श्री दसम् ग्रन्थः

पुटः - 506


ਜਾ ਹਿਤੁ ਸ੍ਯਾਮ ਤ੍ਰਿਯਾ ਹਰਿ ਭ੍ਰਾਤਹਿ ਮਾਨਹਿ ਕੀ ਮਨਿ ਬਾਤ ਠਈ ਹੈ ॥
जा हितु स्याम त्रिया हरि भ्रातहि मानहि की मनि बात ठई है ॥

एतत् हि मणिं कृष्णभ्रातुः बलरामः मनसि चिन्तितवान् आसीत्, तत् प्राप्य पुनः आगमिष्यति इति

ਸੋ ਦਿਖਰਾਇ ਸਭੋ ਹਰਖਾਇ ਕੈ ਲੈ ਅਕ੍ਰੂਰਹ ਫੇਰਿ ਦਈ ਹੈ ॥੨੦੮੨॥
सो दिखराइ सभो हरखाइ कै लै अक्रूरह फेरि दई है ॥२०८२॥

स एव मणिः कृष्णेन गृहीतः सर्वेभ्यः दर्शयित्वा अक्रूर् प्रति प्रत्यागच्छत्।२०८२।

ਜੋ ਸਤ੍ਰਾਜਿਤ ਕੈ ਕਰਿ ਸੇਵ ਸੁ ਸੂਰਜ ਕੀ ਫੁਨਿ ਤਾਹਿ ਤੇ ਪਾਈ ॥
जो सत्राजित कै करि सेव सु सूरज की फुनि ताहि ते पाई ॥

सूर्यदेवस्य सेवां कृत्वा सत्रजितेन प्राप्तं रत्नम् |

ਜਾ ਹਰਿ ਕੈ ਇਹ ਕੋ ਬਧ ਕਾਰਨ ਕੈ ਧਨਸਤਿ ਸੁ ਆਪਨੀ ਦੇਹ ਗਵਾਈ ॥
जा हरि कै इह को बध कारन कै धनसति सु आपनी देह गवाई ॥

रत्नम्, यस्य कृते शतधन्वः कृष्णेन हतः |

ਤਾਹਿ ਗਯੋ ਅਕ੍ਰੂਰ ਥੋ ਲੈ ਤਿਹ ਤੇ ਫਿਰਿ ਸੋ ਬ੍ਰਿਜਨਾਥ ਪੈ ਆਈ ॥
ताहि गयो अक्रूर थो लै तिह ते फिरि सो ब्रिजनाथ पै आई ॥

सः तया सह अक्रूरं गतः आसीत्, सा तस्मात् प्रत्यागत्य श्रीकृष्णम् आगता।

ਸੋ ਹਰਿ ਦੇਤ ਭਯੋ ਤਿਹ ਕੋ ਮੁੰਦਰੀ ਮਨੋ ਸ੍ਯਾਮ ਜੂ ਰਾਘਵ ਹਾਈ ॥੨੦੮੩॥
सो हरि देत भयो तिह को मुंदरी मनो स्याम जू राघव हाई ॥२०८३॥

या अक्रूरेण गृहीता या पुनः कृष्णाय आगता, तदेव रामचन्द्रेण स्वभक्ताय सुवर्णमुद्रादानवत् कृष्णेन अक्रुराय प्रत्यागतम्।२०८३।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਡੇ ਜਸਹਿ ਪਾਵਤ ਭਯੋ ਮਨਿ ਦੈ ਸ੍ਰੀ ਜਦੁਬੀਰ ॥
बडे जसहि पावत भयो मनि दै स्री जदुबीर ॥

मणिदानेन श्रीकृष्णः महतीं सफलतां प्राप्तवान् ।

ਜੋ ਕਟੀਆ ਸਿਰ ਦੁਰਜਨਨ ਹਰਤਾ ਸਾਧਨ ਪੀਰ ॥੨੦੮੪॥
जो कटीआ सिर दुरजनन हरता साधन पीर ॥२०८४॥

मणिं प्रत्यागत्य अत्याचारिणां शिरःच्छेदकः साधुनां क्लेशहरः कृष्णः अनन्तं अनुमोदनं अर्जितवान्।२०८४।

