श्री दसम् ग्रन्थः

पुटः - 294


ਅਚਰਜ ਮਾਨ ਲੀਨੋ ਮਨ ਮੈ ਬਿਚਾਰ ਇਹ ਕਾਢ ਕੈ ਕ੍ਰਿਪਾਨ ਡਾਰੋ ਇਨ ਹੀ ਸੰਘਾਰਿ ਕੈ ॥
अचरज मान लीनो मन मै बिचार इह काढ कै क्रिपान डारो इन ही संघारि कै ॥

अतीव विस्मितः कंसः मनसि भ्रमति स्म यत् ते खड्गं निष्कास्य हन्ति वा इति

ਜਾਹਿੰਗੇ ਛਪਾਇ ਕੈ ਸੁ ਜਾਨੀ ਕੰਸ ਮਨ ਮਾਹਿ ਇਹੈ ਬਾਤ ਭਲੀ ਡਾਰੋ ਜਰ ਹੀ ਉਖਾਰਿ ਕੈ ॥੩੯॥
जाहिंगे छपाइ कै सु जानी कंस मन माहि इहै बात भली डारो जर ही उखारि कै ॥३९॥

कियत्कालं यावत् एतत् तथ्यं गोपनीयं भविष्यति ? सः च आत्मानं तारयितुं समर्थः भविष्यति? तस्माद्भयमूलमिदमेव क्षणेन नाशयितुं अधिकारान्तरे भविष्यति।।39।।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕੰਸ ਦੋਹੂੰ ਕੇ ਬਧ ਨਮਿਤ ਲੀਨੋ ਖੜਗ ਨਿਕਾਰਿ ॥
कंस दोहूं के बध नमित लीनो खड़ग निकारि ॥

कंसः खड्गं (तस्य आवरणात्) निष्कास्य ताभ्यां वधार्थम्।

ਬਾਸੁਦੇਵ ਅਰੁ ਦੇਵਕੀ ਡਰੇ ਦੋਊ ਨਰ ਨਾਰਿ ॥੪੦॥
बासुदेव अरु देवकी डरे दोऊ नर नारि ॥४०॥

कंसः तयोः वधार्थं खड्गं निष्कास्य तत् दृष्ट्वा पतिपत्नीौ भीताः।४०।।

ਬਾਸੁਦੇਵ ਬਾਚ ਕੰਸ ਸੋ ॥
बासुदेव बाच कंस सो ॥

कंसमुद्दिश्य वासुदेवस्य भाषणम्- १.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਾਸਦੇਵ ਡਰੁ ਮਾਨ ਕੈ ਤਾ ਸੋ ਕਹੀ ਸੁਨਾਇ ॥
बासदेव डरु मान कै ता सो कही सुनाइ ॥

बासुदेवः भीतः स तमब्रवीत् प्राह ।

ਜੋ ਯਾ ਹੀ ਤੇ ਜਨਮ ਹੈ ਮਾਰਹੁ ਤਾਕਹੁ ਰਾਇ ॥੪੧॥
जो या ही ते जनम है मारहु ताकहु राइ ॥४१॥

भयमग्नः वासुदेवः कंसम् अवदत्, देवकीं मा हन्तु, किन्तु हे राजन्! यः तस्याः जन्म प्राप्स्यति, तं त्वं हन्तुं शक्नोषि।41.

ਕੰਸ ਬਾਚ ਮਨ ਮੈ ॥
कंस बाच मन मै ॥

मनसि कंसस्य वाक् : १.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਪੁਤ੍ਰ ਹੇਤ ਕੇ ਭਾਵ ਸੌ ਮਤਿ ਇਹ ਜਾਇ ਛਪਾਇ ॥
पुत्र हेत के भाव सौ मति इह जाइ छपाइ ॥

पुत्रस्नेहात् (बालः) निगूढः भवतु,

ਬੰਦੀਖਾਨੈ ਦੇਉ ਇਨ ਇਹੈ ਬਿਚਾਰੀ ਰਾਇ ॥੪੨॥
बंदीखानै देउ इन इहै बिचारी राइ ॥४२॥

मा भूत् पुत्रस्नेहप्रभावेण मम सन्तानं निगूहति अतः ते कारागारे भवन्तु इति मन्ये।४२।

