श्री दसम् ग्रन्थः

पुटः - 555


ਨਿਜ ਸਿਖ ਨਾਰਿ ਗੁਰੂ ਰਮੈ ਗੁਰ ਦਾਰਾ ਸੋ ਸਿਖ ਸੋਹਿਗੇ ॥
निज सिख नारि गुरू रमै गुर दारा सो सिख सोहिगे ॥

सः गुरुः शिष्याणां भार्यासु भोक्ष्यन्ति शिष्याः च स्वगुरुपत्नीभिः सह आत्मनः लीनाः भविष्यन्ति

ਅਬਿਬੇਕ ਅਉਰ ਬਿਬੇਕ ਕੋ ਨ ਬਿਬੇਕ ਬੈਠਿ ਬਿਚਾਰ ਹੈ ॥
अबिबेक अउर बिबेक को न बिबेक बैठि बिचार है ॥

न उपविश्य विवेकं अविवेकं च स्पष्टचित्तेन चिन्तयिष्यन्ति।

ਪੁਨਿ ਝੂਠ ਬੋਲਿ ਕਮਾਹਿਗੇ ਸਿਰ ਸਾਚ ਬੋਲ ਉਤਾਰ ਹੈ ॥੨੫॥
पुनि झूठ बोलि कमाहिगे सिर साच बोल उतार है ॥२५॥

न मूर्खतायां प्रज्ञायां च अवधानं भविष्यति सत्यवक्तुः शिरः च च्छिन्नं भविष्यति, मिथ्यात्वं परमं राज्यं करिष्यति।25।

ਬ੍ਰਿਧ ਨਰਾਜ ਛੰਦ ॥
ब्रिध नराज छंद ॥

बृद्ध नाराज कहतु मो स्तन्जा

ਅਕ੍ਰਿਤ ਕ੍ਰਿਤ ਕਾਰਣੋ ਅਨਿਤ ਨਿਤ ਹੋਹਿਗੇ ॥
अक्रित क्रित कारणो अनित नित होहिगे ॥

निषिद्धानि कार्याणि सदा करिष्यन्ते

ਤਿਆਗਿ ਧਰਮਣੋ ਤ੍ਰੀਅੰ ਕੁਨਾਰਿ ਸਾਧ ਜੋਹਿਗੇ ॥
तिआगि धरमणो त्रीअं कुनारि साध जोहिगे ॥

धर्ममार्गं त्यक्त्वा साधवः, वेश्यामार्गं अन्वेषयिष्यन्ति

ਪਵਿਤ੍ਰ ਚਿਤ੍ਰ ਚਿਤ੍ਰਤੰ ਬਚਿਤ੍ਰ ਮਿਤ੍ਰ ਧੋਹਿਗੇ ॥
पवित्र चित्र चित्रतं बचित्र मित्र धोहिगे ॥

विचित्रप्रकारस्य मैत्री मैत्रीपवित्रतां प्रक्षाल्य नाशयिष्यति

ਅਮਿਤ੍ਰ ਮਿਤ੍ਰ ਭਾਵਣੋ ਸੁਮਿਤ੍ਰ ਅਮਿਤ੍ਰ ਹੋਹਿਗੇ ॥੨੬॥
अमित्र मित्र भावणो सुमित्र अमित्र होहिगे ॥२६॥

मित्रशत्रवः स्वार्थाय मिलित्वा गमिष्यन्ति।26।

ਕਲ੍ਰਯੰ ਕ੍ਰਿਤੰ ਕਰੰਮਣੋ ਅਭਛ ਭਛ ਜਾਹਿਗੇ ॥
कल्रयं क्रितं करंमणो अभछ भछ जाहिगे ॥

कलियुगे तादृशानि कर्माणि करिष्यन्ति यत् अभक्ष्यं भक्ष्यं भविष्यति।

ਅਕਜ ਕਜਣੋ ਨਰੰ ਅਧਰਮ ਧਰਮ ਪਾਹਿਗੇ ॥
अकज कजणो नरं अधरम धरम पाहिगे ॥

लौहयुगस्य कार्येषु अभक्ष्यभोजनं भविष्यति, गोपनयोग्याः वस्तूनि मुक्तरूपेण आगमिष्यन्ति, धर्मः च अधर्ममार्गेभ्यः साक्षात्कृतः भविष्यति

ਸੁਧਰਮ ਧਰਮ ਧੋਹਿ ਹੈ ਧ੍ਰਿਤੰ ਧਰਾ ਧਰੇਸਣੰ ॥
सुधरम धरम धोहि है ध्रितं धरा धरेसणं ॥

धर्मविनाशनकार्यं करिष्यन्ति पृथिव्याः राजानः |

ਅਧਰਮ ਧਰਮਣੋ ਧ੍ਰਿਤੰ ਕੁਕਰਮ ਕਰਮਣੋ ਕ੍ਰਿਤੰ ॥੨੭॥
अधरम धरमणो ध्रितं कुकरम करमणो क्रितं ॥२७॥

