श्री दसम् ग्रन्थः

पुटः - 178


ਬ੍ਰਹਮ ਬਿਸਨ ਮਹਿ ਭੇਦੁ ਨ ਲਹੀਐ ॥
ब्रहम बिसन महि भेदु न लहीऐ ॥

ब्रह्मविष्णुयोः (किमपि प्रकारस्य) भेदः न भवेत्।

ਸਾਸਤ੍ਰ ਸਿੰਮ੍ਰਿਤਿ ਭੀਤਰ ਇਮ ਕਹੀਐ ॥੭॥
सासत्र सिंम्रिति भीतर इम कहीऐ ॥७॥

शास्त्रस्मृतिषु उक्तं यत् ब्रह्मविष्णुयोः भेदः नास्ति।।7।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਬ੍ਰਹਮਾ ਦਸਮੋ ਅਵਤਾਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੦॥
इति स्री बचित्र नाटके ब्रहमा दसमो अवतार समापतम सतु सुभम सतु ॥१०॥

बछित्तर नाटके दशमावतारब्रह्मवर्णनान्तः।१०।

ਅਥ ਰੁਦ੍ਰ ਅਵਤਾਰ ਬਰਨਨੰ ॥
अथ रुद्र अवतार बरननं ॥

अधुना रुद्रावतारस्य वर्णनम् आरभ्यते-

ਸ੍ਰੀ ਭਗਉਤੀ ਜੀ ਸਹਾਇ ॥
स्री भगउती जी सहाइ ॥

श्री भगौती जी (प्रथम भगवान्) सहायक हों।

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोटक स्तन्जा

ਸਬ ਹੀ ਜਨ ਧਰਮ ਕੇ ਕਰਮ ਲਗੇ ॥
सब ही जन धरम के करम लगे ॥

सर्वे जनाः धर्मे प्रवृत्ताः ।

ਤਜਿ ਜੋਗ ਕੀ ਰੀਤਿ ਕੀ ਪ੍ਰੀਤਿ ਭਗੇ ॥
तजि जोग की रीति की प्रीति भगे ॥

सर्वे जनाः धर्मकार्येषु लीनाः अभवन्, परन्तु सः समयः आगतः यदा योग-भक्ति-अनुशासनं (भक्ति) परित्यक्तम्

ਜਬ ਧਰਮ ਚਲੇ ਤਬ ਜੀਉ ਬਢੇ ॥
जब धरम चले तब जीउ बढे ॥

यदा धर्मः आरब्धः तदा प्राणिनां संख्या वर्धिता

ਜਨੁ ਕੋਟਿ ਸਰੂਪ ਕੇ ਬ੍ਰਹਮੁ ਗਢੇ ॥੧॥
जनु कोटि सरूप के ब्रहमु गढे ॥१॥

यदा धर्ममार्गः स्वीकृतः भवति तदा सर्वे प्राणाः प्रसन्नाः भवन्ति, समानतां च आचरन्ति, ते सर्वेषां अन्तः एकं ब्रह्म कल्पयन्ति।1.

ਜਗ ਜੀਵਨ ਭਾਰ ਭਰੀ ਧਰਣੀ ॥
जग जीवन भार भरी धरणी ॥

पृथिवी जगतः प्राणिभिः पूरिता आसीत्,

ਦੁਖ ਆਕੁਲ ਜਾਤ ਨਹੀ ਬਰਣੀ ॥
दुख आकुल जात नही बरणी ॥

एषा पृथिवी जगत्जनदुःखेश्वरेण निपीडिता आसीत्, तस्याः पीडा, पीडा च वर्णनं कर्तुं न शक्यते स्म

ਧਰ ਰੂਪ ਗਊ ਦਧ ਸਿੰਧ ਗਈ ॥
धर रूप गऊ दध सिंध गई ॥

(पृथिवी) गोरूपं कृत्वा छिरः समुद्रं जगाम

ਜਗਨਾਇਕ ਪੈ ਦੁਖੁ ਰੋਤ ਭਈ ॥੨॥
जगनाइक पै दुखु रोत भई ॥२॥

अथ पृथिवी गोरूपेण परिणमयित्वा कटुरुदन्ती सा अलौकिकस्य पुरतः क्षीरसागरं प्राप्तवती।2.

