ॥

राजा सुम्भः अतीव क्रुद्धः भूत्वा सर्वान् राक्षसान् अवदत्- सा काली कृता सा मम योद्धान् हत्वा निपातितवती। ,

ਬਲ ਕੋ ਸੰਭਾਰਿ ਕਰਿ ਲੀਨੀ ਕਰਵਾਰ ਢਾਰ ਪੈਠੋ ਰਨ ਮਧਿ ਮਾਰੁ ਮਾਰੁ ਇਉ ਉਚਾਰ ਕੈ ॥
बल को संभारि करि लीनी करवार ढार पैठो रन मधि मारु मारु इउ उचार कै ॥

शक्तिं पुनः प्राप्य सुम्भः खड्गं कवचं च हस्तेषु धारयित्वा मारय, मारय इति उद्घोषयन् युद्धक्षेत्रं प्रविष्टवान्।,

ਸਾਥ ਭਏ ਸੁੰਭ ਕੇ ਸੁ ਮਹਾ ਬੀਰ ਧੀਰ ਜੋਧੇ ਲੀਨੇ ਹਥਿਆਰ ਆਪ ਆਪਨੇ ਸੰਭਾਰ ਕੈ ॥
साथ भए सुंभ के सु महा बीर धीर जोधे लीने हथिआर आप आपने संभार कै ॥

महावीरा योद्धा महासंयमाः, स्वपोजं गृहीत्वा, सुम्भ.,

ਐਸੇ ਚਲੇ ਦਾਨੋ ਰਵਿ ਮੰਡਲ ਛਪਾਨੋ ਮਾਨੋ ਸਲਭ ਉਡਾਨੋ ਪੁੰਜ ਪੰਖਨ ਸੁ ਧਾਰ ਕੈ ॥੨੧੦॥
ऐसे चले दानो रवि मंडल छपानो मानो सलभ उडानो पुंज पंखन सु धार कै ॥२१०॥

सूर्यं आच्छादनार्थं उड्डयनशलफला इव राक्षसाः ॥२१०.,

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या, ९.

ਦਾਨਵ ਸੈਨ ਲਖੈ ਬਲਵਾਨ ਸੁ ਬਾਹਨਿ ਚੰਡਿ ਪ੍ਰਚੰਡ ਭ੍ਰਮਾਨੋ ॥
दानव सैन लखै बलवान सु बाहनि चंडि प्रचंड भ्रमानो ॥

राक्षसानां शक्तिशालिनः बलानि दृष्ट्वा चण्डी सिंहस्य मुखं शीघ्रं परिभ्रमति स्म।,

ਚਕ੍ਰ ਅਲਾਤ ਕੀ ਬਾਤ ਬਘੂਰਨ ਛਤ੍ਰ ਨਹੀ ਸਮ ਅਉ ਖਰਸਾਨੋ ॥
चक्र अलात की बात बघूरन छत्र नही सम अउ खरसानो ॥

चक्रं, वायुः, वितानम् nd पिष्टपाषाणः अपि एतावत् शीघ्रं भ्रमितुं न शक्नोति।,

ਤਾਰਿਨ ਮਾਹਿ ਸੁ ਐਸੋ ਫਿਰਿਓ ਜਨ ਭਉਰ ਨਹੀ ਸਰਤਾਹਿ ਬਖਾਨੋ ॥
तारिन माहि सु ऐसो फिरिओ जन भउर नही सरताहि बखानो ॥

तस्मिन् रणक्षेत्रे सिंहः एवं परिभ्रमति यत् भ्रामरी अपि तस्य स्पर्धां कर्तुं न शक्नोति।,

ਅਉਰ ਨਹੀ ਉਪਮਾ ਉਪਜੈ ਸੁ ਦੁਹੂੰ ਰੁਖ ਕੇਹਰਿ ਕੇ ਮੁਖ ਮਾਨੋ ॥੨੧੧॥
अउर नही उपमा उपजै सु दुहूं रुख केहरि के मुख मानो ॥२११॥

