श्री दसम् ग्रन्थः

पुटः - 600


ਘੁਰੇ ਜਾਣ ਸ੍ਯਾਮੰ ਘਟਾ ਜਿਮਿ ਜ੍ਵਾਲੰ ॥
घुरे जाण स्यामं घटा जिमि ज्वालं ॥

(भाति) यथा कृष्णकणाः प्रतिध्वनन्ति अग्निः इव च (आतिशबाजीतः)।

ਨਚੇ ਈਸ ਸੀਸੰ ਪੁਐ ਰੁੰਡ ਮਾਲੰ ॥
नचे ईस सीसं पुऐ रुंड मालं ॥

शिवः नृत्यति, रुण्डान् माला करोति।

ਜੁਝੇ ਬੀਰ ਧੀਰੰ ਬਰੈ ਬੀਨਿ ਬਾਲੰ ॥੪੮੬॥
जुझे बीर धीरं बरै बीनि बालं ॥४८६॥

बाणानां निर्वहनेन अग्निबाणाः मेघेषु उदयमानाः अग्नयः इव निर्वहन्ति स्म, शिवः स्वसुखेन नृत्यन् कपालमालाः तारयति स्म, योद्धाः युद्धं कर्तुं आरब्धवन्तः, स्वर्गकन्यानां च चयनं कृत्वा विवाहं कृतवन्तः।४८६।

ਗਿਰੈ ਅੰਗ ਭੰਗੰ ਭ੍ਰਮੰ ਰੁੰਡ ਮੁੰਡੰ ॥
गिरै अंग भंगं भ्रमं रुंड मुंडं ॥

(क्वचित्) अङ्गाः पतन्ति (कुत्रचित् च) रुण्डाः बालकाः च भ्रमन्ति।

ਗਜੀ ਬਾਜ ਗਾਜੀ ਗਿਰੈ ਬੀਰ ਝੁੰਡੰ ॥
गजी बाज गाजी गिरै बीर झुंडं ॥

(कुत्रचित्) गजारोहिणः, अश्वाः, योद्धा यूथाः च पतिताः।

ਇਕੰ ਹਾਕ ਹੰਕੈਤਿ ਧਰਕੈਤ ਸੂਰੰ ॥
इकं हाक हंकैति धरकैत सूरं ॥

गरुडानां क्रन्दनं श्रूयते (श्रवणं) च योद्धानां हृदयानि ताडयन्ति।

ਉਠੇ ਤਛ ਮੁਛੰ ਭਈ ਲੋਹ ਪੂਰੰ ॥੪੮੭॥
उठे तछ मुछं भई लोह पूरं ॥४८७॥

च्छेदनं कृत्वा अङ्गं भग्नं कृत्वा गजसवाराः, अश्वाः अन्ये च योद्धाः समूहेषु पतितुं आरब्धवन्तः, योद्धानां हृदयं प्रत्येकं आव्हानेन सह स्पन्दितं भवति स्म तथा च सुन्दरमूंछयुक्तानां योद्धानां उदयेन सह पृथिवी bec

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਅਰੇ ਜੇ ਸੁ ਮਾਰੇ ॥
अरे जे सु मारे ॥

(अग्रे स्थिताः) हन्ति।

ਮਿਲੇ ਤੇ ਜੁ ਹਾਰੇ ॥
मिले ते जु हारे ॥

ये पराजिताः (एइन् इति कल्पयित्वा) पुनः मिलिताः।

ਲਏ ਸਰਬ ਸੰਗੰ ॥
लए सरब संगं ॥

सर्वे मिलित्वा

ਰਸੇ ਰੀਝ ਰੰਗੰ ॥੪੮੮॥
रसे रीझ रंगं ॥४८८॥

तेषां पुरतः प्रतिरोधं कृत्वा हतः स च पराजितः प्रपन्नः, एवं सर्वे मनोहरतया समायोजिताः।४८८।

ਦਇਓ ਦਾਨ ਏਤੋ ॥
दइओ दान एतो ॥

एतावत् (अधिकं) दानं दत्तवान्, कियत् अस्ति ?

ਕਥੈ ਕਬਿ ਕੇਤੋ ॥
कथै कबि केतो ॥

कवयः (तस्य) वर्णनं कर्तुं न शक्नुवन्ति।

ਰਿਝੇ ਸਰਬ ਰਾਜਾ ॥
रिझे सरब राजा ॥

सर्वे नृपाः प्रहृष्टाः भवन्ति।

ਬਜੇ ਬੰਬ ਬਾਜਾ ॥੪੮੯॥
बजे बंब बाजा ॥४८९॥

एतावत् दानं दत्तं यत् ते केवलं कविभिः एव वर्णयितुं शक्यन्ते, सर्वे राजानः प्रसन्नाः अभवन्, विजयशृङ्गाः च ध्वनितवन्तः।४८९।

ਖੁਰਾਸਾਨ ਜੀਤਾ ॥
खुरासान जीता ॥

खोरासानदेशः जितः अस्ति ।

ਸਬਹੂੰ ਸੰਗ ਲੀਤਾ ॥
सबहूं संग लीता ॥

सर्वान् (शत्रून्) स्वेन सह नीतवान्।

ਦਇਓ ਆਪ ਮੰਤ੍ਰੰ ॥
दइओ आप मंत्रं ॥

(कल्कि) सर्वेभ्यः मन्त्रं दत्तवान्

ਭਲੇ ਅਉਰ ਜੰਤ੍ਰੰ ॥੪੯੦॥
भले अउर जंत्रं ॥४९०॥

खोरासनदेशः जितः सर्वान् स्वेन सह नीत्वा भगवान् (कल्की) सर्वेभ्यः स्वमन्त्रं यन्त्रं च दत्तवान्।४९०।

ਚਲਿਓ ਦੇ ਨਗਾਰਾ ॥
चलिओ दे नगारा ॥

(कल्कि) उद्घोषयन् गतः।

ਮਿਲਿਓ ਸੈਨ ਭਾਰਾ ॥
मिलिओ सैन भारा ॥

अतीव विशालः सेना दलेन सम्मिलितः अस्ति ।

ਕ੍ਰਿਪਾਣੀ ਨਿਖੰਗੰ ॥
क्रिपाणी निखंगं ॥

कृपणाः भथाः च (बहुः) सन्ति, २.

ਸਕ੍ਰੋਧੀ ਭੜੰਗੰ ॥੪੯੧॥
सक्रोधी भड़ंगं ॥४९१॥

ततः तुरहीनादन् सर्वान् सेनाम् आदाय अग्रे गतः, योद्धानां खड्गकम्पाः आसन्, ते अत्यन्तं क्रुद्धाः, संघर्षशीलाः च योद्धाः आसन्।४९१।

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोटक स्तन्जा

ਭੂਅ ਕੰਪਤ ਜੰਪਤ ਸੇਸ ਫਣੰ ॥
भूअ कंपत जंपत सेस फणं ॥

(कल्किकोदयेन) कम्पिता पृथिवी। शेष नाग जपते।

ਘਹਰੰਤ ਸੁ ਘੁੰਘਰ ਘੋਰ ਰਣੰ ॥
घहरंत सु घुंघर घोर रणं ॥

समतलेषु उच्चैः स्वरेण घण्टाः ध्वन्यन्ते ।

ਸਰ ਤਜਤ ਗਜਤ ਕ੍ਰੋਧ ਜੁਧੰ ॥
सर तजत गजत क्रोध जुधं ॥

(योद्धा) बाणान् प्रहरन्ति क्रोधेन गर्जन्ति च |

ਮੁਖ ਮਾਰ ਉਚਾਰਿ ਜੁਝਾਰ ਕ੍ਰੁਧੰ ॥੪੯੨॥
मुख मार उचारि जुझार क्रुधं ॥४९२॥

पृथिवी कम्पितवती शेषनागः च भगवतः नामानि पुनः पुनः अवदत्, युद्धस्य घोरघण्टाः ध्वनितवन्तः, योद्धाः क्रुद्धाः बाणान् निर्वहन्ति स्म, मुखात् “हन्तु, हन्तु” इति उद्घोषयन्ति स्म।४९२।

ਬ੍ਰਿਨ ਝਲਤ ਘਲਤ ਘਾਇ ਘਣੰ ॥
ब्रिन झलत घलत घाइ घणं ॥

(योद्धा) व्रणं कुर्वन्ति तथा च (अन्ये) क्षतिं कुर्वन्ति।

ਕੜਕੁਟ ਸੁ ਪਖਰ ਬਖਤਰਣੰ ॥
कड़कुट सु पखर बखतरणं ॥

तत्र कवचस्य कवचस्य च संघर्षः भवति।

ਗਣ ਗਿਧ ਸੁ ਬ੍ਰਿਧ ਰੜੰਤ ਨਭੰ ॥
गण गिध सु ब्रिध रड़ंत नभं ॥

आकाशे बहवः बृहद्गृध्राः कोलाहलं कुर्वन्ति।

ਕਿਲਕਾਰਤ ਡਾਕਿਣ ਉਚ ਸੁਭੰ ॥੪੯੩॥
किलकारत डाकिण उच सुभं ॥४९३॥

व्रणपीडां सोढ्य व्रणं कृत्वा सत् इस्पातकवचं छिनत्तुं आरब्धवन्तः, आकाशे भूतगृध्राः गृध्राः च गृध्राः गृध्राः क्रन्दन्ति स्म, पिशाचाः च प्रचण्डरूपेण क्रन्दन्ति स्म।४९३।

