श्री दसम् ग्रन्थः

पुटः - 999


ਤਾ ਪਰ ਏਕ ਤਵਾ ਕੌ ਡਾਰਿਯੋ ॥
ता पर एक तवा कौ डारियो ॥

अन्यस्मिन् कड़ाहीयां सा स्वसखीं उपविष्टुं प्रार्थयित्वा लोहपटलेन आवृतवती ।

ਮਖਨੀ ਲੈ ਘੇਇਯਾ ਤਿਹ ਕਰਿਯੋ ॥
मखनी लै घेइया तिह करियो ॥

सः घृतस्य यष्टिं गृहीत्वा द्रवीकृतवान्।

ਤਪਤ ਮਿਟਾਇ ਤਵਨ ਪਰ ਧਰਿਯੋ ॥੧੪॥
तपत मिटाइ तवन पर धरियो ॥१४॥

घृतेन युक्ता शीते च उपरिभागे स्थापिता आसीत्।(14)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਵਾ ਸੁ ਜਰਿ ਕੈ ਤਾਸੁ ਪੈ ਘੇਇਯਾ ਧਰਿਯੋ ਬਨਾਇ ॥
तवा सु जरि कै तासु पै घेइया धरियो बनाइ ॥

घृतेन कड़ाही स्निग्धं कृत्वा मूलं कृतवान् (तस्मिन्)।

ਲੀਪਿ ਮ੍ਰਿਤਕਾ ਸੌ ਲਿਯੋ ਦੀਨੀ ਆਗਿ ਜਰਾਇ ॥੧੫॥
लीपि म्रितका सौ लियो दीनी आगि जराइ ॥१५॥

मृत्तिकानाग्निं प्रज्वलितवान्। १५.

ਖੀਰ ਭਰੀ ਜਹ ਦੇਗ ਥੀ ਤਹੀ ਧਰੀ ਲੈ ਸੋਇ ॥
खीर भरी जह देग थी तही धरी लै सोइ ॥

क्षीरपुडिंगपूर्णाः कपाटाः यत्र अन्ये शयिताः आसन् ।

ਦੁਗਧ ਫੇਨ ਸੋ ਜਾਨਿਯੈ ਜਾਰ ਨ ਚੀਨੈ ਕੋਇ ॥੧੬॥
दुगध फेन सो जानियै जार न चीनै कोइ ॥१६॥

सा तत्रापि स्थापयित्वा फेनेन (प्लेट्-उपरि) s इव दृश्यते स्म, मित्रं च कस्यचित् न दृश्यते स्म।(16)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਟਰਿ ਆਵਤ ਰਾਜ ਗੈ ਲੀਨੋ ॥
टरि आवत राज गै लीनो ॥

(सः) अग्रे गत्वा राज्ञः स्वागतं कृतवान्

ਭਾਤਿ ਭਾਤਿ ਸੋ ਆਦਰੁ ਕੀਨੋ ॥
भाति भाति सो आदरु कीनो ॥

अग्रे गत्वा सा राजस्य महता सम्मानेन स्वागतं कृतवती ।

ਨਏ ਮਹਲ ਜੇ ਹਮੈ ਸਵਾਰੇ ॥
नए महल जे हमै सवारे ॥

मया निर्मिताः नवीनाः प्रासादाः, .

ਤੇ ਤੁਮ ਰਾਇ ਦ੍ਰਿਸਟਿ ਨਹਿ ਡਾਰੇ ॥੧੭॥
ते तुम राइ द्रिसटि नहि डारे ॥१७॥

'यदा त्वया मम कृते एतत् प्रासादं निर्मितं तदा आरभ्य मम राजे, त्वं कदापि अत्र न आगतः।'(१७)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਟਰਿ ਆਗੇ ਪਤਿ ਕੌ ਲਿਯੋ ਰਹੀ ਚਰਨ ਸੌ ਲਾਗਿ ॥
टरि आगे पति कौ लियो रही चरन सौ लागि ॥

सा अग्रे प्लवति स्म, तस्य पादयोः पतिता,

ਬਹੁਤ ਦਿਨਨ ਆਏ ਨ੍ਰਿਪਤਿ ਧੰਨ੍ਯ ਹਮਾਰੇ ਭਾਗ ॥੧੮॥
बहुत दिनन आए न्रिपति धंन्य हमारे भाग ॥१८॥

'चिरकालानन्तरमागतोऽसि मम सौभाग्यम्।'(18)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜੋ ਚਿਤ ਚਿੰਤ ਰਾਵ ਜੂ ਆਯੋ ॥
जो चित चिंत राव जू आयो ॥

राजा किम् आगतः इति चिन्तितः ।

ਸੋ ਆਗੇ ਤ੍ਰਿਯ ਭਾਖਿ ਸੁਨਾਯੋ ॥
सो आगे त्रिय भाखि सुनायो ॥

यत्किमपि राजस्य मनसि आसीत्, तत् सः तस्याः समक्षं प्रकटितवान्।

ਮੈ ਸਭ ਸਦਨ ਦ੍ਰਿਸਟਿ ਮੈ ਕੈ ਹੌ ॥
मै सभ सदन द्रिसटि मै कै हौ ॥

अहं स्वयं सर्वं प्रासादं द्रक्ष्यामि

ਜਾਰਿ ਪਕਰਿ ਜਮ ਧਾਮ ਪਠੈ ਹੌ ॥੧੯॥
जारि पकरि जम धाम पठै हौ ॥१९॥

'अहं प्रासादं स्वयं अन्वेषयिष्यामि, प्रेम्णं गृहीत्वा मृत्युकोष्ठं प्रेषयिष्यामि।'(19)

ਸਕਲ ਸਦਨ ਫਿਰਿ ਨ੍ਰਿਪਹਿ ਦਿਖਾਏ ॥
सकल सदन फिरि न्रिपहि दिखाए ॥

स ततो राज्ञः समस्तं प्रासादं दर्शितवान् |

ਰਹਿਯੋ ਬਿਲੋਕਿ ਚੋਰ ਨਹਿ ਪਾਏ ॥
रहियो बिलोकि चोर नहि पाए ॥

सा राजानं समस्तं प्रासादं नीतवती किन्तु कोऽपि चौरः न लब्धः।

ਜਹਾ ਦੇਗ ਮੈ ਜਾਰਹਿ ਡਾਰਿਯੋ ॥
जहा देग मै जारहि डारियो ॥

यत्र मित्रं टङ्क्यां लब्धम्, .

ਤਹੀ ਆਨਿ ਪਤਿ ਕੌ ਬੈਠਾਰਿਯੋ ॥੨੦॥
तही आनि पति कौ बैठारियो ॥२०॥

पतिं तत्र आनयत् यत्र कपाटाः शयिताः आसन्।(20)

ਜਬ ਰਾਜਾ ਆਵਤ ਸੁਨਿ ਪਾਏ ॥
जब राजा आवत सुनि पाए ॥

(वक्तुं च प्रवृत्तः) यदा अहं राजा आगच्छति इति श्रुत्वा।

ਮੋਦ ਭਯੋ ਮਨ ਸੋਕ ਮਿਟਾਏ ॥
मोद भयो मन सोक मिटाए ॥

'यदा १ मम राजा आगच्छति इति श्रुत्वा १ अतीव शान्तः अभवत् ।'

ਯਹ ਸਭ ਖਾਨ ਪਕ੍ਵਾਏ ਤਬ ਹੀ ॥
यह सभ खान पक्वाए तब ही ॥

तदा एव मया एतत् भोजनं सज्जीकृतम्,

ਭੇਟਤ ਸੁਨੇ ਪਿਯਾਰੇ ਜਬ ਹੀ ॥੨੧॥
भेटत सुने पियारे जब ही ॥२१॥

'एतानि सर्वाणि पाकानि मया सज्जीकृतानि, यथा मया ज्ञातं यत् मम प्रेमी w आगच्छति।'(21)

ਤਵਨ ਦੇਗ ਕੋ ਢਾਪਨੁਤਾਰਿਯੋ ॥
तवन देग को ढापनुतारियो ॥

तस्य घटस्य ढक्कनं अपसारितवान्

ਪ੍ਰਥਮ ਦੂਧ ਪ੍ਯਾਰੇ ਕੋ ਪ੍ਰਯਾਰਿਯੋ ॥
प्रथम दूध प्यारे को प्रयारियो ॥

एकस्मात् ढक्कनं उद्धृत्य कान्ताय दुग्धं दत्तवती ।

ਬਹੁਰਿ ਬਾਟਿ ਲੋਗਨ ਕੌ ਦੀਨੋ ॥
बहुरि बाटि लोगन कौ दीनो ॥

ततः प्रजानां मध्ये वितरितः, २.