न अन्यः उपमा भवितुम् अर्हति व्यतिरिक्तं यत् सिंहस्य मुखं तस्य शरीरस्य उभयतः विचार्यते।211.,

ਜੁਧੁ ਮਹਾ ਅਸੁਰੰਗਨਿ ਸਾਥਿ ਭਇਓ ਤਬ ਚੰਡਿ ਪ੍ਰਚੰਡਹਿ ਭਾਰੀ ॥
जुधु महा असुरंगनि साथि भइओ तब चंडि प्रचंडहि भारी ॥

तस्मिन् समये शक्तिशालिनः चण्डी महतीं युद्धं कृत्वा राक्षसानां महतीं सङ्ग्रहं कृतवती आसीत्।,

ਸੈਨ ਅਪਾਰ ਹਕਾਰਿ ਸੁਧਾਰਿ ਬਿਦਾਰਿ ਸੰਘਾਰਿ ਦਈ ਰਨਿ ਕਾਰੀ ॥
सैन अपार हकारि सुधारि बिदारि संघारि दई रनि कारी ॥

अगणितसेनाम् आव्हानं कृत्वा दण्डयन् जागृत्य च कालिः युद्धक्षेत्रे तां नाशितवान् आसीत् ।,

ਖੇਤ ਭਇਓ ਤਹਾ ਚਾਰ ਸਉ ਕੋਸ ਲਉ ਸੋ ਉਪਮਾ ਕਵਿ ਦੇਖਿ ਬਿਚਾਰੀ ॥
खेत भइओ तहा चार सउ कोस लउ सो उपमा कवि देखि बिचारी ॥

तत्र चतुःशतकोसपर्यन्तं युद्धं कृतम्, कविना च एतादृशं कल्पितम्:,

ਪੂਰਨ ਏਕ ਘਰੀ ਨ ਪਰੀ ਜਿ ਗਿਰੇ ਧਰਿ ਪੈ ਥਰ ਜਿਉ ਪਤਝਾਰੀ ॥੨੧੨॥
पूरन एक घरी न परी जि गिरे धरि पै थर जिउ पतझारी ॥२१२॥

एकमेव घरी (लघुकालावधिः) अपूर्णा आसीत्, यदा शरदऋतौ (वृक्षाणां) पत्रवत् पृथिव्यां पतिताः आसन्।२१२.,

ਮਾਰਿ ਚਮੂੰ ਚਤੁਰੰਗ ਲਈ ਤਬ ਲੀਨੋ ਹੈ ਸੁੰਭ ਚਮੁੰਡ ਕੋ ਆਗਾ ॥
मारि चमूं चतुरंग लई तब लीनो है सुंभ चमुंड को आगा ॥

यदा चत्वारः सेनाविभागाः सर्वे हताः तदा सुम्भः चण्डी.,

ਚਾਲ ਪਰਿਓ ਅਵਨੀ ਸਿਗਰੀ ਹਰ ਜੂ ਹਰਿ ਆਸਨ ਤੇ ਉਠਿ ਭਾਗਾ ॥
चाल परिओ अवनी सिगरी हर जू हरि आसन ते उठि भागा ॥

तस्मिन् समये सर्वा पृथिवी कम्पिता शिवः उत्थाय स्वचिन्तनपीठात् धावितवान्।,

ਸੂਖ ਗਇਓ ਤ੍ਰਸ ਕੈ ਹਰਿ ਹਾਰਿ ਸੁ ਸੰਕਤਿ ਅੰਕ ਮਹਾ ਭਇਓ ਜਾਗਾ ॥
सूख गइओ त्रस कै हरि हारि सु संकति अंक महा भइओ जागा ॥

शिवस्य कण्ठस्य हारः (सर्पः) भयात् शुष्कः आसीत्, तस्य हृदये महता भयात् कम्पितः आसीत्।,