ਗਣਿ ਹੂਰ ਸੁ ਪੂਰ ਫਿਰੀ ਗਗਨੰ ॥
गणि हूर सु पूर फिरी गगनं ॥

आकाशं भ्रमन्तैः हुर्रैः पट्टिकाभिः पूरितम् अस्ति।

ਅਵਿਲੋਕਿ ਸਬਾਹਿ ਲਗੀ ਸਰਣੰ ॥
अविलोकि सबाहि लगी सरणं ॥

सा सुन्दर दिल पुतली वाले (नायकानां) आश्रये पतति।

ਮੁਖ ਭਾਵਤ ਗਾਵਤ ਗੀਤ ਸੁਰੀ ॥
मुख भावत गावत गीत सुरी ॥

ताः देवीः मनःप्रवाहगीतानि गायन्ति।

ਗਣ ਪੂਰ ਸੁ ਪਖਰ ਹੂਰ ਫਿਰੀ ॥੪੯੪॥
गण पूर सु पखर हूर फिरी ॥४९४॥

दिवि कन्याः आकाशे चरन्ति स्म, युद्धक्षेत्रे योद्धान् अन्वेष्टुं शरणं कर्तुं च आगच्छन्ति स्म, मुखात् गीतं गायन्ति स्म तथा च गणाः स्वर्गकन्याः च आकाशे भ्रमन्ति स्म।४९६।

ਭਟ ਪੇਖਤ ਪੋਅਤ ਹਾਰ ਹਰੀ ॥
भट पेखत पोअत हार हरी ॥

योद्धा पश्यन्ति शिवः च माला (बालकाः)।

ਹਹਰਾਵਤ ਹਾਸ ਫਿਰੀ ਪਖਰੀ ॥
हहरावत हास फिरी पखरी ॥

वानराः हसन्तः परितः धावन्ति।

ਦਲ ਗਾਹਤ ਬਾਹਤ ਬੀਰ ਬ੍ਰਿਣੰ ॥
दल गाहत बाहत बीर ब्रिणं ॥

योद्धाः सेनाम् आक्रम्य व्रणं कुर्वन्तः परिभ्रमन्ति ।

ਪ੍ਰਣ ਪੂਰ ਸੁ ਪਛਿਮ ਜੀਤ ਰਣੰ ॥੪੯੫॥
प्रण पूर सु पछिम जीत रणं ॥४९५॥

योद्धान् दृष्ट्वा शिवः कपालमालायां तारयितुं आरब्धवान् योगिनयः च हसन्ति चलन्ति स्म, सेनासु भ्रमन्तः योद्धाः व्रणं प्राप्य एवं पश्चिमविजयप्रतिज्ञां पूर्णं कर्तुं आरब्धवन्तः।४९५।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜੀਤਿ ਸਰਬ ਪਛਿਮ ਦਿਸਾ ਦਛਨ ਕੀਨ ਪਿਆਨ ॥
जीति सरब पछिम दिसा दछन कीन पिआन ॥

सर्वां पश्चिमां दिशं जित्वा (कल्कि) दक्षिणदिशि गतः।

ਜਿਮਿ ਜਿਮਿ ਜੁਧ ਤਹਾ ਪਰਾ ਤਿਮਿ ਤਿਮਿ ਕਰੋ ਬਖਾਨ ॥੪੯੬॥
जिमि जिमि जुध तहा परा तिमि तिमि करो बखान ॥४९६॥

पश्चिमं समग्रं जित्वा कल्किः दक्षिणं प्रति गन्तुं चिन्तितवान् अहं च युद्धानि न कथयामि, यत् तत्र घटितम्।४९६।

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोटक स्तन्जा

ਰਣਿ ਜੰਪਤ ਜੁਗਿਣ ਜੂਹ ਜਯੰ ॥
रणि जंपत जुगिण जूह जयं ॥

प्रान्तरे जोगानां समूहाः 'जयजयकार' इति जपं कुर्वन्ति।

ਕਲਿ ਕੰਪਤ ਭੀਰੁ ਅਭੀਰ ਭਯੰ ॥
कलि कंपत भीरु अभीर भयं ॥

कायराः सुरवीराश्च कल्की (अवतार) भयात् कम्पन्ते।

ਹੜ ਹਸਤ ਹਸਤ ਹਾਸ ਮ੍ਰਿੜਾ ॥
हड़ हसत हसत हास म्रिड़ा ॥

दुर्गा उच्चैः हसति।