श्री दसम् ग्रन्थः

पुटः - 313


ਤ੍ਰਾਸ ਬਡੋ ਅਹਿ ਕੇ ਰਿਪੁ ਕੋ ਕਰਿ ਭਾਗਿ ਸਰਾ ਮਧਿ ਆਇ ਛਪੇ ਥੇ ॥
त्रास बडो अहि के रिपु को करि भागि सरा मधि आइ छपे थे ॥

वयं जनानां गरुडस्य (नीलजायस्य) महत् भयं आसीत्, अस्मिन् कुण्डे वयं निगूढाः आसन्

ਗਰਬੁ ਬਡੋ ਹਮਰੇ ਪਤਿ ਮੈ ਅਬ ਜਾਨਿ ਹਮੈ ਹਰਿ ਨਾਹਿ ਜਪੇ ਥੇ ॥
गरबु बडो हमरे पति मै अब जानि हमै हरि नाहि जपे थे ॥

अस्माकं भर्तुः किञ्चित् गर्वः अवश्यमेव आसीत्, सः भगवन्तं न स्मरति

ਹੇ ਜਗ ਕੇ ਪਤਿ ਹੇ ਕਰੁਨਾ ਨਿਧਿ ਤੈ ਦਸ ਰਾਵਨ ਸੀਸ ਕਪੇ ਥੇ ॥
हे जग के पति हे करुना निधि तै दस रावन सीस कपे थे ॥

न जानाति स्म मूढः पतिः त्वमेव रावणस्य दश शिरः सर्वान् छिन्नवान् इति

ਮੂਰਖ ਬਾਤ ਜਨੀ ਨ ਕਛੂ ਪਰਵਾਰ ਸਨੈ ਹਮ ਇਉ ਹੀ ਖਪੇ ਥੇ ॥੨੧੬॥
मूरख बात जनी न कछू परवार सनै हम इउ ही खपे थे ॥२१६॥

वयं सर्वे व्याकुलाः सन्तः स्वं, अस्माकं कुटुम्बं व्यर्थं नष्टवन्तः आसन्।२१६।

ਕਾਨ੍ਰਹ ਬਾਚ ਕਾਲੀ ਸੋ ॥
कान्रह बाच काली सो ॥

कृष्णस्य वाक्यं नागस्य कलिपरिवारं प्रति उक्तम्।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬੋਲਿ ਉਠਿਓ ਤਬ ਇਉ ਹਰਿ ਜੀ ਅਬ ਛਾਡਤ ਹਉ ਤੁਮ ਦਛਨਿ ਜਈਯੋ ॥
बोलि उठिओ तब इउ हरि जी अब छाडत हउ तुम दछनि जईयो ॥

तदा कृष्णः अवदत्-अधुना अहं त्वां सर्वान् मुञ्चामि, यूयं दक्षिणं प्रति गच्छन्ति

ਰੰਚਕ ਨ ਬਸੀਯੋ ਸਰ ਮੈ ਸਭ ਹੀ ਸੁਤ ਲੈ ਸੰਗ ਬਾਟਹਿ ਪਈਯੋ ॥
रंचक न बसीयो सर मै सभ ही सुत लै संग बाटहि पईयो ॥

अस्मिन् कुण्डे कदापि न तिष्ठन्तु, सर्वे इदानीं स्वसन्ततिभिः सह गच्छन्तु।

ਸੀਘ੍ਰਤਾ ਐਸੀ ਕਰੋ ਤੁਮ ਹੂੰ ਤਿਰੀਆ ਲਈਯੋ ਅਰੁ ਨਾਮੁ ਸੁ ਲਈਯੋ ॥
सीघ्रता ऐसी करो तुम हूं तिरीआ लईयो अरु नामु सु लईयो ॥

यूयं सर्वे स्वस्त्रीणां सह नीत्वा सद्यः गत्वा भगवतः नाम स्मर्यन्ते

ਛੋਡਿ ਦਯੋ ਹਰਿ ਨਾਗ ਬਡੋ ਥਕਿ ਜਾਇ ਕੈ ਮਧਿ ਬਰੇਤਨ ਪਈਯੋ ॥੨੧੭॥
छोडि दयो हरि नाग बडो थकि जाइ कै मधि बरेतन पईयो ॥२१७॥

