श्री दसम् ग्रन्थः

पुटः - 744


ਹਰ ਨਾਦਨਿ ਪਦ ਪ੍ਰਿਥਮ ਕਹਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਉਚਾਰ ॥
हर नादनि पद प्रिथम कहि रिपु अरि अंति उचार ॥

प्रथमं 'हर नदनि' इति शब्दं वदन् (ततः) अन्ते 'रिपु अरि' इति योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਚਤੁਰ ਬਿਚਾਰ ॥੫੭੪॥
नाम तुपक के होत है लीजहु चतुर बिचार ॥५७४॥

आदौ “हरनादिनी” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकनामानि निर्मीयन्ते।५७४।

ਪੰਚਾਨਨਿ ਘੋਖਨਿ ਉਚਰਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਬਖਾਨ ॥
पंचाननि घोखनि उचरि रिपु अरि अंति बखान ॥

(प्रथम) 'पंचाननी घोखानी' (रानसिंहे की गुंजायमान सेना) कहते हुए, अन्त में 'रिपु अरी' का पाठ करें।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚਤੁਰ ਚਿਤ ਪਹਿਚਾਨ ॥੫੭੫॥
नाम तुपक के होत है चतुर चित पहिचान ॥५७५॥

प्रथमं “पञ्चानन-घोषणी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा तुपकनामानि निर्मीयन्ते।५७५।

ਸੇਰ ਸਬਦਨੀ ਆਦਿ ਕਹਿ ਰਿਪੁ ਅਰਿ ਅੰਤ ਉਚਾਰ ॥
सेर सबदनी आदि कहि रिपु अरि अंत उचार ॥

प्रथमं 'सेर सबदनी' इति वदन्तु अन्ते 'रिपु अरि' इति उच्चारयन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਕਬਿ ਬਿਚਾਰ ॥੫੭੬॥
नाम तुपक के होत है लीजहु सुकबि बिचार ॥५७६॥

प्रथमं “शेत् शब्दनि” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते।५७६।

ਮ੍ਰਿਗਅਰਿ ਨਾਦਨਿ ਆਦਿ ਕਹਿ ਰਿਪੁ ਅਰਿ ਬਹੁਰ ਬਖਾਨ ॥
म्रिगअरि नादनि आदि कहि रिपु अरि बहुर बखान ॥

प्रथमं 'मृगरी नादनि' (सिंहगर्जनसेना) इति वदन्तु ततः 'रिपु अरि' इति वदन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨਹੁ ਪ੍ਰਗਿਆਵਾਨ ॥੫੭੭॥
नाम तुपक के होत है चीनहु प्रगिआवान ॥५७७॥

प्रथमं “मृग-अरी-नादिनी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे ज्ञानिनः ! तुपकस्य नामानि निर्मीयन्ते।५७७।

ਪਸੁਪਤਾਰਿ ਧ੍ਵਨਨੀ ਉਚਰਿ ਰਿਪੁ ਪਦ ਅੰਤਿ ਉਚਾਰ ॥
पसुपतारि ध्वननी उचरि रिपु पद अंति उचार ॥

(प्रथम) 'पसुपतरी ध्वनि' (सिंहगर्जित सेना) इति वदन्, ततः 'रिपु' इति शब्दं योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨ ਚਤੁਰ ਨਿਰਧਾਰ ॥੫੭੮॥
नाम तुपक के होत है चीन चतुर निरधार ॥५७८॥

“पशुपतारी-धनानि” इति शब्दोच्चारयित्वा ततः “रिपु अरि” इति योजयित्वा हे ज्ञानिनः! तुपकस्य नामानि निर्मीयन्ते।५७८।

ਮ੍ਰਿਗਪਤਿ ਨਾਦਨਿ ਆਦਿ ਕਹਿ ਰਿਪੁ ਅਰਿ ਬਹੁਰਿ ਬਖਾਨ ॥
म्रिगपति नादनि आदि कहि रिपु अरि बहुरि बखान ॥

प्रथमं 'मृग्पतिनादनी' (सिंहगर्जनयुक्त सेना) इति वदन्तु (ततः) अन्ते 'रिपु अरि' (शब्दः) पठन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨਹੁ ਪ੍ਰਗਿਆਵਾਨ ॥੫੭੯॥
नाम तुपक के होत है चीनहु प्रगिआवान ॥५७९॥

प्रथमं मृग्पतिनादिनी इति उक्त्वा अन्ते “रिपु अरि” इति उक्त्वा तुपकनामानि निर्मीयन्ते।५७९।

ਪਸੁ ਏਸ੍ਰਣ ਨਾਦਨਿ ਉਚਰਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਉਚਾਰ ॥
पसु एस्रण नादनि उचरि रिपु अरि अंति उचार ॥

