(भाति) यथा कृष्णकणाः प्रतिध्वनन्ति अग्निः इव च (आतिशबाजीतः)।
शिवः नृत्यति, रुण्डान् माला करोति।
बाणानां निर्वहनेन अग्निबाणाः मेघेषु उदयमानाः अग्नयः इव निर्वहन्ति स्म, शिवः स्वसुखेन नृत्यन् कपालमालाः तारयति स्म, योद्धाः युद्धं कर्तुं आरब्धवन्तः, स्वर्गकन्यानां च चयनं कृत्वा विवाहं कृतवन्तः।४८६।
(क्वचित्) अङ्गाः पतन्ति (कुत्रचित् च) रुण्डाः बालकाः च भ्रमन्ति।
(कुत्रचित्) गजारोहिणः, अश्वाः, योद्धा यूथाः च पतिताः।
गरुडानां क्रन्दनं श्रूयते (श्रवणं) च योद्धानां हृदयानि ताडयन्ति।
च्छेदनं कृत्वा अङ्गं भग्नं कृत्वा गजसवाराः, अश्वाः अन्ये च योद्धाः समूहेषु पतितुं आरब्धवन्तः, योद्धानां हृदयं प्रत्येकं आव्हानेन सह स्पन्दितं भवति स्म तथा च सुन्दरमूंछयुक्तानां योद्धानां उदयेन सह पृथिवी bec
रसावल स्तन्जा
(अग्रे स्थिताः) हन्ति।
ये पराजिताः (एइन् इति कल्पयित्वा) पुनः मिलिताः।
सर्वे मिलित्वा
तेषां पुरतः प्रतिरोधं कृत्वा हतः स च पराजितः प्रपन्नः, एवं सर्वे मनोहरतया समायोजिताः।४८८।
एतावत् (अधिकं) दानं दत्तवान्, कियत् अस्ति ?
कवयः (तस्य) वर्णनं कर्तुं न शक्नुवन्ति।
सर्वे नृपाः प्रहृष्टाः भवन्ति।
एतावत् दानं दत्तं यत् ते केवलं कविभिः एव वर्णयितुं शक्यन्ते, सर्वे राजानः प्रसन्नाः अभवन्, विजयशृङ्गाः च ध्वनितवन्तः।४८९।
खोरासानदेशः जितः अस्ति ।
सर्वान् (शत्रून्) स्वेन सह नीतवान्।
(कल्कि) सर्वेभ्यः मन्त्रं दत्तवान्
खोरासनदेशः जितः सर्वान् स्वेन सह नीत्वा भगवान् (कल्की) सर्वेभ्यः स्वमन्त्रं यन्त्रं च दत्तवान्।४९०।
(कल्कि) उद्घोषयन् गतः।
अतीव विशालः सेना दलेन सम्मिलितः अस्ति ।
कृपणाः भथाः च (बहुः) सन्ति, २.
ततः तुरहीनादन् सर्वान् सेनाम् आदाय अग्रे गतः, योद्धानां खड्गकम्पाः आसन्, ते अत्यन्तं क्रुद्धाः, संघर्षशीलाः च योद्धाः आसन्।४९१।
तोटक स्तन्जा
(कल्किकोदयेन) कम्पिता पृथिवी। शेष नाग जपते।
समतलेषु उच्चैः स्वरेण घण्टाः ध्वन्यन्ते ।
(योद्धा) बाणान् प्रहरन्ति क्रोधेन गर्जन्ति च |
पृथिवी कम्पितवती शेषनागः च भगवतः नामानि पुनः पुनः अवदत्, युद्धस्य घोरघण्टाः ध्वनितवन्तः, योद्धाः क्रुद्धाः बाणान् निर्वहन्ति स्म, मुखात् “हन्तु, हन्तु” इति उद्घोषयन्ति स्म।४९२।
(योद्धा) व्रणं कुर्वन्ति तथा च (अन्ये) क्षतिं कुर्वन्ति।
तत्र कवचस्य कवचस्य च संघर्षः भवति।
आकाशे बहवः बृहद्गृध्राः कोलाहलं कुर्वन्ति।
व्रणपीडां सोढ्य व्रणं कृत्वा सत् इस्पातकवचं छिनत्तुं आरब्धवन्तः, आकाशे भूतगृध्राः गृध्राः च गृध्राः गृध्राः क्रन्दन्ति स्म, पिशाचाः च प्रचण्डरूपेण क्रन्दन्ति स्म।४९३।
आकाशं भ्रमन्तैः हुर्रैः पट्टिकाभिः पूरितम् अस्ति।
सा सुन्दर दिल पुतली वाले (नायकानां) आश्रये पतति।
ताः देवीः मनःप्रवाहगीतानि गायन्ति।
दिवि कन्याः आकाशे चरन्ति स्म, युद्धक्षेत्रे योद्धान् अन्वेष्टुं शरणं कर्तुं च आगच्छन्ति स्म, मुखात् गीतं गायन्ति स्म तथा च गणाः स्वर्गकन्याः च आकाशे भ्रमन्ति स्म।४९६।
योद्धा पश्यन्ति शिवः च माला (बालकाः)।
वानराः हसन्तः परितः धावन्ति।
योद्धाः सेनाम् आक्रम्य व्रणं कुर्वन्तः परिभ्रमन्ति ।
योद्धान् दृष्ट्वा शिवः कपालमालायां तारयितुं आरब्धवान् योगिनयः च हसन्ति चलन्ति स्म, सेनासु भ्रमन्तः योद्धाः व्रणं प्राप्य एवं पश्चिमविजयप्रतिज्ञां पूर्णं कर्तुं आरब्धवन्तः।४९५।
दोहरा
सर्वां पश्चिमां दिशं जित्वा (कल्कि) दक्षिणदिशि गतः।
पश्चिमं समग्रं जित्वा कल्किः दक्षिणं प्रति गन्तुं चिन्तितवान् अहं च युद्धानि न कथयामि, यत् तत्र घटितम्।४९६।
तोटक स्तन्जा
प्रान्तरे जोगानां समूहाः 'जयजयकार' इति जपं कुर्वन्ति।
कायराः सुरवीराश्च कल्की (अवतार) भयात् कम्पन्ते।
दुर्गा उच्चैः हसति।