अधर्मजीवनं प्रामाणिकं स्यात् दुष्टकर्म च कार्ययोग्यं मतं भविष्यति।27।

ਕਿ ਉਲੰਘਿ ਧਰਮ ਕਰਮਣੋ ਅਧਰਮ ਧਰਮ ਬਿਆਪ ਹੈ ॥
कि उलंघि धरम करमणो अधरम धरम बिआप है ॥

जनः धर्मस्य उपेक्षां करिष्यति, दुष्टधर्ममार्गः सर्वत्र प्रबलः भविष्यति

ਸੁ ਤਿਆਗਿ ਜਗਿ ਜਾਪਣੋ ਅਜੋਗ ਜਾਪ ਜਾਪ ਹੈ ॥
सु तिआगि जगि जापणो अजोग जाप जाप है ॥

यज्ञं नाम पुनरुक्तिं च त्यक्त्वा निरर्थकमन्त्रान् पुनः पुनः करिष्यन्ति जनाः

ਸੁ ਧਰਮ ਕਰਮਣੰ ਭਯੋ ਅਧਰਮ ਕਰਮ ਨਿਰਭ੍ਰਮੰ ॥
सु धरम करमणं भयो अधरम करम निरभ्रमं ॥

अधर्मकर्माणि धर्मं मन्यन्ते अविचलतः

ਸੁ ਸਾਧ ਸੰਕ੍ਰਤੰ ਚਿਤੰ ਅਸਾਧ ਨਿਰਭਯੰ ਡੁਲੰ ॥੨੮॥
सु साध संक्रतं चितं असाध निरभयं डुलं ॥२८॥

संदिग्धचित्ता सन्तो भ्रमिष्यन्ति दुष्टाः च निर्भयो चरन्ति।।28।।

ਅਧਰਮ ਕਰਮਣੋ ਕ੍ਰਿਤੰ ਸੁ ਧਰਮ ਕਰਮਣੋ ਤਜੰ ॥
अधरम करमणो क्रितं सु धरम करमणो तजं ॥

धर्मकर्माणि परित्यज्य जनाः करिष्यन्ति धर्मकर्माणि

ਪ੍ਰਹਰਖ ਬਰਖਣੰ ਧਨੰ ਨ ਕਰਖ ਸਰਬਤੋ ਨ੍ਰਿਪੰ ॥
प्रहरख बरखणं धनं न करख सरबतो न्रिपं ॥

धनुर्बाणशस्त्राणि त्यक्ष्यन्ति राजानः |

ਅਕਜ ਕਜਣੋ ਕ੍ਰਿਤੰ ਨ੍ਰਿਲਜ ਸਰਬਤੋ ਫਿਰੰ ॥
अकज कजणो क्रितं न्रिलज सरबतो फिरं ॥

कुकर्मस्य घोषणां कृत्वा प्रजाः .निर्लज्जाः भ्रमिष्यन्ति

ਅਨਰਥ ਬਰਤਿਤੰ ਭੂਅੰ ਨ ਅਰਥ ਕਥਤੰ ਨਰੰ ॥੨੯॥
अनरथ बरतितं भूअं न अरथ कथतं नरं ॥२९॥

दुराचारः भविष्यति पृथिव्यां प्रजाः निष्प्रयोजनानि कार्याणि करिष्यन्ति।।29।।

ਤਰਨਰਾਜ ਛੰਦ ॥
तरनराज छंद ॥

तार नाराज स्तन्जा

ਬਰਨ ਹੈ ਅਬਰਨ ਕੋ ॥
बरन है अबरन को ॥

(जनानाम्) अवर्णः हि, वर्णः भविष्यति, २.

ਛਾਡਿ ਹਰਿ ਸਰਨ ਕੋ ॥੩੦॥
छाडि हरि सरन को ॥३०॥

अवर्णत्वं जातिर्भवेत् सर्वे शरणं त्यजेयुः ॥३०॥

ਛਾਡਿ ਸੁਭ ਸਾਜ ਕੋ ॥
छाडि सुभ साज को ॥

सर्वाणि सुकृतानि परित्यज्य, २.