एवं कृष्णः कालीं मुक्त्वा श्रान्तः सन् वालुकायाम् शयितवान्।।217।।

ਕਬਿਯੋ ਬਾਚ ॥
कबियो बाच ॥

कविस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਹੇਰਿ ਬਡੋ ਹਰਿ ਭੈ ਵਹ ਪੰਨਗ ਪੈ ਅਪਨੇ ਗ੍ਰਿਹ ਕੋ ਉਠਿ ਭਾਗਾ ॥
हेरि बडो हरि भै वह पंनग पै अपने ग्रिह को उठि भागा ॥

सः सर्पः श्रीकृष्णात् अतीव भीतः आसीत्, ततः उत्थाय स्वगृहात् पलायितवान्।

ਬਾਰੂ ਕੇ ਮਧਿ ਗਯੋ ਪਰ ਕੈ ਜਨ ਸੋਇ ਰਹਿਯੋ ਸੁਖ ਕੈ ਨਿਸਿ ਜਾਗਾ ॥
बारू के मधि गयो पर कै जन सोइ रहियो सुख कै निसि जागा ॥

कृष्णः तं दृष्ट्वा विशालः सर्पः उत्थाय स्वस्थानं गतः, वालुकायाम् शयानः च कतिपयान् रात्रयः जागरितः इव आरामेन निद्रां कर्तुम् इच्छति स्म

ਗਰਬ ਗਯੋ ਗਿਰ ਕੈ ਤਿਹ ਕੋ ਰਨ ਕੈ ਹਰਿ ਕੇ ਰਸ ਸੋ ਅਨੁਰਾਗਾ ॥
गरब गयो गिर कै तिह को रन कै हरि के रस सो अनुरागा ॥

तस्य अभिमानः भग्नः आसीत्, सः भगवतः प्रेम्णि लीनः आसीत्

ਲੇਟ ਰਹਿਓ ਕਰ ਕੇ ਉਪਮਾ ਇਹ ਡਾਰਿ ਚਲੇ ਕਿਰਸਾਨ ਸੁਹਾਗਾ ॥੨੧੮॥
लेट रहिओ कर के उपमा इह डारि चले किरसान सुहागा ॥२१८॥

सः भगवन्तं स्तुत्वा तत्र शयितवान् यथा कृषकेन क्षेत्रे त्यक्तं अप्रयुक्तं गोबरम्।218।

ਸੁਧਿ ਭਈ ਜਬ ਹੀ ਉਹ ਕੋ ਤਬ ਹੀ ਉਠ ਕੈ ਹਰਿ ਪਾਇਨ ਲਾਗਿਓ ॥
सुधि भई जब ही उह को तब ही उठ कै हरि पाइन लागिओ ॥

सर्पस्य चैतन्यं प्रत्यागत्य कृष्णपादयोः पतितः

ਪਉਢਿ ਰਹਿਓ ਥਕ ਕੈ ਸੁਨਿ ਮੋ ਪਤਿ ਪਾਇ ਲਗਿਓ ਜਬ ਹੀ ਫੁਨਿ ਜਾਗਿਓ ॥
पउढि रहिओ थक कै सुनि मो पति पाइ लगिओ जब ही फुनि जागिओ ॥

हे भगवन् ! श्रान्तः सन् अहं सुप्तः आसम्, जागरणसमये च भवतः पादौ स्पृशितुं आगतः

ਦੀ ਧਰਿ ਮੋਰਿ ਸੁ ਨੈਕੁ ਬਿਖੈ ਤੁਮ ਕਾਨ੍ਰਹ ਕਹੀ ਤਿਹ ਕੋ ਉਠਿ ਭਾਗਿਓ ॥
दी धरि मोरि सु नैकु बिखै तुम कान्रह कही तिह को उठि भागिओ ॥

हे कृष्ण ! (यत्) त्वया दत्तं स्थानं मम हितकरम् अस्ति। उक्त्वा (इदं वस्तु) उत्थाय पलायितवान्। (कृष्ण उवाच) २.

