मुखस्य महिमा चन्द्रसदृशं विशालाम्बुजसदृशं चक्षुः
यं दृष्ट्वा प्रेमदेवोऽपि प्रलोभ्यते मृगाः च एट्। हृदयं समर्पितवन्तः
श्रीकृष्णः तान् सर्वान् भावान् यजति सिंहराक्षिणाम् ॥६१२॥
विभीषणाय राज्यं दत्तं येन रावणसदृशं शत्रुं बलात् |
राज्याङ्गुली विभीषणं दत्त्वा रावणवत् शत्रुनाशनं स एव ब्रजदेशे क्रीडति सर्वविधं लज्जां त्यक्त्वा
स मुरनाम राक्षसं हत्वा बलिस्य अर्धशरीरं परिमितवान्
स एव माधवे गोपीभिः सह प्रेम्णा रागात्मकक्रीडायां लीनः इति कविः श्यामः।६१३।
मुरनाम महासुरशत्रून् भयङ्करम् |
यो गजदुःखानि हृत्वा सन्तदुःखनाशनम्
कविः श्याममाह, यो ब्रजभूमिषु जम्नातीरे स्त्रीणां वस्त्रं धारयति,
स एव यमुनातटे गोपीनां वस्त्राणि अपहृत्य रागसुखरसेन फसितानां अहिरकन्यानां मध्ये भ्रमति।६१४।
गोपीभ्यः उक्तं कृष्णस्य वाक्यम्-
स्वय्या
मया सह कामुकं भावुकं च क्रीडायां सम्मिलितं भवन्तु
सत्यं वदामि त्वां न अनृतं कथयन्
गोपीः कृष्णस्य वचनं श्रुत्वा लज्जां त्यक्त्वा मनसि कृष्णेन सह कामक्रीडां सम्मिलितुं निश्चितवन्तः
कृष्णं प्रति गच्छन्तीव ह्रदस्तटात् उत्थाय गगनं प्रति गच्छन्तीव प्रकाशकृमिः।।६१५।।
राधा गोपीगणे केवलं श्रीकृष्णस्य प्रीतिं कर्तुं गायति।
राधा गोपीसमूहेषु कृष्णाय गायति, मेघानां मध्ये विद्युत्ज्वलन्तमिव नृत्यति
कविः (श्याम) विचार्य मनसा स्वगीतस्य उपमम् उक्तवान्,
कविः तस्याः गायनं स्तुवन् वदति यत् चैत्रमासे वने निशाचर इव शीतलं दृश्यते।६१६।
ताः स्त्रियः (गोपीः) कृष्णेन क्रीडन्तः वर्णपूर्णाः (प्रेम) सर्वशरीरभूषणैः।
सर्वाणि स्त्रियः अलङ्कृताः कृष्णे अत्यन्तं प्रेम्णा च सर्वान् संयमान् त्यक्त्वा तस्य प्रेम्णा ओतप्रोताः कृष्णेन सह क्रीडन्ति
अथ श्यामस्य कविस्य मनसि तस्य प्रतिबिम्बस्य अतीव उत्तमः उपमा एवम् उद्भूतः,