सः गुरुः शिष्याणां भार्यासु भोक्ष्यन्ति शिष्याः च स्वगुरुपत्नीभिः सह आत्मनः लीनाः भविष्यन्ति
न उपविश्य विवेकं अविवेकं च स्पष्टचित्तेन चिन्तयिष्यन्ति।
न मूर्खतायां प्रज्ञायां च अवधानं भविष्यति सत्यवक्तुः शिरः च च्छिन्नं भविष्यति, मिथ्यात्वं परमं राज्यं करिष्यति।25।
बृद्ध नाराज कहतु मो स्तन्जा
निषिद्धानि कार्याणि सदा करिष्यन्ते
धर्ममार्गं त्यक्त्वा साधवः, वेश्यामार्गं अन्वेषयिष्यन्ति
विचित्रप्रकारस्य मैत्री मैत्रीपवित्रतां प्रक्षाल्य नाशयिष्यति
मित्रशत्रवः स्वार्थाय मिलित्वा गमिष्यन्ति।26।
कलियुगे तादृशानि कर्माणि करिष्यन्ति यत् अभक्ष्यं भक्ष्यं भविष्यति।
लौहयुगस्य कार्येषु अभक्ष्यभोजनं भविष्यति, गोपनयोग्याः वस्तूनि मुक्तरूपेण आगमिष्यन्ति, धर्मः च अधर्ममार्गेभ्यः साक्षात्कृतः भविष्यति
धर्मविनाशनकार्यं करिष्यन्ति पृथिव्याः राजानः |
अधर्मजीवनं प्रामाणिकं स्यात् दुष्टकर्म च कार्ययोग्यं मतं भविष्यति।27।
जनः धर्मस्य उपेक्षां करिष्यति, दुष्टधर्ममार्गः सर्वत्र प्रबलः भविष्यति
यज्ञं नाम पुनरुक्तिं च त्यक्त्वा निरर्थकमन्त्रान् पुनः पुनः करिष्यन्ति जनाः
अधर्मकर्माणि धर्मं मन्यन्ते अविचलतः
संदिग्धचित्ता सन्तो भ्रमिष्यन्ति दुष्टाः च निर्भयो चरन्ति।।28।।
धर्मकर्माणि परित्यज्य जनाः करिष्यन्ति धर्मकर्माणि
धनुर्बाणशस्त्राणि त्यक्ष्यन्ति राजानः |
कुकर्मस्य घोषणां कृत्वा प्रजाः .निर्लज्जाः भ्रमिष्यन्ति
दुराचारः भविष्यति पृथिव्यां प्रजाः निष्प्रयोजनानि कार्याणि करिष्यन्ति।।29।।
तार नाराज स्तन्जा
(जनानाम्) अवर्णः हि, वर्णः भविष्यति, २.
अवर्णत्वं जातिर्भवेत् सर्वे शरणं त्यजेयुः ॥३०॥
सर्वाणि सुकृतानि परित्यज्य, २.
सत्कर्म त्यक्त्वा सर्वे जनाः दुष्टकर्मणि लीनाः भविष्यन्ति।31।
(हरि) नाम त्यागं करिष्यति
सर्वे भगवन्नामस्मरणं त्यक्त्वा मैथुनभोगे लीनाः तिष्ठन्ति।।32।।
लॉजं त्यक्त्वा गमिष्यति
न लज्जा भविष्यन्ति (दुष्टकर्मणां) दानप्रदानं च निवर्तयिष्यन्ति। ३३
(हरिः) पादौ न स्पृश्यन्ते
न ध्यास्यन्ति भगवतः पादयोः अत्याचारिणः एव प्रशंसिताः भविष्यन्ति .34.
(यदा ते) नरकं गच्छन्ति, २.
सर्वे नरकं गत्वा अनन्तं पश्चात्तापं करिष्यन्ति।35।
धर्मः नष्टः भविष्यति
ते सर्वे अन्ते धर्मस्य हानिः पश्चात्तापं करिष्यन्ति।36।
तदा ते नरकेषु निवसन्ति
नरके स्थास्यन्ति यमदूताः भीताः ॥३७॥
कुमार ललित स्तन्जा
(जनाः) अधर्मं करिष्यन्ति।
दुष्कृतं कुर्वन्तः प्रजाः भ्रान्त्या अपि भगवतः नाम न स्मरिष्यन्ति
न कस्मैचित् दानं दास्यति।
दक्षिणां न दास्यन्ति, अन्यथा तु साधवः लुण्ठयिष्यन्ति।।३८।।
न गृहीत्वा प्रत्यागमिष्यन्ति।
ऋणं ऋणं न प्रतिदास्यन्ति, प्रतिज्ञातं धनं दाने अपि दास्यन्ति
हरेः नाम न गृह्णीयुः।
न स्मरिष्यन्ति भगवतः नाम विशेषेण नरकं प्रेषिताः भविष्यन्ति।।39।।
न धर्मे दृढः भविष्यति।
धर्मे स्थिराः न तिष्ठन्ति न च करिष्यन्ति स्वोच्चारणानुरूपम्