(प्रथम) 'पसु एस्रन नादनी' (सिंहसदृशी सेना) इति वदन् 'रिपु अरि' इत्यनेन समाप्तं भवति।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਚਤੁਰ ਸੁ ਧਾਰ ॥੫੮੦॥
नाम तुपक के होत है लीजहु चतुर सु धार ॥५८०॥

पाशु-श्रण-नादिनी इति वचनं वदन् अन्ते “रिपु अरि” इति उच्चारयित्वा तुपकनामानि निर्मीयन्ते।५८०।

ਗਜਰਿ ਨਾਦਿਨੀ ਆਦਿ ਕਹਿ ਰਿਪੁ ਪਦ ਅੰਤਿ ਬਖਾਨ ॥
गजरि नादिनी आदि कहि रिपु पद अंति बखान ॥

प्रथमं 'गजरी नादिनी' (सिंहगर्जनसेना) इति वदन् अन्ते 'रिपु' इति शब्दं योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਸੁਘਰ ਲੀਜੀਅਹੁ ਜਾਨ ॥੫੮੧॥
नाम तुपक के होत है सुघर लीजीअहु जान ॥५८१॥

प्रथमं “गजरी-नादिनी” इति उक्त्वा अन्ते “रिपु अरि” इति योजयित्वा तुपकनामानि निर्मीयन्ते।५८१।

ਸਊਡਿਯਰਿ ਧ੍ਵਨਨੀ ਆਦਿ ਕਹਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਬਖਾਨ ॥
सऊडियरि ध्वननी आदि कहि रिपु अरि अंति बखान ॥

प्रथमं 'सुदीयरी ध्वनिनी' (सिंहगर्जन्ती सेना) (ततः) आख्यान्ते अन्ते 'रिपु अरि' इति पाठः।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸਮਝ ਸੁਜਾਨ ॥੫੮੨॥
नाम तुपक के होत है लीजहु समझ सुजान ॥५८२॥

प्रथमं “सौदियार्-धनानि” इति शब्दं वदन् अन्ते “रिपु कला” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते।५८२।

ਦੰਤਿਯਰਿ ਨਾਦਨਿ ਆਦਿ ਕਹਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਉਚਾਰ ॥
दंतियरि नादनि आदि कहि रिपु अरि अंति उचार ॥

प्रथमं 'दन्तियरी नादनि' (गजशत्रुसिंहस्य ध्वनितसेना) इति वदन्तु (ततः) अन्ते 'रिपु अरि' इति पठन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਕਬਿ ਬਿਚਾਰ ॥੫੮੩॥
नाम तुपक के होत है लीजहु सुकबि बिचार ॥५८३॥

प्रथमं “दन्त्यारी-नादिनी” इति उक्त्वा अन्ते “रिपु अरि” इति उच्चारयित्वा तुपकनामानि निर्मीयन्ते।५८३।

ਅਨਕਪਿਯਰਿ ਨਾਦਨਿ ਉਚਰਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਉਚਾਰ ॥
अनकपियरि नादनि उचरि रिपु अरि अंति उचार ॥

(प्रथम) 'अङ्कपियारी नादनी' कहि अन्ते 'रिपु अरि' योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਕਬਿ ਸੁ ਧਾਰ ॥੫੮੪॥
नाम तुपक के होत है लीजहु सुकबि सु धार ॥५८४॥

“अनिक-पियार्-नादिनी” इति वचनं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते।५८४।

ਸਿੰਧੁਰਾਰਿ ਧ੍ਵਨਨੀ ਉਚਰਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਉਚਾਰ ॥
सिंधुरारि ध्वननी उचरि रिपु अरि अंति उचार ॥

(प्रथम) 'सिन्धुरारी ध्वनानी' (सिंहगर्जना सेना) (ततः) अन्ते 'रिपु अरि' योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਮਤਿ ਬਿਚਾਰ ॥੫੮੫॥
नाम तुपक के होत है लीजहु सुमति बिचार ॥५८५॥

सिन्धु-रारि-धनानि इति वचनं वदन् अन्ते रिपु अरि इति उक्त्वा तुपकनामानि निर्मीयन्ते, ये भवन्तः अवगन्तुं शक्नुवन्ति।५८५।

ਮਾਤੰਗਰਿ ਨਾਦਨਿ ਉਚਰਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਉਚਾਰ ॥
मातंगरि नादनि उचरि रिपु अरि अंति उचार ॥

(प्रथमम्) 'मतङ्गरी नादनी' (गजस्य सिंहस्वरस्य सेनायाः शत्रुः) इति वदन्तु अन्ते 'रिपु अरि' इति शब्दं वदन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਘਰਿ ਸੰਭਾਰਿ ॥੫੮੬॥
नाम तुपक के होत है लीजहु सुघरि संभारि ॥५८६॥

