एतत् हि मणिं कृष्णभ्रातुः बलरामः मनसि चिन्तितवान् आसीत्, तत् प्राप्य पुनः आगमिष्यति इति
स एव मणिः कृष्णेन गृहीतः सर्वेभ्यः दर्शयित्वा अक्रूर् प्रति प्रत्यागच्छत्।२०८२।
सूर्यदेवस्य सेवां कृत्वा सत्रजितेन प्राप्तं रत्नम् |
रत्नम्, यस्य कृते शतधन्वः कृष्णेन हतः |
सः तया सह अक्रूरं गतः आसीत्, सा तस्मात् प्रत्यागत्य श्रीकृष्णम् आगता।
या अक्रूरेण गृहीता या पुनः कृष्णाय आगता, तदेव रामचन्द्रेण स्वभक्ताय सुवर्णमुद्रादानवत् कृष्णेन अक्रुराय प्रत्यागतम्।२०८३।
दोहरा
मणिदानेन श्रीकृष्णः महतीं सफलतां प्राप्तवान् ।
मणिं प्रत्यागत्य अत्याचारिणां शिरःच्छेदकः साधुनां क्लेशहरः कृष्णः अनन्तं अनुमोदनं अर्जितवान्।२०८४।
बचित्तरनाटके कृष्णावतार (दशम स्कन्ध पुराणमाश्रित) में शतधनव वध तथा अक्रूर रत्न प्रदान का वर्णन समाप्त।
देहलीयां कृष्णस्य आगमनस्य वर्णनम्
चौपाई
यदा अक्रूरस्य मणिः दत्ताः आसन्
यदा अक्रूर् इत्यस्मै मणिः दत्तः तदा कृष्णः दिल्लीं गन्तुं चिन्तितवान्
ततः ते दिल्लीं प्रविष्टवन्तः
देहलीं प्राप्य पञ्च पाण्डवाः सर्वे तस्य पादयोः पतिताः।२०८५।
दोहरा
ततः कुन्तीगृहं गत्वा कुलहितं जिज्ञासितुं
कुन्ती कौर्वहस्तेषु सर्वदुःखानि प्रकथयत् ॥२०८६॥
यदा कृष्णः इन्द्रप्रसाते (दिल्ली) चतुर्मासान् यावत् स्थितवान् ।
इन्द्रप्रस्थे चतुर्मासान् स्थित्वा एकस्मिन् दिने कृष्णः अर्जुनेन सह मृगयाम् अगच्छत्।२०८७।
स्वय्या
यस्मिन् पक्षे बहवः शिकारपशवः आसन्, कृष्णः तत् प्रति जगाम
निलगैश्च शूकरान् ऋक्षान् तेन च शशान् बहून् |
गण्डो मत्तः वनस्य गजः सिंहाः च हताः
यस्य उपरि कृष्णः प्रहारं कृतवान् सः तं प्रहारं न सहितुं शक्नोति स्म, अचेतनः च पतितः।२०८८।
अर्जुनं सह नीत्वा कृष्णः वने प्रविश्य बहून् मृगान् हतः |
खड्गेन हता बहवोऽपि बाणैः शरीरप्रहारैः
अश्वधावनेन श्वानानां च पलायितान् अपि हतवान् ।
तेषां अश्वानाम् धावनं कृत्वा श्वानानां मुक्तिं कृत्वा पलायमानाः पशवः हताः अभवन् तथा च पलायनेन कश्चन अपि कृष्णात् आत्मानं तारयितुं न शक्तवान्।२०८९।
अर्जुनेन हता मृगाः केचन कृष्णेनैव हताः |
एकः मृगः अर्जुनेन हतः एकः कृष्णेन एव हतः ad पलायमानाः श्वानान् मुक्त्वा गृहीताः
उड्डीयमानानां तीतराणां पश्चात् श्रीकृष्णः गरुडान् मुक्तवान् ।
कृष्णः आकाशे उड्डयनतीराणां कृते बाजान् प्रेषितवान् एवं च बाजाः स्वशिकारं गृहीत्वा हत्वा अधः क्षिप्तवन्तः।२०९०।
(ते) बहूनि बेस्रे, कुहिया, बहिरी, बाज, जुर्रा च स्वैः सह नीतवन्तः
शाहिनजातीनां बाजान् (बेसारे कुही बेहरी च) श्येनजातीयानां बाजान् च स्वैः सह नीतवन्तः ।
धूती, गरुड, कुण्डा आदि।
तथैव गरुडान् (धारुत् उकबं च) अलङ्कृत्य सह नीत्वा यस्य पक्षिणः लक्ष्यं कृत्वा एतान् शिकारीपक्षिणः प्रेषितवन्तः, ते तान् पलायितुं न अददात्।२०९१।
अर्जुनकृष्णौ मिलित्वा मृगयायां बहु सुखं प्राप्तवन्तौ |
एवं कृष्णार्जुनौ मिलित्वा मृगयाप्रमोदं प्राप्य परस्परं प्रेम्णः वर्धितौ
इदानीं ते मनसि जलं पिबितुं प्रवाहं प्रति आगन्तुम् इच्छन्ति स्म
उभौ मृगया त्यक्त्वा यमुनातीरं प्रति गतवन्तौ।२०९२।
जलपानाय आगच्छन्तौ तत्र एकां सुन्दरीं ददृशुः
कृष्णः अर्जुनं तां स्त्रियं जिज्ञासितुं प्रार्थितवान्
अनुज्ञां पालयित्वा अर्जनः तां (स्त्रीम्) एवम् उक्तवान्।
अर्जुनः कृष्णस्य कामनानुसारेण तां पृष्टवान्, “हे नारी! त्वं कस्य पुत्री ? कः भवतः देशः ? कस्य भगिनी त्वं कस्य पत्नी च?२०९३।
यमुना वाक् : १.
दोहरा