ਇਤਿ ਸ੍ਰੀ ਦਸਮ ਸਿਕੰਧ ਪੁਰਾਣੇ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਸਤਿਧੰਨੇ ਕੋ ਬਧ ਕੈ ਅਕ੍ਰੂਰ ਕੋ ਮਨਿ ਦੇਤ ਭਏ ॥
इति स्री दसम सिकंध पुराणे बचित्र नाटक ग्रंथे क्रिसनावतारे सतिधंने को बध कै अक्रूर को मनि देत भए ॥

बचित्तरनाटके कृष्णावतार (दशम स्कन्ध पुराणमाश्रित) में शतधनव वध तथा अक्रूर रत्न प्रदान का वर्णन समाप्त।

ਕਾਨ੍ਰਹ ਜੂ ਕੋ ਦਿਲੀ ਮਹਿ ਆਵਨ ਕਥਨੰ ॥
कान्रह जू को दिली महि आवन कथनं ॥

देहलीयां कृष्णस्य आगमनस्य वर्णनम्

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬ ਅਕ੍ਰੂਰਹਿ ਕੋ ਮਨਿ ਦਈ ॥
जब अक्रूरहि को मनि दई ॥

यदा अक्रूरस्य मणिः दत्ताः आसन्

ਜਦੁਪਤਿ ਦਿਲੀ ਕੋ ਸੁਧਿ ਲਈ ॥
जदुपति दिली को सुधि लई ॥

यदा अक्रूर् इत्यस्मै मणिः दत्तः तदा कृष्णः दिल्लीं गन्तुं चिन्तितवान्

ਤਬ ਦਿਲੀ ਕੇ ਭੀਤਰ ਆਏ ॥
तब दिली के भीतर आए ॥

ततः ते दिल्लीं प्रविष्टवन्तः

ਪਾਡਵ ਪਾਚ ਚਰਨ ਲਪਟਾਏ ॥੨੦੮੫॥
पाडव पाच चरन लपटाए ॥२०८५॥

देहलीं प्राप्य पञ्च पाण्डवाः सर्वे तस्य पादयोः पतिताः।२०८५।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਤਬ ਕੁੰਤੀ ਕੇ ਗ੍ਰਿਹ ਗਏ ਕੁਸਲ ਪੂਛਿਓ ਜਾਇ ॥
तब कुंती के ग्रिह गए कुसल पूछिओ जाइ ॥

ततः कुन्तीगृहं गत्वा कुलहितं जिज्ञासितुं

ਜੋ ਦੁਖ ਇਨ ਕੈਰਵਿ ਦਏ ਸੋ ਸਭ ਦਏ ਬਤਾਇ ॥੨੦੮੬॥
जो दुख इन कैरवि दए सो सभ दए बताइ ॥२०८६॥

कुन्ती कौर्वहस्तेषु सर्वदुःखानि प्रकथयत् ॥२०८६॥

ਇੰਦ੍ਰਪ੍ਰਸਤ ਮੈ ਕ੍ਰਿਸਨ ਜੂ ਰਹੇ ਮਾਸ ਜਬ ਚਾਰ ॥
इंद्रप्रसत मै क्रिसन जू रहे मास जब चार ॥

यदा कृष्णः इन्द्रप्रसाते (दिल्ली) चतुर्मासान् यावत् स्थितवान् ।

ਤਬ ਅਰਜੁਨ ਕੋ ਸੰਗ ਲੈ ਇਕ ਦਿਨ ਚੜੇ ਸਿਕਾਰ ॥੨੦੮੭॥
तब अरजुन को संग लै इक दिन चड़े सिकार ॥२०८७॥

इन्द्रप्रस्थे चतुर्मासान् स्थित्वा एकस्मिन् दिने कृष्णः अर्जुनेन सह मृगयाम् अगच्छत्।२०८७।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸੋਧ ਸਿਕਾਰ ਕੋ ਲੈ ਹਰਿ ਜੂ ਸੁ ਘਨੋ ਜਹ ਥੋ ਤਿਹ ਓਰਿ ਸਿਧਾਰੇ ॥
सोध सिकार को लै हरि जू सु घनो जह थो तिह ओरि सिधारे ॥

यस्मिन् पक्षे बहवः शिकारपशवः आसन्, कृष्णः तत् प्रति जगाम

ਗੋਇਨ ਸੂਕਰ ਰੀਛ ਬਡੇ ਬਹੁ ਚੀਤਰੁ ਅਉਰ ਸਸੇ ਬਹੁ ਮਾਰੇ ॥
गोइन सूकर रीछ बडे बहु चीतरु अउर ससे बहु मारे ॥

निलगैश्च शूकरान् ऋक्षान् तेन च शशान् बहून् |

ਗੈਂਡੇ ਹਨੇ ਮਹਿਖਾਸ ਕੇ ਮਤ ਕਰੀ ਅਰੁ ਸਿੰਘਨ ਝੁੰਡਹਿ ਝਾਰੇ ॥
गैंडे हने महिखास के मत करी अरु सिंघन झुंडहि झारे ॥

गण्डो मत्तः वनस्य गजः सिंहाः च हताः

ਨੈਕੁ ਸੰਭਾਰ ਰਹੀ ਨ ਪਰੈ ਬਿਸੰਭਾਰ ਜਿਨੋ ਸਰ ਸ੍ਯਾਮ ਪ੍ਰਹਾਰੇ ॥੨੦੮੮॥
नैकु संभार रही न परै बिसंभार जिनो सर स्याम प्रहारे ॥२०८८॥

यस्य उपरि कृष्णः प्रहारं कृतवान् सः तं प्रहारं न सहितुं शक्नोति स्म, अचेतनः च पतितः।२०८८।

ਪਾਰਥ ਕੋ ਸੰਗ ਲੈ ਪ੍ਰਭ ਜੂ ਬਨ ਮੋ ਧਸਿ ਕੈ ਬਹੁਤੇ ਮ੍ਰਿਗ ਘਾਏ ॥
पारथ को संग लै प्रभ जू बन मो धसि कै बहुते म्रिग घाए ॥

अर्जुनं सह नीत्वा कृष्णः वने प्रविश्य बहून् मृगान् हतः |

ਏਕ ਹਨੇ ਕਰਵਾਰਿਨ ਸੋ ਤਕਿ ਏਕਨ ਕੇ ਤਨਿ ਬਾਨ ਲਗਾਏ ॥
एक हने करवारिन सो तकि एकन के तनि बान लगाए ॥

खड्गेन हता बहवोऽपि बाणैः शरीरप्रहारैः

ਅਸ੍ਵਨ ਕੋ ਦਵਰਾਇ ਭਜਾਇ ਕੈ ਕੂਕਰ ਤੇਊ ਹਨੇ ਜੁ ਪਰਾਏ ॥
अस्वन को दवराइ भजाइ कै कूकर तेऊ हने जु पराए ॥

अश्वधावनेन श्वानानां च पलायितान् अपि हतवान् ।

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਕੇ ਅਗ੍ਰਜ ਜੇ ਉਠਿ ਭਾਜਤ ਭੇ ਤੇਊ ਜਾਨ ਨ ਪਾਏ ॥੨੦੮੯॥
स्री ब्रिजनाथ के अग्रज जे उठि भाजत भे तेऊ जान न पाए ॥२०८९॥

तेषां अश्वानाम् धावनं कृत्वा श्वानानां मुक्तिं कृत्वा पलायमानाः पशवः हताः अभवन् तथा च पलायनेन कश्चन अपि कृष्णात् आत्मानं तारयितुं न शक्तवान्।२०८९।

ਪਾਰਥ ਏਕ ਹਨੇ ਮ੍ਰਿਗਵਾ ਇਕ ਆਪਹਿ ਸ੍ਰੀ ਬ੍ਰਿਜ ਨਾਇਕ ਘਾਏ ॥
पारथ एक हने म्रिगवा इक आपहि स्री ब्रिज नाइक घाए ॥

अर्जुनेन हता मृगाः केचन कृष्णेनैव हताः |

ਜੇ ਉਠਿ ਭਾਜਤ ਭੇ ਬਨ ਮੈ ਸੋਊ ਕੂਕਰ ਡਾਰਿ ਸਬੈ ਗਹਿਵਾਏ ॥
जे उठि भाजत भे बन मै सोऊ कूकर डारि सबै गहिवाए ॥

एकः मृगः अर्जुनेन हतः एकः कृष्णेन एव हतः ad पलायमानाः श्वानान् मुक्त्वा गृहीताः

ਤੀਤਰ ਜੇ ਉਡਿ ਕੈ ਨਭਿ ਓਰਿ ਗਏ ਤਿਨ ਕੋ ਪ੍ਰਭ ਬਾਜ ਚਲਾਏ ॥
तीतर जे उडि कै नभि ओरि गए तिन को प्रभ बाज चलाए ॥

उड्डीयमानानां तीतराणां पश्चात् श्रीकृष्णः गरुडान् मुक्तवान् ।

ਚੀਤਨ ਏਕ ਮ੍ਰਿਗਾ ਗਹਿ ਕੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਜਮਲੋਕਿ ਪਠਾਏ ॥੨੦੯੦॥
चीतन एक म्रिगा गहि कै कबि स्याम कहै जमलोकि पठाए ॥२०९०॥

कृष्णः आकाशे उड्डयनतीराणां कृते बाजान् प्रेषितवान् एवं च बाजाः स्वशिकारं गृहीत्वा हत्वा अधः क्षिप्तवन्तः।२०९०।

ਬੇਸਰੇ ਅਉਰ ਕੁਹੀ ਬਹਿਰੀ ਅਰੁ ਬਾਜ ਜੁਰੇ ਬਹੁਤੇ ਸੰਗ ਲੀਨੇ ॥
बेसरे अउर कुही बहिरी अरु बाज जुरे बहुते संग लीने ॥

(ते) बहूनि बेस्रे, कुहिया, बहिरी, बाज, जुर्रा च स्वैः सह नीतवन्तः

ਬਾਸੇ ਘਨੇ ਲਗਰਾ ਚਰਗੇ ਸਿਕਰੇਨ ਕੋ ਫੇਟ ਭਲੀ ਬਿਧਿ ਕੀਨੇ ॥
बासे घने लगरा चरगे सिकरेन को फेट भली बिधि कीने ॥

शाहिनजातीनां बाजान् (बेसारे कुही बेहरी च) श्येनजातीयानां बाजान् च स्वैः सह नीतवन्तः ।

ਧੂਤੀ ਉਕਾਬ ਬਸੀਨਨ ਕੋ ਸਜਿ ਕੰਠਿਜ ਗੋਲਿਨ ਦ੍ਵਾਲ ਨਵੀਨੇ ॥
धूती उकाब बसीनन को सजि कंठिज गोलिन द्वाल नवीने ॥

धूती, गरुड, कुण्डा आदि।

ਜਾ ਸੰਗ ਹੇਰਿ ਚਲਾਵਤ ਭੇ ਤਿਨ ਪਛਿਨ ਤੇ ਇਕ ਜਾਨ ਨ ਦੀਨੇ ॥੨੦੯੧॥
जा संग हेरि चलावत भे तिन पछिन ते इक जान न दीने ॥२०९१॥

तथैव गरुडान् (धारुत् उकबं च) अलङ्कृत्य सह नीत्वा यस्य पक्षिणः लक्ष्यं कृत्वा एतान् शिकारीपक्षिणः प्रेषितवन्तः, ते तान् पलायितुं न अददात्।२०९१।