ਅਥ ਦੇਵਕੀ ਬਸੁਦੇਵ ਕੈਦ ਕੀਬੋ ॥
अथ देवकी बसुदेव कैद कीबो ॥

देवकी वासुदेवयोः कारावासविषये वर्णनम्

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਡਾਰਿ ਜੰਜੀਰ ਲਏ ਤਿਨ ਪਾਇਨ ਪੈ ਫਿਰਿ ਕੈ ਮਥੁਰਾ ਮਹਿ ਆਯੋ ॥
डारि जंजीर लए तिन पाइन पै फिरि कै मथुरा महि आयो ॥

(कांसः) पादाभ्यां बन्धनानि स्थापयित्वा मथराम् आनयत्।

ਸੋ ਸੁਨਿ ਕੈ ਸਭ ਲੋਗ ਕਥਾ ਅਤਿ ਨਾਮ ਬੁਰੋ ਜਗ ਮੈ ਨਿਕਰਾਯੋ ॥
सो सुनि कै सभ लोग कथा अति नाम बुरो जग मै निकरायो ॥

तेषां पादयोः शृङ्खलाः स्थापयित्वा कंसः तान् मथुरां प्रति आनयत्, यदा जनाः तत् ज्ञातवन्तः तदा ते कंसस्य विषये महतीं दुर्भाषणं कृतवन्तः

ਆਨਿ ਰਖੈ ਗ੍ਰਿਹ ਆਪਨ ਮੈ ਰਖਵਾਰੀ ਕੋ ਸੇਵਕ ਲੋਗ ਬੈਠਾਯੋ ॥
आनि रखै ग्रिह आपन मै रखवारी को सेवक लोग बैठायो ॥

सः (उभौ) आनयत्, स्वगृहे (कारागारे) स्थापयित्वा (स्वस्य) भृत्यान् रक्षितुं स्थापयति स्म।

ਆਨਿ ਬਡੇਨ ਕੀ ਛਾਡਿ ਦਈ ਕੁਲ ਭੀਤਰ ਆਪਨੋ ਰਾਹ ਚਲਾਯੋ ॥੪੩॥
आनि बडेन की छाडि दई कुल भीतर आपनो राह चलायो ॥४३॥

कंसः तान् स्वगृहे निरुद्धान् निक्षिप्य स्वस्य वृद्धानां परम्परां त्यक्त्वा तेषां निरीक्षणार्थं भृत्यान् नियोजयित्वा स्वस्य आदेशस्य वशं कर्तुं बद्धवान्, पूर्णतया स्ववशं स्थित्वा।४३।

ਕਬਿਯੋ ਬਾਚ ਦੋਹਰਾ ॥
कबियो बाच दोहरा ॥

कवि का भाषण : दोहरा

ਕਿਤਕ ਦਿਵਸ ਬੀਤੇ ਜਬੈ ਕੰਸ ਰਾਜ ਉਤਪਾਤ ॥
कितक दिवस बीते जबै कंस राज उतपात ॥

कतिपयदिनानि व्यतीतानि यदा राज्ये कान्सस्य उत्पादनं जातम्

ਤਬੈ ਕਥਾ ਅਉਰੈ ਚਲੀ ਕਰਮ ਰੇਖ ਕੀ ਬਾਤ ॥੪੪॥
तबै कथा अउरै चली करम रेख की बात ॥४४॥

कांसस्य अत्याचारीशासनकाले बहवः दिवसाः व्यतीताः एवं प्रकारेण दैवरेखानुसारं कथायाः नूतनं मोडं प्राप्तम्।४४।

ਪ੍ਰਥਮ ਪੁਤ੍ਰ ਦੇਵਕੀ ਕੇ ਜਨਮ ਕਥਨੰ ॥
प्रथम पुत्र देवकी के जनम कथनं ॥

देवकीयाः प्रथमपुत्रस्य जन्मवर्णनम्

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा