श्री दसम् ग्रन्थः

पुटः - 826


ਤਾ ਨਰ ਕੌ ਇਹ ਜਗਤ ਮੈ ਹੋਤ ਖੁਆਰੀ ਨਿਤ ॥੧੨॥
ता नर कौ इह जगत मै होत खुआरी नित ॥१२॥

आत्मनः अवनतिं करोति सर्वदा।(l2)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਪੰਦ੍ਰਸਮੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੫॥੨੬੫॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे पंद्रसमो चरित्र समापतम सतु सुभम सतु ॥१५॥२६५॥अफजूं॥

राजा मन्त्री च शुभच्रितरसंवादः पञ्चदशः दृष्टान्तः, आशीर्वादेन समाप्तः। (१५)(२६५) ९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤੀਰ ਸਤੁਦ੍ਰਵ ਕੇ ਹੁਤੋ ਰਹਤ ਰਾਇ ਸੁਖ ਪਾਇ ॥
तीर सतुद्रव के हुतो रहत राइ सुख पाइ ॥

तत्र सत्लुजनद्याः तीरे एकः राजा निवसति स्म ।

ਦਰਬ ਹੇਤ ਤਿਹ ਠੌਰ ਹੀ ਰਾਮਜਨੀ ਇਕ ਆਇ ॥੧॥
दरब हेत तिह ठौर ही रामजनी इक आइ ॥१॥

तस्य धनप्रलोभनप्रलोभना वेश्या आगतवती ।(१) ।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਛਜਿਯਾ ਜਾ ਕੋ ਨਾਮ ਸਕਲ ਜਗ ਜਾਨਈ ॥
छजिया जा को नाम सकल जग जानई ॥

छजिया नाम सा च धनीभ्यः आश्रयदातृभ्यः ।

ਲਧੀਆ ਵਾ ਕੀ ਨਾਮ ਹਿਤੂ ਪਹਿਚਾਨਈ ॥
लधीआ वा की नाम हितू पहिचानई ॥

सा लढिया इति नाम्ना प्रसिद्धा आसीत् ।

ਜੋ ਕੋਊ ਪੁਰਖ ਬਿਲੋਕਤ ਤਿਨ ਕੋ ਆਇ ਕੈ ॥
जो कोऊ पुरख बिलोकत तिन को आइ कै ॥

यः कश्चित् शरीरं तां दृष्टवान्

ਹੋ ਮਨ ਬਚ ਕ੍ਰਮ ਕਰਿ ਰਹਿਤ ਹ੍ਰਿਦੈ ਸੁਖੁ ਪਾਇ ਕੈ ॥੨॥
हो मन बच क्रम करि रहित ह्रिदै सुखु पाइ कै ॥२॥

तस्याः सौन्दर्यस्य माध्यमेन मोहकसंवेदनाम् अनुभवति स्म।(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਨਿਰਖਿ ਰਾਇ ਸੌ ਬਸਿ ਭਈ ਤਿਸ ਬਸਿ ਹੋਤ ਨ ਸੋਇ ॥
निरखि राइ सौ बसि भई तिस बसि होत न सोइ ॥

सा तस्मिन् राजे प्रेम्णा पतिता परन्तु राजा तस्याः जाले न प्रविष्टवान् ।

ਤਿਨ ਚਿਤ ਮੈ ਚਿੰਤਾ ਕਰੀ ਕਿਹ ਬਿਧਿ ਮਿਲਬੌ ਹੋਇ ॥੩॥
तिन चित मै चिंता करी किह बिधि मिलबौ होइ ॥३॥

सा कथं तस्य मिलनं कर्तव्यमिति स्वस्य परिकल्पनासु आरब्धा।(3)

ਯਹ ਮੋ ਪਰ ਰੀਝਤ ਨਹੀ ਕਹੁ ਕਸ ਕਰੋ ਉਪਾਇ ॥
यह मो पर रीझत नही कहु कस करो उपाइ ॥

'सः मयि प्रेम्णा न पतति, मया किं कर्तव्यम्।'

ਮੋਰੇ ਸਦਨ ਨ ਆਵਈ ਮੁਹਿ ਨਹਿ ਲੇਤ ਬੁਲਾਇ ॥੪॥
मोरे सदन न आवई मुहि नहि लेत बुलाइ ॥४॥

'न मम गृहम् आगच्छति, न च मां आह्वयति।(4)

ਤੁਰਤੁ ਤਵਨ ਕੋ ਕੀਜਿਯੈ ਕਿਹ ਬਿਧਿ ਮਿਲਨ ਉਪਾਇ ॥
तुरतु तवन को कीजियै किह बिधि मिलन उपाइ ॥

'शीघ्रं मया कल्पनीयम्' इति चिन्तयित्वा सा मायावत् प्रवृत्ता

ਜੰਤ੍ਰ ਮੰਤ੍ਰ ਚੇਟਕ ਚਰਿਤ੍ਰ ਕੀਏ ਜੁ ਬਸਿ ਹ੍ਵੈ ਜਾਇ ॥੫॥
जंत्र मंत्र चेटक चरित्र कीए जु बसि ह्वै जाइ ॥५॥

