श्री दसम् ग्रन्थः

पुटः - 181


ਚੜੇ ਤੇਜ ਮਾਣੰ ॥
चड़े तेज माणं ॥

शक्तिं हस्ते धारयन् परमं महिमानं शिवम्।

ਗਣੰ ਗਾੜ ਗਾਜੇ ॥
गणं गाड़ गाजे ॥

(युद्धक्षेत्रे) अश्मपातः गर्जति स्म

ਰਣੰ ਰੁਦ੍ਰ ਰਾਜੇ ॥੨੮॥
रणं रुद्र राजे ॥२८॥

घोरगर्जन् युद्धे लीनः प्रभावशालिनी च दृश्यते।२८।

ਭਭੰਕੰਤ ਘਾਯੰ ॥
भभंकंत घायं ॥

((तेषां) व्रणात् रक्तं स्रवति स्म

ਲਰੇ ਚਉਪ ਚਾਯੰ ॥
लरे चउप चायं ॥

व्रणात् रक्तं स्रवति, सर्वे योद्धवः उत्साहेन युद्धं कुर्वन्ति।

ਡਕੀ ਡਾਕਣੀਯੰ ॥
डकी डाकणीयं ॥

डाकपालाः बेल्चिंग् (रक्तं पिबन्तः) आसन्।

ਰੜੈ ਕਾਕਣੀਯੰ ॥੨੯॥
रड़ै काकणीयं ॥२९॥

पिशाचाः प्रसन्नाः अश्वादयः च रजसा आवर्तन्ते।२९।

ਭਯੰ ਰੋਸ ਰੁਦ੍ਰੰ ॥
भयं रोस रुद्रं ॥

रुद्रः क्रुद्धः सन्...

ਹਣੈ ਦੈਤ ਛੁਦ੍ਰੰ ॥
हणै दैत छुद्रं ॥

रुद्रेण महाक्रोधेन राक्षसान् विनाशितम्।

ਕਟੇ ਅਧੁ ਅਧੰ ॥
कटे अधु अधं ॥

(रुद्रेणार्धेन छिन्नाः)।

ਭਈ ਸੈਣ ਬਧੰ ॥੩੦॥
भई सैण बधं ॥३०॥

तेषां शरीरं च खण्डितं कृत्वा सेनाम् अहन्।३०।

ਰਿਸਿਯੋ ਸੂਲ ਪਾਣੰ ॥
रिसियो सूल पाणं ॥

शिवः अतीव क्रुद्धः अभवत्

ਹਣੈ ਦੈਤ ਭਾਣੰ ॥
हणै दैत भाणं ॥

शूलधरः शिवः परमक्रोधः राक्षसान् नाशितवान्।

ਸਰੰ ਓਘ ਛੁਟੇ ॥
सरं ओघ छुटे ॥

बाणाः (एवं) प्रज्वलिताः

ਘਣੰ ਜੇਮ ਟੁਟੇ ॥੩੧॥
घणं जेम टुटे ॥३१॥

वर्षा मेघ इव शराः प्रवृष्टाः।।31।।

ਰਣੰ ਰੁਦ੍ਰ ਗਜੇ ॥
रणं रुद्र गजे ॥

(यदा) रुद्रः प्रान्तरे गर्जति स्म

ਤਬੈ ਦੈਤ ਭਜੇ ॥
तबै दैत भजे ॥

यदा रुद्रा गर्जति स्म युद्धे तदा सर्वे दानवाः पलायिताः |

ਤਜੈ ਸਸਤ੍ਰ ਸਰਬੰ ॥
तजै ससत्र सरबं ॥

सर्वे (दिग्गजाः) स्वकवचं त्यक्तवन्तः

ਮਿਟਿਓ ਦੇਹ ਗਰਬੰ ॥੩੨॥
मिटिओ देह गरबं ॥३२॥

सर्वे शस्त्राणि त्यक्त्वा सर्वेषां गौरवः भग्नः अभवत्।32।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਧਾਯੋ ਤਬੈ ਅੰਧਕ ਬਲਵਾਨਾ ॥
धायो तबै अंधक बलवाना ॥

ततो नानाविधं विशालं सैन्यं स्वेन सह नीत्वा |

ਸੰਗ ਲੈ ਸੈਨ ਦਾਨਵੀ ਨਾਨਾ ॥
संग लै सैन दानवी नाना ॥

तदा अन्धकसुरः महाबलः राक्षससैन्येन सह दुर्गं प्रति वेगेन गतः ।

ਅਮਿਤ ਬਾਣ ਨੰਦੀ ਕਹੁ ਮਾਰੇ ॥
अमित बाण नंदी कहु मारे ॥

(सः) वृषभं नन्दिं शिवसवारम् असंख्यबाणान् प्रज्वलितवान्

ਬੇਧਿ ਅੰਗ ਕਹ ਪਾਰ ਪਧਾਰੇ ॥੩੩॥
बेधि अंग कह पार पधारे ॥३३॥

अङ्गप्रवेशं नन्द्यां बहूनि बाणान् विसृजत् ॥३३॥

ਜਬ ਹੀ ਬਾਣ ਲਗੇ ਬਾਹਣ ਤਨਿ ॥
जब ही बाण लगे बाहण तनि ॥

यदा नन्दी वृषशरीरं बाणैः विदारयति स्म ।

ਰੋਸ ਜਗਿਯੋ ਤਬ ਹੀ ਸਿਵ ਕੇ ਮਨਿ ॥
रोस जगियो तब ही सिव के मनि ॥

शिवः यदा स्ववाहने बाणप्रहारं दृष्ट्वा तदा सः प्रचण्डः क्रुद्धः अभवत् ।

ਅਧਿਕ ਰੋਸ ਕਰਿ ਬਿਸਖ ਚਲਾਏ ॥
अधिक रोस करि बिसख चलाए ॥

(सः) अतीव क्रुद्धः सन् बाणान् निपातितवान्

ਭੂਮਿ ਅਕਾਸਿ ਛਿਨਕ ਮਹਿ ਛਾਏ ॥੩੪॥
भूमि अकासि छिनक महि छाए ॥३४॥

महाक्रोधः स विषान् शरान् विसृजति क्षणमात्रेण पृथिवीम् आकाशं च प्रसृतम्।।34।।

ਬਾਣਾਵਲੀ ਰੁਦ੍ਰ ਜਬ ਸਾਜੀ ॥
बाणावली रुद्र जब साजी ॥

यदा शिवः बाणानां प्रकोपं विसृजति स्म, तदा ।

ਤਬ ਹੀ ਸੈਣ ਦਾਨਵੀ ਭਾਜੀ ॥
तब ही सैण दानवी भाजी ॥

यदा रुद्रः बाणान् निपातयति स्म तदा दैत्यसैन्यं द्रुतं गता ।

ਤਬ ਅੰਧਕ ਸਿਵ ਸਾਮੁਹੁ ਧਾਯੋ ॥
तब अंधक सिव सामुहु धायो ॥

ततः शिवस्य पुरतः अन्धः राक्षसः (आगतः) |

ਦੁੰਦ ਜੁਧੁ ਰਣ ਮਧਿ ਮਚਾਯੋ ॥੩੫॥
दुंद जुधु रण मधि मचायो ॥३५॥

अन्धकासुरः शिवस्य पुरतः आगतः, घोरं युद्धं सुनिश्चितम्।35।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਬੀਸ ਬਾਣ ਤਿਨ ਸਿਵਹਿ ਪ੍ਰਹਾਰੇ ਕੋਪ ਕਰਿ ॥
बीस बाण तिन सिवहि प्रहारे कोप करि ॥

सः क्रुद्धः सन् शिवं प्रति २० बाणान् निपातितवान्।

ਲਗੇ ਰੁਦ੍ਰ ਕੇ ਗਾਤ ਗਏ ਓਹ ਘਾਨਿ ਕਰ ॥
लगे रुद्र के गात गए ओह घानि कर ॥

ते राक्षसाः अतिक्रुद्धाः शिवस्य उपरि विंशति बाणान् विसृजन्, येन शिवस्य शरीरं प्रहृत्य क्षतम् अभवत् ।

ਗਹਿ ਪਿਨਾਕ ਕਹ ਪਾਣਿ ਪਿਨਾਕੀ ਧਾਇਓ ॥
गहि पिनाक कह पाणि पिनाकी धाइओ ॥

(परतः निर्गच्छ) शिवः पिनाक धनुषं हस्ते कृत्वा (तत्क्षणमेव) त्वरितवान्

ਹੋ ਤੁਮੁਲ ਜੁਧੁ ਦੁਹੂੰਅਨ ਰਣ ਮਧਿ ਮਚਾਇਓ ॥੩੬॥
हो तुमुल जुधु दुहूंअन रण मधि मचाइओ ॥३६॥

शिवः अपि धनुः हस्ते धारयन् अग्रे धावित्वा तयोः मध्ये भयंकरं युद्धम् आरब्धम्।36।

ਤਾੜਿ ਸਤ੍ਰੁ ਕਹ ਬਹੁਰਿ ਪਿਨਾਕੀ ਕੋਪੁ ਹੁਐ ॥
ताड़ि सत्रु कह बहुरि पिनाकी कोपु हुऐ ॥

शिवः क्रुद्धः सन् शत्रुं भर्त्सयत् |

ਹਣੈ ਦੁਸਟ ਕਹੁ ਬਾਣ ਨਿਖੰਗ ਤੇ ਕਾਢ ਦੁਐ ॥
हणै दुसट कहु बाण निखंग ते काढ दुऐ ॥

ततः शिवः स्वस्य कूपात् टो बाणं बहिः निष्कास्य तान् अत्याचारं लक्ष्यं कृत्वा अतीव क्रोधेन तान् विसृजति स्म।

ਗਿਰਿਯੋ ਭੂਮਿ ਭੀਤਰਿ ਸਿਰਿ ਸਤ੍ਰੁ ਪ੍ਰਹਾਰਿਯੋ ॥
गिरियो भूमि भीतरि सिरि सत्रु प्रहारियो ॥

शत्रुशिरसा शरैः प्रहृत्य पपात भूमौ |

ਹੋ ਜਨਕੁ ਗਾਜ ਕਰਿ ਕੋਪ ਬੁਰਜ ਕਹੁ ਮਾਰਿਯੋ ॥੩੭॥
हो जनकु गाज करि कोप बुरज कहु मारियो ॥३७॥

स पपात स्तम्भ इव विद्युद् आहतः भूमौ समतलः।।37।।

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोटक स्तन्जा

ਘਟਿ ਏਕ ਬਿਖੈ ਰਿਪੁ ਚੇਤ ਭਯੋ ॥
घटि एक बिखै रिपु चेत भयो ॥

अन्धः दैत्यः क्षणमात्रेण चेतनः अभवत्

ਧਨੁ ਬਾਣ ਬਲੀ ਪੁਨਿ ਪਾਣਿ ਲਯੋ ॥
धनु बाण बली पुनि पाणि लयो ॥

एकेन घरे (प्रायः २४ मिन्टेषु) शत्रुः (अन्धकासुरः) पुनः इन्द्रियं प्राप्तवान्, सः महाबलः योद्धा पुनः धनुषः बाणान् च हस्तेषु गृहीतवान् ।

ਕਰਿ ਕੋਪ ਕਵੰਡ ਕਰੇ ਕਰਖ੍ਰਯੰ ॥
करि कोप कवंड करे करख्रयं ॥

क्रुद्धः सन् (सः) धनुः हस्तेन आकृष्य

ਸਰ ਧਾਰ ਬਲੀ ਘਨ ਜਿਯੋ ਬਰਖ੍ਰਯੋ ॥੩੮॥
सर धार बली घन जियो बरख्रयो ॥३८॥

आकृष्य धनुः करेषु महाक्रोधेन वर्षा इव बाणवृष्टिः।।38।।

ਕਰਿ ਕੋਪ ਬਲੀ ਬਰਖ੍ਰਯੋ ਬਿਸਖੰ ॥
करि कोप बली बरख्रयो बिसखं ॥

क्रुद्धः स महाबलः बाणान् प्रहारं प्रारभत |

ਇਹ ਓਰ ਲਗੈ ਨਿਸਰੇ ਦੁਸਰੰ ॥
इह ओर लगै निसरे दुसरं ॥

सः महान् योद्धा एकपार्श्वे आहताः परतः निर्गताः स्वस्य विशिष्टशक्तिशालिनः बाणान् विसर्जयितुं वर्षितुं च आरब्धवान्