ਲਾਗ ਰਹਿਓ ਲਪਟਾਇ ਗਰੇ ਮਧਿ ਮਾਨਹੁ ਮੁੰਡ ਕੀ ਮਾਲ ਕੋ ਤਾਗਾ ॥੨੧੩॥
लाग रहिओ लपटाइ गरे मधि मानहु मुंड की माल को तागा ॥२१३॥

स सर्पः शिवस्य कण्ठे आलम्बितः कपालमालस्य तारः इव भासते।213.,

ਚੰਡਿ ਕੇ ਸਾਮੁਹਿ ਆਇ ਕੈ ਸੁੰਭ ਕਹਿਓ ਮੁਖਿ ਸੋ ਇਹ ਮੈ ਸਭ ਜਾਨੀ ॥
चंडि के सामुहि आइ कै सुंभ कहिओ मुखि सो इह मै सभ जानी ॥

चण्डी इत्यस्य पुरतः आगत्य तस्य मुखात् सुम्भः राक्षसः अवदत्- अहं सर्वं ज्ञातवान्।,

ਕਾਲੀ ਸਮੇਤ ਸਭੈ ਸਕਤੀ ਮਿਲਿ ਦੀਨੋ ਖਪਾਇ ਸਭੈ ਦਲੁ ਬਾਨੀ ॥
काली समेत सभै सकती मिलि दीनो खपाइ सभै दलु बानी ॥

कलिप्रभृतिभिः सह त्वया मम सेनायाः सर्वाङ्गानि नाशितानि ॥,

ਚੰਡਿ ਕਹਿਓ ਮੁਖ ਤੇ ਉਨ ਕੋ ਤੇਊ ਤਾ ਛਿਨ ਗਉਰ ਕੇ ਮਧਿ ਸਮਾਨੀ ॥
चंडि कहिओ मुख ते उन को तेऊ ता छिन गउर के मधि समानी ॥

तस्मिन् काले चण्डी मासात् कालि-आदि-शक्तयः प्रति एतत् वचनं उक्तवती- मयि विलीयताम्, तस्मिन् एव क्षणे ते सर्वे चण्डी-मध्ये विलीनाः अभवन्,

ਜਿਉ ਸਰਤਾ ਕੇ ਪ੍ਰਵਾਹ ਕੇ ਬੀਚ ਮਿਲੇ ਬਰਖਾ ਬਹੁ ਬੂੰਦਨ ਪਾਨੀ ॥੨੧੪॥
जिउ सरता के प्रवाह के बीच मिले बरखा बहु बूंदन पानी ॥२१४॥

यथा वाष्पस्य धारायां वर्षा-जलम्।214.,

ਕੈ ਬਲਿ ਚੰਡਿ ਮਹਾ ਰਨ ਮਧਿ ਸੁ ਲੈ ਜਮਦਾੜ ਕੀ ਤਾ ਪਰਿ ਲਾਈ ॥
कै बलि चंडि महा रन मधि सु लै जमदाड़ की ता परि लाई ॥

युद्धे छनाडिः खड्गं गृहीत्वा राक्षसे महता बलेन प्रहृतवान् ।,

ਬੈਠ ਗਈ ਅਰਿ ਕੇ ਉਰ ਮੈ ਤਿਹ ਸ੍ਰਉਨਤ ਜੁਗਨਿ ਪੂਰਿ ਅਘਾਈ ॥
बैठ गई अरि के उर मै तिह स्रउनत जुगनि पूरि अघाई ॥

शत्रुस्तन्यां प्रविष्टं, तस्य रक्तेन पूर्णतया तृप्ताः पिशाचाः।

ਦੀਰਘ ਜੁਧ ਬਿਲੋਕ ਕੈ ਬੁਧਿ ਕਵੀਸ੍ਵਰ ਕੇ ਮਨ ਮੈ ਇਹ ਆਈ ॥
दीरघ जुध बिलोक कै बुधि कवीस्वर के मन मै इह आई ॥

तं घोरं युद्धं दृष्ट्वा कविना एवं कल्पितम्:,