मुख्यतया “माटङ्गरी-नादिनी” इति मुख्यतया वदन् ततः “रिपु अरि” इति उच्चारयित्वा तुपकस्य नाम निर्मीयते।५८६।

ਸਾਵਿਜਾਰਿ ਧ੍ਵਨਨੀ ਉਚਰਿ ਰਿਪੁ ਪਦ ਅੰਤਿ ਸੁ ਭਾਖੁ ॥
साविजारि ध्वननी उचरि रिपु पद अंति सु भाखु ॥

(प्रथमम्) 'सविजरी ध्वनिनि' (सिंहस्य शब्दसेना गजशत्रुः) इति शब्दस्य उच्चारणं कृत्वा अन्ते 'रिपु' इति शब्दं वदतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨਿ ਚਤੁਰ ਚਿਤਿ ਰਾਖੁ ॥੫੮੭॥
नाम तुपक के होत है चीनि चतुर चिति राखु ॥५८७॥

“साविजरी-धनानि” इति शब्दमुच्चारयित्वा अन्ते रिपु” इति योजयित्वा तुपकनामानि निर्मीयन्ते।५८७।

ਗਜਨਿਯਾਰਿ ਨਾਦਨਿ ਆਦਿ ਕਹਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਬਖਾਨ ॥
गजनियारि नादनि आदि कहि रिपु अरि अंति बखान ॥

प्रथमं 'गजनीयरी नादनी' (गजस्य सिंहस्वरसेना) इति वदन्, (ततः) अन्ते 'रिपु अरि' इति वचनं वदतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨ ਲੇਹੁ ਮਤਿਵਾਨ ॥੫੮੮॥
नाम तुपक के होत है चीन लेहु मतिवान ॥५८८॥

आदौ “गज-नियारि-नादिनी” इति वचनं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकनामानि निर्मीयन्ते।५८८।

ਨਾਗਰਿ ਧ੍ਵਨਨੀ ਆਦਿ ਕਹਿ ਰਿਪੁ ਅਰਿ ਬਹੁਰਿ ਬਖਾਨ ॥
नागरि ध्वननी आदि कहि रिपु अरि बहुरि बखान ॥

प्रथमं 'नागरी ध्वनि' (सिंहस्य स्वरेण गजशत्रुः) इति वदन्तु, ततः 'रिपु अरि' इति शब्दं वदन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਉਚਰਤ ਚਲੋ ਸੁਜਾਨ ॥੫੮੯॥
नाम तुपक के होत है उचरत चलो सुजान ॥५८९॥

“नागरी-धनिनी” इति मुख्यतया वदन् ततः “रिपु अरि” इति योजयित्वा हे ज्ञानिनः ! तुपकस्य नामानि निरन्तरं विकसितानि सन्ति।५८९।

ਹਸਤਿਯਰਿ ਧ੍ਵਨਨੀ ਆਦਿ ਕਹਿ ਰਿਪੁ ਅਰਿ ਪੁਨਿ ਪਦ ਦੇਹੁ ॥
हसतियरि ध्वननी आदि कहि रिपु अरि पुनि पद देहु ॥

प्रथमं 'हस्त्यारी ध्वनिनि' (गजशत्रुसिंहवाणी) इति वदन्तु ततः 'रिपु अरि' इति शब्दं वदन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨਿ ਚਤੁਰ ਚਿਤਿ ਲੇਹੁ ॥੫੯੦॥
नाम तुपक के होत है चीनि चतुर चिति लेहु ॥५९०॥

मुख्यतया “हसित्-अरी-धननि” इति शब्दान् उच्चारयित्वा ततः “रिपु अरि” इति योजयित्वा तुपकस्य नाम निर्मीयते, ये हे ज्ञानिनः! भवन्तः ज्ञातुं शक्नुवन्ति।590.

ਹਰਿਨਿਅਰਿ ਆਦਿ ਉਚਾਰਿ ਕੈ ਰਿਪੁ ਪਦ ਬਹੁਰੋ ਦੇਹੁ ॥
हरिनिअरि आदि उचारि कै रिपु पद बहुरो देहु ॥

प्रथमं 'हरिनियारी' (हिर्णीशत्रुसिंहवाणी सेना) इति वदन्, ततः 'रिपु' इति शब्दं योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨ ਚਤੁਰ ਚਿਤ ਲੇਹੁ ॥੫੯੧॥
नाम तुपक के होत है चीन चतुर चित लेहु ॥५९१॥

प्रथमं “हिराणी-अरी” इति उच्चारयित्वा ततः “रिपु” इति योजयित्वा तुपकनामानि निर्मीयन्ते, ये हे ज्ञानिनः! भवन्तः मनसि ज्ञातुं शक्नुवन्ति।591.