ਹਸਿ ਕਾਲ ਪ੍ਰਸੰਨ ਭਏ ਤਬ ਹੀ ॥
हसि काल प्रसंन भए तब ही ॥

श्रुत्वा एव कर्णैः पृथिव्याः दुःखम् |

ਦੁਖ ਸ੍ਰਉਨਨ ਭੂਮਿ ਸੁਨਿਯੋ ਜਬ ਹੀ ॥
दुख स्रउनन भूमि सुनियो जब ही ॥

यदा भगवता स्वकर्णैः पृथिव्याः दुःखानि श्रुत्वा तदा प्रहसन् नाशकेश्वरः प्रहसति स्म

ਢਿਗ ਬਿਸਨੁ ਬੁਲਾਇ ਲਯੋ ਅਪਨੇ ॥
ढिग बिसनु बुलाइ लयो अपने ॥

(ते) विष्णुं तेभ्यः आहूतवन्तः

ਇਹ ਭਾਤਿ ਕਹਿਯੋ ਤਿਹ ਕੋ ਸੁਪਨੇ ॥੩॥
इह भाति कहियो तिह को सुपने ॥३॥

विष्णुं सन्निधौ आहूय तमब्रवीत् एवम् ॥३॥

ਸੁ ਕਹਿਯੋ ਤੁਮ ਰੁਦ੍ਰ ਸਰੂਪ ਧਰੋ ॥
सु कहियो तुम रुद्र सरूप धरो ॥

('काल पुरख') उवाच, (हे विष्णु!) रुद्ररूपं धारय।

ਜਗ ਜੀਵਨ ਕੋ ਚਲਿ ਨਾਸ ਕਰੋ ॥
जग जीवन को चलि नास करो ॥

संसारभूतानां नाशार्थं विष्णुं रुद्ररूपेण प्रकटितुं प्रार्थितवान् नाशकः

ਤਬ ਹੀ ਤਿਹ ਰੁਦ੍ਰ ਸਰੂਪ ਧਰਿਯੋ ॥
तब ही तिह रुद्र सरूप धरियो ॥

तदा एव सः रुद्ररूपं धारितवान्

ਜਗ ਜੰਤ ਸੰਘਾਰ ਕੇ ਜੋਗ ਕਰਿਯੋ ॥੪॥
जग जंत संघार के जोग करियो ॥४॥

ततः विष्णुः रुद्रत्वेन प्रकटितः जगत्भूतानां नाशं कृत्वा योगं स्थापितवान्।4.

ਕਹਿ ਹੋਂ ਸਿਵ ਜੈਸਕ ਜੁਧ ਕੀਏ ॥
कहि हों सिव जैसक जुध कीए ॥

(अहं) वदामि, शिवः यत् प्रकारं युद्धं कृतवान्

ਸੁਖ ਸੰਤਨ ਕੋ ਜਿਹ ਭਾਤਿ ਦੀਏ ॥
सुख संतन को जिह भाति दीए ॥

शिवः युद्धं कृत्वा साधवः कथं सान्त्वनं दत्तवान् इति इदानीं वक्ष्यामि

ਗਨਿਯੋ ਜਿਹ ਭਾਤਿ ਬਰੀ ਗਿਰਜਾ ॥
गनियो जिह भाति बरी गिरजा ॥

(ततः) कथयिष्यामि कथं (सः) पार्वतीं (गिरिजां) विवाहितवान्।

ਜਗਜੀਤ ਸੁਯੰਬਰ ਮੋ ਸੁ ਪ੍ਰਭਾ ॥੫॥
जगजीत सुयंबर मो सु प्रभा ॥५॥

स्वयम्वरे (आत्मचयनं पतिं) स्वयम्वरे जित्वा पर्बतिं कथं विवाहितवान् इति अपि वक्ष्यामि।५.

ਜਿਮ ਅੰਧਕ ਸੋ ਹਰਿ ਜੁਧੁ ਕਰਿਯੋ ॥
जिम अंधक सो हरि जुधु करियो ॥

यथा शिवः अन्धकेन सह युद्धं कृतवान्।

ਜਿਹ ਭਾਤਿ ਮਨੋਜ ਕੋ ਮਾਨ ਹਰਿਯੋ ॥
जिह भाति मनोज को मान हरियो ॥

कथं शिवः अण्डगकासुरस्य विरुद्धं युद्धं कृतवान् ? कामदेवस्य दर्पः कथं निर्मूलितः भवति ?

ਦਲ ਦੈਤ ਦਲੇ ਕਰ ਕੋਪ ਜਿਮੰ ॥
दल दैत दले कर कोप जिमं ॥

यथा सः क्रोधेन दिग्गजान् पराजितवान्

ਕਹਿਹੋ ਸਬ ਛੋਰਿ ਪ੍ਰਸੰਗ ਤਿਮੰ ॥੬॥
कहिहो सब छोरि प्रसंग तिमं ॥६॥

क्रुद्धः सन् कथं राक्षससमागमं मर्दितवान्? एतानि सर्वाणि आख्यानानि प्रवक्ष्यामि।6.

