अतीव विस्मितः कंसः मनसि भ्रमति स्म यत् ते खड्गं निष्कास्य हन्ति वा इति
कियत्कालं यावत् एतत् तथ्यं गोपनीयं भविष्यति ? सः च आत्मानं तारयितुं समर्थः भविष्यति? तस्माद्भयमूलमिदमेव क्षणेन नाशयितुं अधिकारान्तरे भविष्यति।।39।।
दोहरा
कंसः खड्गं (तस्य आवरणात्) निष्कास्य ताभ्यां वधार्थम्।
कंसः तयोः वधार्थं खड्गं निष्कास्य तत् दृष्ट्वा पतिपत्नीौ भीताः।४०।।
कंसमुद्दिश्य वासुदेवस्य भाषणम्- १.
दोहरा
बासुदेवः भीतः स तमब्रवीत् प्राह ।
भयमग्नः वासुदेवः कंसम् अवदत्, देवकीं मा हन्तु, किन्तु हे राजन्! यः तस्याः जन्म प्राप्स्यति, तं त्वं हन्तुं शक्नोषि।41.
मनसि कंसस्य वाक् : १.
दोहरा
पुत्रस्नेहात् (बालः) निगूढः भवतु,
मा भूत् पुत्रस्नेहप्रभावेण मम सन्तानं निगूहति अतः ते कारागारे भवन्तु इति मन्ये।४२।
देवकी वासुदेवयोः कारावासविषये वर्णनम्
स्वय्या
(कांसः) पादाभ्यां बन्धनानि स्थापयित्वा मथराम् आनयत्।
तेषां पादयोः शृङ्खलाः स्थापयित्वा कंसः तान् मथुरां प्रति आनयत्, यदा जनाः तत् ज्ञातवन्तः तदा ते कंसस्य विषये महतीं दुर्भाषणं कृतवन्तः
सः (उभौ) आनयत्, स्वगृहे (कारागारे) स्थापयित्वा (स्वस्य) भृत्यान् रक्षितुं स्थापयति स्म।
कंसः तान् स्वगृहे निरुद्धान् निक्षिप्य स्वस्य वृद्धानां परम्परां त्यक्त्वा तेषां निरीक्षणार्थं भृत्यान् नियोजयित्वा स्वस्य आदेशस्य वशं कर्तुं बद्धवान्, पूर्णतया स्ववशं स्थित्वा।४३।
कवि का भाषण : दोहरा
कतिपयदिनानि व्यतीतानि यदा राज्ये कान्सस्य उत्पादनं जातम्
कांसस्य अत्याचारीशासनकाले बहवः दिवसाः व्यतीताः एवं प्रकारेण दैवरेखानुसारं कथायाः नूतनं मोडं प्राप्तम्।४४।
देवकीयाः प्रथमपुत्रस्य जन्मवर्णनम्
दोहरा