वयं जनानां गरुडस्य (नीलजायस्य) महत् भयं आसीत्, अस्मिन् कुण्डे वयं निगूढाः आसन्
अस्माकं भर्तुः किञ्चित् गर्वः अवश्यमेव आसीत्, सः भगवन्तं न स्मरति
न जानाति स्म मूढः पतिः त्वमेव रावणस्य दश शिरः सर्वान् छिन्नवान् इति
वयं सर्वे व्याकुलाः सन्तः स्वं, अस्माकं कुटुम्बं व्यर्थं नष्टवन्तः आसन्।२१६।
कृष्णस्य वाक्यं नागस्य कलिपरिवारं प्रति उक्तम्।
स्वय्या
तदा कृष्णः अवदत्-अधुना अहं त्वां सर्वान् मुञ्चामि, यूयं दक्षिणं प्रति गच्छन्ति
अस्मिन् कुण्डे कदापि न तिष्ठन्तु, सर्वे इदानीं स्वसन्ततिभिः सह गच्छन्तु।
यूयं सर्वे स्वस्त्रीणां सह नीत्वा सद्यः गत्वा भगवतः नाम स्मर्यन्ते
एवं कृष्णः कालीं मुक्त्वा श्रान्तः सन् वालुकायाम् शयितवान्।।217।।
कविस्य भाषणम् : १.
स्वय्या
सः सर्पः श्रीकृष्णात् अतीव भीतः आसीत्, ततः उत्थाय स्वगृहात् पलायितवान्।
कृष्णः तं दृष्ट्वा विशालः सर्पः उत्थाय स्वस्थानं गतः, वालुकायाम् शयानः च कतिपयान् रात्रयः जागरितः इव आरामेन निद्रां कर्तुम् इच्छति स्म
तस्य अभिमानः भग्नः आसीत्, सः भगवतः प्रेम्णि लीनः आसीत्
सः भगवन्तं स्तुत्वा तत्र शयितवान् यथा कृषकेन क्षेत्रे त्यक्तं अप्रयुक्तं गोबरम्।218।
सर्पस्य चैतन्यं प्रत्यागत्य कृष्णपादयोः पतितः
हे भगवन् ! श्रान्तः सन् अहं सुप्तः आसम्, जागरणसमये च भवतः पादौ स्पृशितुं आगतः
हे कृष्ण ! (यत्) त्वया दत्तं स्थानं मम हितकरम् अस्ति। उक्त्वा (इदं वस्तु) उत्थाय पलायितवान्। (कृष्ण उवाच) २.
कृष्ण उवाच यत् मया उक्तं तत् कर्म कृत्वा धर्मं (अनुशासनं) पालयित्वा हे नारी! न संशयः मम वाहनं गरुडं तं मारयितुम् इच्छति स्म, परन्तु अद्यापि मया तं न हतम्।२१९।
बचित्तरनाटके कृष्णावतारे नागकालीनिर्गमनस्य वर्णनान्तः।
अधुना दानदानवर्णनं आरभ्यते
स्वय्या
नागस्य विदां कृत्वा कृष्णः स्वपरिवारम् आगतः |
बलरामः धावन् तस्य समीपम् आगतः, तस्य माता तस्य समीपं मिलित्वा सर्वेषां दुःखं समाप्तम्
तस्मिन् एव काले कृष्णे यजमानाः गावः सौवर्णशृङ्गाः सहस्राणि दाने दत्ताः
इति कविः श्यामः कथयति यत् एवं मनसि तेषां अत्यन्तं आसक्तिं विस्तारयन् एतत् दानं ब्राह्मणेभ्यः दत्तम्।२२०।
रक्तमोक्तिकानि च बृहद्हीराणि च रत्नानि च बृहद्गजाः द्रुताश्वाः नीलमणिः,
रक्तरत्नानि मौक्तिकानि रत्नानि अश्वाः च दानरूपेण दत्ताः, अनेकविधाः ब्रोकेडवस्त्राः ब्राह्मणेभ्यः दत्ताः आसन्
पूरयति वक्षःस्थलं मुक्ताहारैः हीरकैः रत्नैः ।
हीरकरत्नमणिहारैः पूर्णानि पुटकानि दत्तानि च दत्त्वा सुवर्णाभरणानि, माता यशोदा स्वपुत्रस्य रक्षणं प्रार्थयति।२२१।
अधुना वन-अग्निवर्णनम् आरभ्यते
स्वय्या
ब्रजजनाः सर्वे प्रसन्नाः रात्रौ स्वगृहेषु सुप्ताः
अग्निः रात्रौ सर्वदिशः प्रज्वलितः सर्वे भीताः अभवन्
ते सर्वे कृष्णेन रक्षिष्यन्ते इति चिन्तयन्ति स्म
कृष्णः तान् नेत्रेषु निमीलितुं अवदत्, येन तेषां सर्वदुःखाः समाप्ताः भवेयुः।222।
सर्वे जनाः नेत्रे निमीलितमात्रेण कृष्णः सर्वं वह्निं पिबत्
तेषां सर्वदुःखानि भयानि च दूरीकृतवान्
तेषां किमपि चिन्ता नास्ति, तेषां दुःखं हरति प्रसादसागरः।
येषां पीडा कृष्णेन हृता, ते कथं किंचिदपि चिन्तिताः तिष्ठन्ति। सर्वेषां तापः शीतलं डोन् जलतरङ्गेषु प्रक्षालनेन शीतलम् इव।।223।
कबिट्
जननेत्रं निमील्य अनन्तसुखेन शरीरस्य विस्तारं कृत्वा कृष्णः सर्वान् अग्निं भक्षयति स्म
जनरक्षणाय हि परोपकारी भगवता महता वञ्चनाद्वारा नगरं तारितवान्।
श्याम कविः कथयति, तेन महती परिश्रमः कृतः, येन तस्य सफलता दशदिक्षु प्रसरति।
कविः श्यामः कथयति यत् कृष्णः अतीव कठिनं कार्यं कृतवान् अनेन च तस्य नाम दशदिशः सर्वेषु प्रसृतं तथा च एतत् सर्वं कार्यं जुगुप्सा इव कृतं, यः सर्वान् चर्वति पचति च, आत्मानं दृष्ट्या बहिः स्थापयति।224।
कृष्णावतरे वन-अग्नि-रक्षणसम्बद्धं वर्णनान्तम्।
अधुना गोपैः सह होलीक्रीडायाः वर्णनं आरभ्यते