ਪਾਧਰੀ ਛੰਦ ॥
पाधरी छंद ॥

पाधारी स्तन्जा

ਜਬ ਹੋਤ ਧਰਨ ਭਾਰਾਕਰਾਤ ॥
जब होत धरन भाराकरात ॥

यदा भारेण पृथिवी दुःखं प्राप्नोति

ਤਬ ਪਰਤ ਨਾਹਿ ਤਿਹ ਹ੍ਰਿਦੈ ਸਾਤਿ ॥
तब परत नाहि तिह ह्रिदै साति ॥

यदा पापभारेन निपीड्यते पृथिवी तदा तस्याः हृदये शान्तिः न भवितुम् अर्हति।

ਤਬ ਦਧ ਸਮੁੰਦ੍ਰਿ ਕਰਈ ਪੁਕਾਰ ॥
तब दध समुंद्रि करई पुकार ॥

ततः (सा) छिरः समुद्रं गत्वा प्रार्थयति

ਤਬ ਧਰਤ ਬਿਸਨ ਰੁਦ੍ਰਾਵਤਾਰ ॥੭॥
तब धरत बिसन रुद्रावतार ॥७॥

अथ गत्वा क्षीरसागरे उच्चैः उद्घोषयति विष्णोः रुद्रावतारः प्रकटितः।।7।।

ਤਬ ਕਰਤ ਸਕਲ ਦਾਨਵ ਸੰਘਾਰ ॥
तब करत सकल दानव संघार ॥

ततः सर्वान् राक्षसान् जयति (रुद्रः) ।

ਕਰਿ ਦਨੁਜ ਪ੍ਰਲਵ ਸੰਤਨ ਉਧਾਰ ॥
करि दनुज प्रलव संतन उधार ॥

प्रकटितो रुद्रो राक्षसान् नाश्य मर्दयन् सन्तान् रक्षति।

ਇਹ ਭਾਤਿ ਸਕਲ ਕਰਿ ਦੁਸਟ ਨਾਸ ॥
इह भाति सकल करि दुसट नास ॥

एवं सर्वदुष्टानां विनाशेन

ਪੁਨਿ ਕਰਤਿ ਹ੍ਰਿਦੈ ਭਗਵਾਨ ਬਾਸ ॥੮॥
पुनि करति ह्रिदै भगवान बास ॥८॥

एवं सर्वान् अत्याचारिणः नाशयन् ततः भक्तानां हृदये तिष्ठति।।८।।

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोटक स्तन्जा

ਤ੍ਰਿਪੁਰੈ ਇਕ ਦੈਤ ਬਢਿਯੋ ਤ੍ਰਿਪੁਰੰ ॥
त्रिपुरै इक दैत बढियो त्रिपुरं ॥

तिपुरः नाम राक्षसः (मधुसुरस्य निर्मितः) पुरीत्रयम् अवाप्तवान् ।

ਜਿਹ ਤੇਜ ਤਪੈ ਰਵਿ ਜਿਉ ਤ੍ਰਿਪੁਰੰ ॥
जिह तेज तपै रवि जिउ त्रिपुरं ॥

त्रुपुराराज्ये त्रिनेत्रः राक्षसः निवसति स्म, यस्य महिमा सूर्यस्य महिमातुल्यम् आसीत्, यः त्रिलोकेषु प्रसृतः आसीत् ।

ਬਰਦਾਇ ਮਹਾਸੁਰ ਐਸ ਭਯੋ ॥
बरदाइ महासुर ऐस भयो ॥

वरं लब्ध्वा (स) तादृशं महादक्षिणम्

ਜਿਨਿ ਲੋਕ ਚਤੁਰਦਸ ਜੀਤ ਲਯੋ ॥੯॥
जिनि लोक चतुरदस जीत लयो ॥९॥

लब्ध्वा वरं स राक्षसाः सर्वान् चतुर्दश प्रदेशान् जित्वा ॥९॥

ਜੋਊ ਏਕ ਹੀ ਬਾਣ ਹਣੇ ਤ੍ਰਿਪੁਰੰ ॥
जोऊ एक ही बाण हणे त्रिपुरं ॥

(सः धन्यः स महाराजः) यः त्रिपुरं शरेणैकेन नाशयेत्,

ਸੋਊ ਨਾਸ ਕਰੈ ਤਿਹ ਦੈਤ ਦੁਰੰ ॥
सोऊ नास करै तिह दैत दुरं ॥

(तस्य राक्षसस्य एषः वरः आसीत्) यत् यस्य कस्यचित् बाणेन तं मारयितुं शक्तिः आसीत्, सः केवलं तं घोरं राक्षसं मारयितुं शक्नोति स्म।

ਅਸ ਕੋ ਪ੍ਰਗਟਿਯੋ ਕਬਿ ਤਾਹਿ ਗਨੈ ॥
अस को प्रगटियो कबि ताहि गनै ॥

कः एवं प्रादुर्भूतः ? कविः तं वर्णयति

ਇਕ ਬਾਣ ਹੀ ਸੋ ਪੁਰ ਤੀਨ ਹਨੈ ॥੧੦॥
इक बाण ही सो पुर तीन हनै ॥१०॥

कविः इदानीं तं योद्धां महाबलं वर्णयितुम् इच्छति यः तं त्रिनेत्रं बाणेन मारयितुं शक्नोति स्म।।१०।।