ब्रह्मविष्णुयोः (किमपि प्रकारस्य) भेदः न भवेत्।
शास्त्रस्मृतिषु उक्तं यत् ब्रह्मविष्णुयोः भेदः नास्ति।।7।
बछित्तर नाटके दशमावतारब्रह्मवर्णनान्तः।१०।
अधुना रुद्रावतारस्य वर्णनम् आरभ्यते-
श्री भगौती जी (प्रथम भगवान्) सहायक हों।
तोटक स्तन्जा
सर्वे जनाः धर्मे प्रवृत्ताः ।
सर्वे जनाः धर्मकार्येषु लीनाः अभवन्, परन्तु सः समयः आगतः यदा योग-भक्ति-अनुशासनं (भक्ति) परित्यक्तम्
यदा धर्मः आरब्धः तदा प्राणिनां संख्या वर्धिता
यदा धर्ममार्गः स्वीकृतः भवति तदा सर्वे प्राणाः प्रसन्नाः भवन्ति, समानतां च आचरन्ति, ते सर्वेषां अन्तः एकं ब्रह्म कल्पयन्ति।1.
पृथिवी जगतः प्राणिभिः पूरिता आसीत्,
एषा पृथिवी जगत्जनदुःखेश्वरेण निपीडिता आसीत्, तस्याः पीडा, पीडा च वर्णनं कर्तुं न शक्यते स्म
(पृथिवी) गोरूपं कृत्वा छिरः समुद्रं जगाम
अथ पृथिवी गोरूपेण परिणमयित्वा कटुरुदन्ती सा अलौकिकस्य पुरतः क्षीरसागरं प्राप्तवती।2.
श्रुत्वा एव कर्णैः पृथिव्याः दुःखम् |
यदा भगवता स्वकर्णैः पृथिव्याः दुःखानि श्रुत्वा तदा प्रहसन् नाशकेश्वरः प्रहसति स्म
(ते) विष्णुं तेभ्यः आहूतवन्तः
विष्णुं सन्निधौ आहूय तमब्रवीत् एवम् ॥३॥
('काल पुरख') उवाच, (हे विष्णु!) रुद्ररूपं धारय।
संसारभूतानां नाशार्थं विष्णुं रुद्ररूपेण प्रकटितुं प्रार्थितवान् नाशकः
तदा एव सः रुद्ररूपं धारितवान्
ततः विष्णुः रुद्रत्वेन प्रकटितः जगत्भूतानां नाशं कृत्वा योगं स्थापितवान्।4.
(अहं) वदामि, शिवः यत् प्रकारं युद्धं कृतवान्
शिवः युद्धं कृत्वा साधवः कथं सान्त्वनं दत्तवान् इति इदानीं वक्ष्यामि
(ततः) कथयिष्यामि कथं (सः) पार्वतीं (गिरिजां) विवाहितवान्।
स्वयम्वरे (आत्मचयनं पतिं) स्वयम्वरे जित्वा पर्बतिं कथं विवाहितवान् इति अपि वक्ष्यामि।५.
यथा शिवः अन्धकेन सह युद्धं कृतवान्।
कथं शिवः अण्डगकासुरस्य विरुद्धं युद्धं कृतवान् ? कामदेवस्य दर्पः कथं निर्मूलितः भवति ?
यथा सः क्रोधेन दिग्गजान् पराजितवान्
क्रुद्धः सन् कथं राक्षससमागमं मर्दितवान्? एतानि सर्वाणि आख्यानानि प्रवक्ष्यामि।6.
पाधारी स्तन्जा
यदा भारेण पृथिवी दुःखं प्राप्नोति
यदा पापभारेन निपीड्यते पृथिवी तदा तस्याः हृदये शान्तिः न भवितुम् अर्हति।
ततः (सा) छिरः समुद्रं गत्वा प्रार्थयति
अथ गत्वा क्षीरसागरे उच्चैः उद्घोषयति विष्णोः रुद्रावतारः प्रकटितः।।7।।
ततः सर्वान् राक्षसान् जयति (रुद्रः) ।
प्रकटितो रुद्रो राक्षसान् नाश्य मर्दयन् सन्तान् रक्षति।
एवं सर्वदुष्टानां विनाशेन
एवं सर्वान् अत्याचारिणः नाशयन् ततः भक्तानां हृदये तिष्ठति।।८।।
तोटक स्तन्जा
तिपुरः नाम राक्षसः (मधुसुरस्य निर्मितः) पुरीत्रयम् अवाप्तवान् ।
त्रुपुराराज्ये त्रिनेत्रः राक्षसः निवसति स्म, यस्य महिमा सूर्यस्य महिमातुल्यम् आसीत्, यः त्रिलोकेषु प्रसृतः आसीत् ।
वरं लब्ध्वा (स) तादृशं महादक्षिणम्
लब्ध्वा वरं स राक्षसाः सर्वान् चतुर्दश प्रदेशान् जित्वा ॥९॥
(सः धन्यः स महाराजः) यः त्रिपुरं शरेणैकेन नाशयेत्,
(तस्य राक्षसस्य एषः वरः आसीत्) यत् यस्य कस्यचित् बाणेन तं मारयितुं शक्तिः आसीत्, सः केवलं तं घोरं राक्षसं मारयितुं शक्नोति स्म।
कः एवं प्रादुर्भूतः ? कविः तं वर्णयति
कविः इदानीं तं योद्धां महाबलं वर्णयितुम् इच्छति यः तं त्रिनेत्रं बाणेन मारयितुं शक्नोति स्म।।१०।।