ਕਰਨਿਯਰਿ ਧ੍ਵਨਨੀ ਆਦਿ ਕਹਿ ਰਿਪੁ ਪਦ ਅੰਤਿ ਉਚਾਰ ॥
करनियरि ध्वननी आदि कहि रिपु पद अंति उचार ॥

प्रथमं 'कर्णियारी ध्वनानी' (गजशत्रुसिंहस्य शब्दसेना) इति वदन् अन्ते 'रिपु' इति शब्दं योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨ ਚਤੁਰ ਨਿਰਧਾਰ ॥੫੯੨॥
नाम तुपक के होत है चीन चतुर निरधार ॥५९२॥

प्रधानतया “करिनियारी-धनानि” इति उक्त्वा अन्ते “रिपु” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते।५९२।

ਬਰਿਯਰਿ ਧ੍ਵਨਨੀ ਆਦਿ ਕਹਿ ਰਿਪੁ ਅਰਿ ਬਹੁਰਿ ਉਚਾਰ ॥
बरियरि ध्वननी आदि कहि रिपु अरि बहुरि उचार ॥

प्रथमं 'बरियारी ध्वनानी' इति वदन्तु ततः 'रिपु अरि' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਕਬਿ ਬਿਚਾਰ ॥੫੯੩॥
नाम तुपक के होत है लीजहु सुकबि बिचार ॥५९३॥

प्रथमं “बरियार्-धनिनी” इति वचनं वदन् ततः “रिपु अरि” इति उच्चारयित्वा तुपकस्य नामानि निर्मीयन्ते।५९३।

ਦੰਤੀਯਰਿ ਧ੍ਵਨਨੀ ਆਦਿ ਕਹਿ ਰਿਪੁ ਅਰਿ ਪਦ ਕੋ ਦੇਹੁ ॥
दंतीयरि ध्वननी आदि कहि रिपु अरि पद को देहु ॥

प्रथमं 'दन्तियरी ध्वनि' (गजशत्रुसिंहस्य स्वरितसेना) इति वदन् (ततः) 'रिपु अरि' इति शब्दं योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨ ਚਤੁਰ ਚਿਤਿ ਲੇਹੁ ॥੫੯੪॥
नाम तुपक के होत है चीन चतुर चिति लेहु ॥५९४॥

आदौ “दन्ति-अरि-धनिनि” इति वचनं वदन् ततः “रिपु अरि” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते।५९४।

ਦ੍ਵਿਪਿ ਰਿਪੁ ਧ੍ਵਨਨੀ ਆਦਿ ਕਹਿ ਰਿਪੁ ਅਰਿ ਬਹੁਰਿ ਉਚਾਰ ॥
द्विपि रिपु ध्वननी आदि कहि रिपु अरि बहुरि उचार ॥

प्रथमं 'द्विपि रिपु ध्वनानी' (गजशत्रुसिंहस्य गर्जति सेना) इति श्लोकं पठित्वा ततः 'रिपु अरि' इति श्लोकं पठन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਕਬਿ ਸੰਭਾਰ ॥੫੯੫॥
नाम तुपक के होत है लीजहु सुकबि संभार ॥५९५॥

“दधि-रिपु-धनिनि” इति शब्दान् प्रधानतया वदन् ततः “रिपु अरि” इति योजयित्वा तुपकनामानि निर्मीयन्ते।५९५।

ਪਦਮਿਯਰਿ ਆਦਿ ਬਖਾਨਿ ਕੈ ਰਿਪੁ ਅਰਿ ਬਹੁਰਿ ਬਖਾਨ ॥
पदमियरि आदि बखानि कै रिपु अरि बहुरि बखान ॥

प्रथमं 'पद्मीयरी' (सिंहस्य गजशत्रुः) इति वदन्तु ततः 'रिपु अरि' इति शब्दं वदन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸਮਝ ਸੁਜਾਨ ॥੫੯੬॥
नाम तुपक के होत है लीजहु समझ सुजान ॥५९६॥

आदौ पदम-अरी इति वचनं वदन् ततः “रिपु अरि” इति उक्त्वा तुपकनामानि निर्मीयन्ते।५९६।

ਬਲਿਯਰਿ ਆਦਿ ਬਖਾਨਿ ਕੈ ਰਿਪੁ ਪਦ ਪੁਨਿ ਕੈ ਦੀਨ ॥
बलियरि आदि बखानि कै रिपु पद पुनि कै दीन ॥

प्रथमं 'बलिरि' (गजस्य शत्रुसिंहः) इति प्रथमं वदन्, ततः 'रिपु' इति शब्दं वदतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸਮਝ ਪ੍ਰਬੀਨ ॥੫੯੭॥
नाम तुपक के होत है लीजहु समझ प्रबीन ॥५९७॥

प्रथमं “बलियार” इति शब्दं वदन् ततः “रिपु अरि” इति शब्दं योजयित्वा तुपकस्य नामानि निर्मीयन्ते।५९७।