ਲਾਗ ਹੈ ਅਕਾਜ ਕੋ ॥੩੧॥
लाग है अकाज को ॥३१॥

सत्कर्म त्यक्त्वा सर्वे जनाः दुष्टकर्मणि लीनाः भविष्यन्ति।31।

ਤ੍ਯਾਗ ਹੈ ਨਾਮ ਕੋ ॥
त्याग है नाम को ॥

(हरि) नाम त्यागं करिष्यति

ਲਾਗ ਹੈ ਕਾਮ ਕੋ ॥੩੨॥
लाग है काम को ॥३२॥

सर्वे भगवन्नामस्मरणं त्यक्त्वा मैथुनभोगे लीनाः तिष्ठन्ति।।32।।

ਲਾਜ ਕੋ ਛੋਰ ਹੈ ॥
लाज को छोर है ॥

लॉजं त्यक्त्वा गमिष्यति

ਦਾਨਿ ਮੁਖ ਮੋਰ ਹੈ ॥੩੩॥
दानि मुख मोर है ॥३३॥

न लज्जा भविष्यन्ति (दुष्टकर्मणां) दानप्रदानं च निवर्तयिष्यन्ति। ३३

ਚਰਨ ਨਹੀ ਧਿਆਇ ਹੈ ॥
चरन नही धिआइ है ॥

(हरिः) पादौ न स्पृश्यन्ते

ਦੁਸਟ ਗਤਿ ਪਾਇ ਹੈ ॥੩੪॥
दुसट गति पाइ है ॥३४॥

न ध्यास्यन्ति भगवतः पादयोः अत्याचारिणः एव प्रशंसिताः भविष्यन्ति .34.

ਨਰਕ ਕਹੁ ਜਾਹਿਗੇ ॥
नरक कहु जाहिगे ॥

(यदा ते) नरकं गच्छन्ति, २.

ਅੰਤਿ ਪਛੁਤਾਹਿਗੇ ॥੩੫॥
अंति पछुताहिगे ॥३५॥

सर्वे नरकं गत्वा अनन्तं पश्चात्तापं करिष्यन्ति।35।

ਧਰਮ ਕਹਿ ਖੋਹਿਗੇ ॥
धरम कहि खोहिगे ॥

धर्मः नष्टः भविष्यति

ਪਾਪ ਕਰ ਰੋਹਿਗੈ ॥੩੬॥
पाप कर रोहिगै ॥३६॥

ते सर्वे अन्ते धर्मस्य हानिः पश्चात्तापं करिष्यन्ति।36।

ਨਰਕਿ ਪੁਨਿ ਬਾਸ ਹੈ ॥
नरकि पुनि बास है ॥

तदा ते नरकेषु निवसन्ति

ਤ੍ਰਾਸ ਜਮ ਤ੍ਰਾਸ ਹੈ ॥੩੭॥
त्रास जम त्रास है ॥३७॥

नरके स्थास्यन्ति यमदूताः भीताः ॥३७॥

ਕੁਮਾਰਿ ਲਲਤ ਛੰਦ ॥
कुमारि ललत छंद ॥

कुमार ललित स्तन्जा

ਅਧਰਮ ਕਰਮ ਕੈ ਹੈ ॥
अधरम करम कै है ॥

(जनाः) अधर्मं करिष्यन्ति।

ਨ ਭੂਲ ਨਾਮ ਲੈ ਹੈ ॥
न भूल नाम लै है ॥

दुष्कृतं कुर्वन्तः प्रजाः भ्रान्त्या अपि भगवतः नाम न स्मरिष्यन्ति

ਕਿਸੂ ਨ ਦਾਨ ਦੇਹਿਗੇ ॥
किसू न दान देहिगे ॥

न कस्मैचित् दानं दास्यति।

ਸੁ ਸਾਧ ਲੂਟਿ ਲੇਹਿਗੇ ॥੩੮॥
सु साध लूटि लेहिगे ॥३८॥

दक्षिणां न दास्यन्ति, अन्यथा तु साधवः लुण्ठयिष्यन्ति।।३८।।

ਨ ਦੇਹ ਫੇਰਿ ਲੈ ਕੈ ॥
न देह फेरि लै कै ॥

न गृहीत्वा प्रत्यागमिष्यन्ति।

ਨ ਦੇਹ ਦਾਨ ਕੈ ਕੈ ॥
न देह दान कै कै ॥

ऋणं ऋणं न प्रतिदास्यन्ति, प्रतिज्ञातं धनं दाने अपि दास्यन्ति

ਹਰਿ ਨਾਮ ਕੌ ਨ ਲੈ ਹੈ ॥
हरि नाम कौ न लै है ॥

हरेः नाम न गृह्णीयुः।

ਬਿਸੇਖ ਨਰਕਿ ਜੈ ਹੈ ॥੩੯॥
बिसेख नरकि जै है ॥३९॥

न स्मरिष्यन्ति भगवतः नाम विशेषेण नरकं प्रेषिताः भविष्यन्ति।।39।।

ਨ ਧਰਮ ਠਾਢਿ ਰਹਿ ਹੈ ॥
न धरम ठाढि रहि है ॥

न धर्मे दृढः भविष्यति।

ਕਰੈ ਨ ਜਉਨ ਕਹਿ ਹੈ ॥
करै न जउन कहि है ॥

धर्मे स्थिराः न तिष्ठन्ति न च करिष्यन्ति स्वोच्चारणानुरूपम्