ਮੂਰਖ ਰਾਵ ਭੇਦ ਨਹਿ ਚੀਨੋ ॥੨੨॥
मूरख राव भेद नहि चीनो ॥२२॥

ततः सा अन्येषु वितरति स्म किन्तु मूर्खराजः न ज्ञातुं शक्नोति स्म।(22)

ਏਕ ਦੇਗ ਅਤਿਥਾਨ ਪਠਾਈ ॥
एक देग अतिथान पठाई ॥

एकः डिग्री जोगीस् प्रेषितः

ਦੂਜੀ ਬੈਰਾਗਿਨ ਕੇ ਦ੍ਰਯਾਈ ॥
दूजी बैरागिन के द्रयाई ॥

एकं कड़ाही, निर्धनेभ्यः प्रेषितवती द्वितीयं च मुनिभ्यः।

ਤੀਜੀ ਦੇਗ ਸੰਨ੍ਯਾਸਨ ਦਈ ॥
तीजी देग संन्यासन दई ॥

तृतीयं पात्रं भिक्षुभ्यः प्रेषितम्

ਚੌਥੀ ਬ੍ਰਹਮਚਾਰਿਯਨ ਲਈ ॥੨੩॥
चौथी ब्रहमचारियन लई ॥२३॥

तृतीयां च तपस्वीभ्यः प्रेषितवती चतुर्थं ब्रह्मचारिभ्यः।(23)।

ਪੰਚਈ ਦੇਗ ਚਾਕਰਨ ਦੀਨੀ ॥
पंचई देग चाकरन दीनी ॥

पञ्चमं घटं भृत्येभ्यः दत्तम्

ਛਟਈ ਦੇਗ ਪਿਯਾਦਨ ਲੀਨੀ ॥
छटई देग पियादन लीनी ॥

भृत्येभ्यः पञ्चमं कपाटं षष्ठं च पदातिनाम् ।

ਦੇਗ ਸਪਤਈ ਤਾਹਿ ਡਰਾਯੋ ॥
देग सपतई ताहि डरायो ॥

सप्तमे डिग्रीयां तं प्राप्नोत्।

ਸਖੀ ਸੰਗ ਦੈ ਘਰੁ ਪਹਚਾਯੋ ॥੨੪॥
सखी संग दै घरु पहचायो ॥२४॥

सप्तमं कपाटं सा स्वस्त्रीमित्रेभ्यः दत्त्वा तेन सम्यक् स्थानं प्रेषितवती।(24)

ਦੇਖਤ ਨ੍ਰਿਪ ਕੇ ਜਾਰ ਨਿਕਾਰਿਯੋ ॥
देखत न्रिप के जार निकारियो ॥

दृष्ट्वा नृपः मित्रं (ततः) अपसारयत्, .

ਮੂੜ ਰਾਵ ਕਛੁ ਸੋ ਨ ਬਿਚਾਰਿਯੋ ॥
मूड़ राव कछु सो न बिचारियो ॥

रजस्य नेत्रयोः सम्मुखमेव {n सा परमोदं पलायितुं अकरोत्

ਅਧਿਕ ਚਿਤ ਰਾਨੀ ਮੈ ਦੀਨੌ ॥
अधिक चित रानी मै दीनौ ॥

(सः) राज्ञ्यां अधिकं रुचिं ग्रहीतुं आरब्धवान्,

ਮੋਰੈ ਹਿਤਨ ਬਧਾਵੌ ਕੀਨੌ ॥੨੫॥
मोरै हितन बधावौ कीनौ ॥२५॥

अविवेकी राजः ज्ञातुं न शक्तवान्, अपितु तां अधिकं प्रेम्णा पश्यति स्म।(25)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਮੁਖੁ ਦਿਸਿ ਜੜ ਦੇਖਤ ਰਹਿਯੋ ਤ੍ਰਿਯ ਸੋ ਨੇਹੁਪਜਾਇ ॥
मुखु दिसि जड़ देखत रहियो त्रिय सो नेहुपजाइ ॥

प्रेम्णा तां मुखं पश्यन् आसीत् ।

ਦੇਗ ਡਾਰਿ ਰਾਨੀ ਤੁਰਤ ਜਾਰਹਿ ਦਯੋ ਲੰਘਾਇ ॥੨੬॥
देग डारि रानी तुरत जारहि दयो लंघाइ ॥२६॥

कड़ाहीयां च निक्षिप्य शीघ्रं मुक्तं विसृजत्।(26)