ਦੇਖਿ ਲਤਾ ਤੁਮ ਕਉ ਨ ਬਧੈ ਮਮ ਬਾਹਨ ਮੋ ਰਸ ਮੋ ਅਨੁਰਾਗਿਓ ॥੨੧੯॥
देखि लता तुम कउ न बधै मम बाहन मो रस मो अनुरागिओ ॥२१९॥

कृष्ण उवाच यत् मया उक्तं तत् कर्म कृत्वा धर्मं (अनुशासनं) पालयित्वा हे नारी! न संशयः मम वाहनं गरुडं तं मारयितुम् इच्छति स्म, परन्तु अद्यापि मया तं न हतम्।२१९।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਕਾਲੀ ਨਾਗ ਨਿਕਾਰਬੋ ਬਰਨਨੰ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे काली नाग निकारबो बरननं ॥

बचित्तरनाटके कृष्णावतारे नागकालीनिर्गमनस्य वर्णनान्तः।

ਅਥ ਦਾਨ ਦੀਬੋ ॥
अथ दान दीबो ॥

अधुना दानदानवर्णनं आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਨਾਗਿ ਬਿਦਾ ਕਰਿ ਕੈ ਗਰੜਧ੍ਵਜ ਆਇ ਮਿਲਿਓ ਅਪੁਨੇ ਪਰਵਾਰੈ ॥
नागि बिदा करि कै गरड़ध्वज आइ मिलिओ अपुने परवारै ॥

नागस्य विदां कृत्वा कृष्णः स्वपरिवारम् आगतः |

ਧਾਇ ਮਿਲਿਓ ਗਰੇ ਤਾਹਿ ਹਲੀ ਅਰੁ ਮਾਤ ਮਿਲੀ ਤਿਹ ਦੂਖ ਨਿਵਾਰੈ ॥
धाइ मिलिओ गरे ताहि हली अरु मात मिली तिह दूख निवारै ॥

बलरामः धावन् तस्य समीपम् आगतः, तस्य माता तस्य समीपं मिलित्वा सर्वेषां दुःखं समाप्तम्

ਸ੍ਰਿੰਗ ਧਰੇ ਹਰਿ ਧੇਨ ਹਜਾਰ ਤਬੈ ਤਿਹ ਕੇ ਸਿਰ ਊਪਰਿ ਵਾਰੈ ॥
स्रिंग धरे हरि धेन हजार तबै तिह के सिर ऊपरि वारै ॥

तस्मिन् एव काले कृष्णे यजमानाः गावः सौवर्णशृङ्गाः सहस्राणि दाने दत्ताः

ਸ੍ਯਾਮ ਕਹੈ ਮਨ ਮੋਹ ਬਢਾਇ ਬਹੁ ਪੁੰਨ ਕੈ ਬਾਮਨ ਕੋ ਦੈ ਡਾਰੈ ॥੨੨੦॥
स्याम कहै मन मोह बढाइ बहु पुंन कै बामन को दै डारै ॥२२०॥

इति कविः श्यामः कथयति यत् एवं मनसि तेषां अत्यन्तं आसक्तिं विस्तारयन् एतत् दानं ब्राह्मणेभ्यः दत्तम्।२२०।

ਲਾਲ ਮਨੀ ਅਰੁ ਨਾਗ ਬਡੇ ਨਗ ਦੇਤ ਜਵਾਹਰ ਤੀਛਨ ਘੋਰੇ ॥
लाल मनी अरु नाग बडे नग देत जवाहर तीछन घोरे ॥

रक्तमोक्तिकानि च बृहद्हीराणि च रत्नानि च बृहद्गजाः द्रुताश्वाः नीलमणिः,

ਪੁਹਕਰ ਅਉ ਬਿਰਜੇ ਚੁਨਿ ਕੈ ਜਰਬਾਫ ਦਿਵਾਵਤ ਹੈ ਦਿਜ ਜੋਰੇ ॥
पुहकर अउ बिरजे चुनि कै जरबाफ दिवावत है दिज जोरे ॥

रक्तरत्नानि मौक्तिकानि रत्नानि अश्वाः च दानरूपेण दत्ताः, अनेकविधाः ब्रोकेडवस्त्राः ब्राह्मणेभ्यः दत्ताः आसन्