ਪਾਰਥ ਅਉ ਪ੍ਰਭ ਜੂ ਮਿਲਿ ਕੈ ਜਬ ਐਸੋ ਸਿਕਾਰ ਕੀਓ ਸੁਖ ਪਾਯੋ ॥
पारथ अउ प्रभ जू मिलि कै जब ऐसो सिकार कीओ सुख पायो ॥

अर्जुनकृष्णौ मिलित्वा मृगयायां बहु सुखं प्राप्तवन्तौ |

ਆਪਸ ਮੈ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਤਿਹ ਠਉਰ ਦੁਹੂ ਅਤਿ ਹੇਤੁ ਬਢਾਯੋ ॥
आपस मै कबि स्याम भनै तिह ठउर दुहू अति हेतु बढायो ॥

एवं कृष्णार्जुनौ मिलित्वा मृगयाप्रमोदं प्राप्य परस्परं प्रेम्णः वर्धितौ

ਅਉ ਦੁਹੂੰ ਕੋ ਜਲ ਪੀਵਨ ਕੋ ਮਨੁ ਅਉਸਰ ਤਉਨ ਸੁ ਹੈ ਲਲਚਾਯੋ ॥
अउ दुहूं को जल पीवन को मनु अउसर तउन सु है ललचायो ॥

इदानीं ते मनसि जलं पिबितुं प्रवाहं प्रति आगन्तुम् इच्छन्ति स्म

ਛੋਰਿ ਅਖੇਟਕ ਦੀਨ ਦੁਹੂੰ ਚਲਿ ਕੈ ਪ੍ਰਭ ਜੂ ਜਮਨਾ ਤਟਿ ਆਯੋ ॥੨੦੯੨॥
छोरि अखेटक दीन दुहूं चलि कै प्रभ जू जमना तटि आयो ॥२०९२॥

उभौ मृगया त्यक्त्वा यमुनातीरं प्रति गतवन्तौ।२०९२।

ਜਾਤ ਹੁਤੇ ਜਲ ਪੀਵਨ ਕੇ ਹਿਤ ਤਉ ਹੀ ਲਉ ਸੁੰਦਰਿ ਨਾਰਿ ਨਿਹਾਰੀ ॥
जात हुते जल पीवन के हित तउ ही लउ सुंदरि नारि निहारी ॥

जलपानाय आगच्छन्तौ तत्र एकां सुन्दरीं ददृशुः

ਪੂਛਹੁ ਕੋ ਹੈ ਕਹਾ ਇਹ ਦੇਸੁ ਕਹਿਯੋ ਸੰਗਿ ਪਾਰਥ ਯੌ ਗਿਰਿਧਾਰੀ ॥
पूछहु को है कहा इह देसु कहियो संगि पारथ यौ गिरिधारी ॥

कृष्णः अर्जुनं तां स्त्रियं जिज्ञासितुं प्रार्थितवान्

ਆਇਸ ਮਾਨਿ ਪੁਰੰਦਰ ਕੋ ਸੁ ਭਯੋ ਤਿਹ ਕੇ ਸੰਗ ਬਾਤ ਉਚਾਰੀ ॥
आइस मानि पुरंदर को सु भयो तिह के संग बात उचारी ॥

अनुज्ञां पालयित्वा अर्जनः तां (स्त्रीम्) एवम् उक्तवान्।

ਕਉਨ ਕੀ ਬੇਟੀ ਹੈ ਦੇਸ ਕਹਾ ਤੁਹਿ ਕੋ ਤੋਹਿ ਭ੍ਰਾਤ ਤੂ ਕਉਨ ਕੀ ਨਾਰੀ ॥੨੦੯੩॥
कउन की बेटी है देस कहा तुहि को तोहि भ्रात तू कउन की नारी ॥२०९३॥

अर्जुनः कृष्णस्य कामनानुसारेण तां पृष्टवान्, “हे नारी! त्वं कस्य पुत्री ? कः भवतः देशः ? कस्य भगिनी त्वं कस्य पत्नी च?२०९३।

ਜਮੁਨਾ ਬਾਚ ਅਰਜਨੁ ਸੋ ॥
जमुना बाच अरजनु सो ॥

यमुना वाक् : १.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा