अन्यस्मिन् कड़ाहीयां सा स्वसखीं उपविष्टुं प्रार्थयित्वा लोहपटलेन आवृतवती ।
सः घृतस्य यष्टिं गृहीत्वा द्रवीकृतवान्।
घृतेन युक्ता शीते च उपरिभागे स्थापिता आसीत्।(14)
दोहिरा
घृतेन कड़ाही स्निग्धं कृत्वा मूलं कृतवान् (तस्मिन्)।
मृत्तिकानाग्निं प्रज्वलितवान्। १५.
क्षीरपुडिंगपूर्णाः कपाटाः यत्र अन्ये शयिताः आसन् ।
सा तत्रापि स्थापयित्वा फेनेन (प्लेट्-उपरि) s इव दृश्यते स्म, मित्रं च कस्यचित् न दृश्यते स्म।(16)
चौपाई
(सः) अग्रे गत्वा राज्ञः स्वागतं कृतवान्
अग्रे गत्वा सा राजस्य महता सम्मानेन स्वागतं कृतवती ।
मया निर्मिताः नवीनाः प्रासादाः, .
'यदा त्वया मम कृते एतत् प्रासादं निर्मितं तदा आरभ्य मम राजे, त्वं कदापि अत्र न आगतः।'(१७)
दोहिरा
सा अग्रे प्लवति स्म, तस्य पादयोः पतिता,
'चिरकालानन्तरमागतोऽसि मम सौभाग्यम्।'(18)
चौपाई
राजा किम् आगतः इति चिन्तितः ।
यत्किमपि राजस्य मनसि आसीत्, तत् सः तस्याः समक्षं प्रकटितवान्।
अहं स्वयं सर्वं प्रासादं द्रक्ष्यामि
'अहं प्रासादं स्वयं अन्वेषयिष्यामि, प्रेम्णं गृहीत्वा मृत्युकोष्ठं प्रेषयिष्यामि।'(19)
स ततो राज्ञः समस्तं प्रासादं दर्शितवान् |
सा राजानं समस्तं प्रासादं नीतवती किन्तु कोऽपि चौरः न लब्धः।
यत्र मित्रं टङ्क्यां लब्धम्, .
पतिं तत्र आनयत् यत्र कपाटाः शयिताः आसन्।(20)
(वक्तुं च प्रवृत्तः) यदा अहं राजा आगच्छति इति श्रुत्वा।
'यदा १ मम राजा आगच्छति इति श्रुत्वा १ अतीव शान्तः अभवत् ।'
तदा एव मया एतत् भोजनं सज्जीकृतम्,
'एतानि सर्वाणि पाकानि मया सज्जीकृतानि, यथा मया ज्ञातं यत् मम प्रेमी w आगच्छति।'(21)
तस्य घटस्य ढक्कनं अपसारितवान्
एकस्मात् ढक्कनं उद्धृत्य कान्ताय दुग्धं दत्तवती ।
ततः प्रजानां मध्ये वितरितः, २.
ततः सा अन्येषु वितरति स्म किन्तु मूर्खराजः न ज्ञातुं शक्नोति स्म।(22)
एकः डिग्री जोगीस् प्रेषितः
एकं कड़ाही, निर्धनेभ्यः प्रेषितवती द्वितीयं च मुनिभ्यः।
तृतीयं पात्रं भिक्षुभ्यः प्रेषितम्
तृतीयां च तपस्वीभ्यः प्रेषितवती चतुर्थं ब्रह्मचारिभ्यः।(23)।
पञ्चमं घटं भृत्येभ्यः दत्तम्
भृत्येभ्यः पञ्चमं कपाटं षष्ठं च पदातिनाम् ।
सप्तमे डिग्रीयां तं प्राप्नोत्।
सप्तमं कपाटं सा स्वस्त्रीमित्रेभ्यः दत्त्वा तेन सम्यक् स्थानं प्रेषितवती।(24)
दृष्ट्वा नृपः मित्रं (ततः) अपसारयत्, .
रजस्य नेत्रयोः सम्मुखमेव {n सा परमोदं पलायितुं अकरोत्
(सः) राज्ञ्यां अधिकं रुचिं ग्रहीतुं आरब्धवान्,
अविवेकी राजः ज्ञातुं न शक्तवान्, अपितु तां अधिकं प्रेम्णा पश्यति स्म।(25)
दोहिरा
प्रेम्णा तां मुखं पश्यन् आसीत् ।
कड़ाहीयां च निक्षिप्य शीघ्रं मुक्तं विसृजत्।(26)