ਮੋਤਿਨਿ ਹਾਰ ਹੀਰੇ ਅਰੁ ਮਾਨਿਕ ਦੇਵਤ ਹੈ ਭਰਿ ਪਾਨਨ ਬੋਰੇ ॥
मोतिनि हार हीरे अरु मानिक देवत है भरि पानन बोरे ॥

पूरयति वक्षःस्थलं मुक्ताहारैः हीरकैः रत्नैः ।

ਕੰਚਨ ਰੋਕਿਨ ਕੇ ਗਹਨੇ ਗੜਿ ਦੇਤ ਕਹੈ ਸੁ ਬਚੇ ਸੁਤ ਮੋਰੇ ॥੨੨੧॥
कंचन रोकिन के गहने गड़ि देत कहै सु बचे सुत मोरे ॥२२१॥

हीरकरत्नमणिहारैः पूर्णानि पुटकानि दत्तानि च दत्त्वा सुवर्णाभरणानि, माता यशोदा स्वपुत्रस्य रक्षणं प्रार्थयति।२२१।

ਅਥ ਦਾਵਾਨਲ ਕਥਨੰ ॥
अथ दावानल कथनं ॥

अधुना वन-अग्निवर्णनम् आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਹੋਇ ਪ੍ਰਸੰਨਿ ਸਭੇ ਬ੍ਰਿਜ ਕੇ ਜਨ ਰੈਨ ਪਰੇ ਘਰ ਭੀਤਰਿ ਸੋਏ ॥
होइ प्रसंनि सभे ब्रिज के जन रैन परे घर भीतरि सोए ॥

ब्रजजनाः सर्वे प्रसन्नाः रात्रौ स्वगृहेषु सुप्ताः

ਆਗ ਲਗੀ ਸੁ ਦਿਸਾ ਬਿਦਿਸਾ ਮਧਿ ਜਾਗ ਤਬੈ ਤਿਹ ਤੇ ਡਰਿ ਰੋਏ ॥
आग लगी सु दिसा बिदिसा मधि जाग तबै तिह ते डरि रोए ॥

अग्निः रात्रौ सर्वदिशः प्रज्वलितः सर्वे भीताः अभवन्

ਰਛ ਕਰੈ ਹਮਰੀ ਹਰਿ ਜੀ ਇਹ ਚਿਤਿ ਬਿਚਾਰਿ ਤਹਾ ਕਹੁ ਹੋਏ ॥
रछ करै हमरी हरि जी इह चिति बिचारि तहा कहु होए ॥

ते सर्वे कृष्णेन रक्षिष्यन्ते इति चिन्तयन्ति स्म

ਦ੍ਰਿਗ ਬਾਤ ਕਹੀ ਕਰੁਨਾ ਨਿਧਿ ਮੀਚ ਲਯੋ ਇਤਨੈ ਸੁ ਤਊ ਦੁਖ ਖੋਏ ॥੨੨੨॥
द्रिग बात कही करुना निधि मीच लयो इतनै सु तऊ दुख खोए ॥२२२॥

कृष्णः तान् नेत्रेषु निमीलितुं अवदत्, येन तेषां सर्वदुःखाः समाप्ताः भवेयुः।222।

ਮੀਚ ਲਏ ਦ੍ਰਿਗ ਜਉ ਸਭ ਹੀ ਨਰ ਪਾਨ ਕਰਿਯੋ ਹਰਿ ਜੀ ਹਰਿਦੌ ਤਉ ॥
मीच लए द्रिग जउ सभ ही नर पान करियो हरि जी हरिदौ तउ ॥

सर्वे जनाः नेत्रे निमीलितमात्रेण कृष्णः सर्वं वह्निं पिबत्

ਦੋਖ ਮਿਟਾਇ ਦਯੋ ਪੁਰ ਕੋ ਸਭ ਹੀ ਜਨ ਕੇ ਮਨ ਕੋ ਹਨਿ ਦਯੋ ਭਉ ॥
दोख मिटाइ दयो पुर को सभ ही जन के मन को हनि दयो भउ ॥

तेषां सर्वदुःखानि भयानि च दूरीकृतवान्

ਚਿੰਤ ਕਛੂ ਨਹਿ ਹੈ ਤਿਹ ਕੋ ਜਿਨ ਕੋ ਕਰੁਨਾਨਿਧਿ ਦੂਰ ਕਰੈ ਖਉ ॥
चिंत कछू नहि है तिह को जिन को करुनानिधि दूर करै खउ ॥