तं लोभयितुं आकर्षणानि।(5)

ਜੰਤ੍ਰ ਮੰਤ੍ਰ ਰਹੀ ਹਾਰਿ ਕਰਿ ਰਾਇ ਮਿਲ੍ਯੋ ਨਹਿ ਆਇ ॥
जंत्र मंत्र रही हारि करि राइ मिल्यो नहि आइ ॥

सा श्रान्ता आसीत् आकर्षणं कुर्वन् परन्तु राजा कदापि न आगतः।

ਏਕ ਚਰਿਤ੍ਰ ਤਬ ਤਿਨ ਕਿਯੋ ਬਸਿ ਕਰਬੇ ਕੇ ਭਾਇ ॥੬॥
एक चरित्र तब तिन कियो बसि करबे के भाइ ॥६॥

ततः राजं प्रलोभयितुं योजनां कल्पितवती।(6)

ਬਸਤ੍ਰ ਸਭੈ ਭਗਵੇ ਕਰੇ ਧਰਿ ਜੁਗਿਯਾ ਕੋ ਭੇਸ ॥
बसत्र सभै भगवे करे धरि जुगिया को भेस ॥

सा जोगनवेषं कृत्वा केसरवर्णीयं वेषं धारयति स्म,

ਸਭਾ ਮਧ੍ਯ ਤਿਹ ਰਾਇ ਕੌ ਕੀਨੋ ਆਨਿ ਅਦੇਸ ॥੭॥
सभा मध्य तिह राइ कौ कीनो आनि अदेस ॥७॥

तपस्वी, राजदरबारं प्रविश्य नमस्कारं कृतवान्।(7)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਤਿਹ ਜੁਗਿਯਹਿ ਲਖਿ ਰਾਇ ਰੀਝਿ ਚਿਤ ਮੈ ਰਹਿਯੋ ॥
तिह जुगियहि लखि राइ रीझि चित मै रहियो ॥

तं जोगीं दृष्ट्वा राजा हृदि प्रसन्नः हृदये कामयते स्म

ਜਾ ਤੇ ਕਛੁ ਸੰਗ੍ਰਹੌ ਮੰਤ੍ਰ ਮਨ ਮੋ ਚਹਿਯੋ ॥
जा ते कछु संग्रहौ मंत्र मन मो चहियो ॥

राजा तपस्वीं दृष्ट्वा सन्तुष्टः सन् तस्याः कतिपयानि आकर्षणानि शिक्षितुं शक्नोति इति चिन्तितवान् ।

ਤਿਹ ਗ੍ਰਿਹਿ ਦਿਯੋ ਪਠਾਇਕ ਦੂਤ ਬੁਲਾਇ ਕੈ ॥
तिह ग्रिहि दियो पठाइक दूत बुलाइ कै ॥

(राजा) दूतं आहूय व्याख्याय स्वगृहं प्रेषितवान्

ਹੋ ਕਲਾ ਸਿਖਨ ਕੇ ਹੇਤ ਮੰਤ੍ਰ ਸਮਝਾਇ ਕੈ ॥੮॥
हो कला सिखन के हेत मंत्र समझाइ कै ॥८॥

राजः स्वस्य एकं परिचरं प्रेषितवान् यत् सः केचन मायावशक्तिः शिक्षितुं शक्नोति।(8)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਚਲਿ ਸੇਵਕ ਜੁਗਿਯਾ ਪਹਿ ਆਵਾ ॥
चलि सेवक जुगिया पहि आवा ॥

(राज्ञः) सेवकः गत्वा जोगीम् आगतः।

ਰਾਇ ਕਹਿਯੋ ਸੋ ਤਾਹਿ ਜਤਾਵਾ ॥
राइ कहियो सो ताहि जतावा ॥

परिचारिका तस्याः गृहं गत्वा तस्याः कृते राजस्य अभिप्रायं प्रकटितवान्।

ਕਛੂ ਮੰਤ੍ਰ ਮੁਰ ਈਸਹਿ ਦੀਜੈ ॥
कछू मंत्र मुर ईसहि दीजै ॥

(उवाच) मम भगवते ('ईसा') केचन मन्त्राः देहि।

ਕ੍ਰਿਪਾ ਜਾਨਿ ਕਾਰਜ ਪ੍ਰਭੁ ਕੀਜੈ ॥੯॥
क्रिपा जानि कारज प्रभु कीजै ॥९॥

'कृपया मे अनुग्रहं कुरु, कानिचन आकर्षणानि शिक्षितुं च समर्थं कुरु।'(९)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਪਹਰ ਏਕ ਲੌ ਛੋਰਿ ਦ੍ਰਿਗ ਕਹੀ ਜੋਗ ਯਹਿ ਬਾਤ ॥
पहर एक लौ छोरि द्रिग कही जोग यहि बात ॥