तेषां किमपि चिन्ता नास्ति, तेषां दुःखं हरति प्रसादसागरः।

ਦੂਰ ਕਰੀ ਤਪਤਾ ਤਿਹ ਕੀ ਜਨੁ ਡਾਰ ਦਯੋ ਜਲ ਕੋ ਛਲ ਕੈ ਰਉ ॥੨੨੩॥
दूर करी तपता तिह की जनु डार दयो जल को छल कै रउ ॥२२३॥

येषां पीडा कृष्णेन हृता, ते कथं किंचिदपि चिन्तिताः तिष्ठन्ति। सर्वेषां तापः शीतलं डोन् जलतरङ्गेषु प्रक्षालनेन शीतलम् इव।।223।

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਆਖੈ ਮਿਟਵਾਇ ਮਹਾ ਬਪੁ ਕੋ ਬਢਾਇ ਅਤਿ ਸੁਖ ਮਨਿ ਪਾਇ ਆਗਿ ਖਾਇ ਗਯੋ ਸਾਵਰਾ ॥
आखै मिटवाइ महा बपु को बढाइ अति सुख मनि पाइ आगि खाइ गयो सावरा ॥

जननेत्रं निमील्य अनन्तसुखेन शरीरस्य विस्तारं कृत्वा कृष्णः सर्वान् अग्निं भक्षयति स्म

ਲੋਕਨ ਕੀ ਰਛਨ ਕੇ ਕਾਜ ਕਰੁਨਾ ਕੇ ਨਿਧਿ ਮਹਾ ਛਲ ਕਰਿ ਕੈ ਬਚਾਇ ਲਯੋ ਗਾਵਰਾ ॥
लोकन की रछन के काज करुना के निधि महा छल करि कै बचाइ लयो गावरा ॥

जनरक्षणाय हि परोपकारी भगवता महता वञ्चनाद्वारा नगरं तारितवान्।

ਕਹੈ ਕਬਿ ਸ੍ਯਾਮ ਤਿਨ ਕਾਮ ਕਰਿਓ ਦੁਖੁ ਕਰਿ ਤਾ ਕੋ ਫੁਨਿ ਫੈਲ ਰਹਿਓ ਦਸੋ ਦਿਸ ਨਾਵਰਾ ॥
कहै कबि स्याम तिन काम करिओ दुखु करि ता को फुनि फैल रहिओ दसो दिस नावरा ॥

श्याम कविः कथयति, तेन महती परिश्रमः कृतः, येन तस्य सफलता दशदिक्षु प्रसरति।

ਦਿਸਟਿ ਬਚਾਇ ਸਾਥ ਦਾਤਨ ਚਬਾਇ ਸੋ ਤੋ ਗਯੋ ਹੈ ਪਚਾਇ ਜੈਸੇ ਖੇਲੇ ਸਾਗ ਬਾਵਰਾ ॥੨੨੪॥
दिसटि बचाइ साथ दातन चबाइ सो तो गयो है पचाइ जैसे खेले साग बावरा ॥२२४॥

कविः श्यामः कथयति यत् कृष्णः अतीव कठिनं कार्यं कृतवान् अनेन च तस्य नाम दशदिशः सर्वेषु प्रसृतं तथा च एतत् सर्वं कार्यं जुगुप्सा इव कृतं, यः सर्वान् चर्वति पचति च, आत्मानं दृष्ट्या बहिः स्थापयति।224।

ਇਤਿ ਸ੍ਰੀ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਦਾਵਾਨਲ ਤੇ ਬਚੈਬੋ ਬਰਨਨੰ ॥
इति स्री क्रिसनावतारे दावानल ते बचैबो बरननं ॥

कृष्णावतरे वन-अग्नि-रक्षणसम्बद्धं वर्णनान्तम्।

ਅਥ ਗੋਪਿਨ ਸੋ ਹੋਲੀ ਖੇਲਬੋ ॥
अथ गोपिन सो होली खेलबो ॥

अधुना गोपैः सह होलीक्रीडायाः वर्णनं आरभ्यते