जोगनः त्रयः घण्टाः यावत् कालानन्तरं नेत्राणि उद्घाट्य अवदत्, 'यदि

ਲੈ ਆਵਹੁ ਰਾਜਹਿ ਇਹਾ ਜੌ ਗੁਨ ਸਿਖ੍ਯੋ ਚਹਾਤ ॥੧੦॥
लै आवहु राजहि इहा जौ गुन सिख्यो चहात ॥१०॥

त्वं रमणानि शिक्षितुम् इच्छसि ततः रजम् अत्र आनयतु।(१०)

ਅਰਧ ਰਾਤ ਬੀਤੈ ਜਬੈ ਆਵੈ ਹਮਰੇ ਪਾਸ ॥
अरध रात बीतै जबै आवै हमरे पास ॥

'अर्धरात्रे अतीते स नो आगच्छेत्, गोरखस्य आशीर्वादेन च।'

ਸ੍ਰੀ ਗੋਰਖ ਕੀ ਮਯਾ ਤੇ ਜੈ ਹੈ ਨਹੀ ਨਿਰਾਸ ॥੧੧॥
स्री गोरख की मया ते जै है नही निरास ॥११॥

नाथ, सः निराशः न गमिष्यति।'(11)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੇਵਕ ਤਾ ਸੋ ਜਾਇ ਸੁਨਾਯੋ ॥
सेवक ता सो जाइ सुनायो ॥

अनुचरः राजं प्रति सम्पादयत्

ਅਰਧ ਰਾਤ੍ਰ ਬੀਤੇ ਸੁ ਜਗਾਯੋ ॥
अरध रात्र बीते सु जगायो ॥

तं भूत-अर्धरात्रे जागृत्य

ਤਾ ਜੁਗਿਯਾ ਕੇ ਗ੍ਰਿਹ ਲੈ ਆਯੋ ॥
ता जुगिया के ग्रिह लै आयो ॥

तं च जोगनं प्रति आनयत्

ਹੇਰਿ ਰਾਇ ਤ੍ਰਿਯ ਅਤਿ ਸੁਖ ਪਾਯੋ ॥੧੨॥
हेरि राइ त्रिय अति सुख पायो ॥१२॥

राजं दृष्ट्वा सा निःश्वसति स्म निःश्वासम्।(12)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰਾਜਾ ਸੋ ਆਇਸੁ ਕਹੀ ਦੀਜੈ ਲੋਗ ਉਠਾਹਿ ॥
राजा सो आइसु कही दीजै लोग उठाहि ॥

राजा तेन (जोगी) जनान् उत्थापयितुं (अर्थात् प्रेषयितुं) अनुमतः आसीत्।

ਧੂਪ ਦੀਪ ਅਛਤ ਪੁਹਪ ਆਛੋ ਸੁਰਾ ਮੰਗਾਇ ॥੧੩॥
धूप दीप अछत पुहप आछो सुरा मंगाइ ॥१३॥

धूपं दीपं तण्डुलं पुष्पं सुमद्यं च याचत। १३.

ਤਬ ਰਾਜੈ ਤੈਸੋ ਕੀਆ ਲੋਗਨ ਦਿਯਾ ਉਠਾਇ ॥
तब राजै तैसो कीआ लोगन दिया उठाइ ॥

सा राजानं सर्वान् दरबारीन् प्रेषयित्वा उत्सवम् आनयतु इति अवदत्

ਧੂਪ ਦੀਪ ਅਛਤ ਪੁਹਪ ਆਛੋ ਸੁਰਾ ਮੰਗਾਇ ॥੧੪॥
धूप दीप अछत पुहप आछो सुरा मंगाइ ॥१४॥

प्रकाशाः, पुष्पाणि, विंटेज मद्यानि च।(14)

ਤਬ ਰਾਜੇ ਅਪਨੇ ਸਭਨ ਲੋਗਨ ਦਿਯਾ ਉਠਾਇ ॥
तब राजे अपने सभन लोगन दिया उठाइ ॥

राजा सर्वान् जनान् गन्तुम् आज्ञाप्य अन्वेष्टुं एकः एव स्थितवान्

ਆਪੁ ਇਕੇਲੋ ਹੀ ਰਹਿਯੋ ਮੰਤ੍ਰ ਹੇਤ ਸੁਖ ਪਾਇ ॥੧੫॥
आपु इकेलो ही रहियो मंत्र हेत सुख पाइ ॥१५॥

जादुई आकर्षणम्।(15)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਰਹਿਯੋ ਇਕੇਲੋ ਰਾਇ ਨਿਹਾਰਿਯੋ ॥
रहियो इकेलो राइ निहारियो ॥

राजा तया सह एकाकी स्थिता सा च अवदत्- '।

ਤਬ ਜੋਗੀ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
तब जोगी इह भाति उचारियो ॥

आरम्भार्थं अहं भवन्तं दर्शयिष्यामि