शक्तिं हस्ते धारयन् परमं महिमानं शिवम्।
(युद्धक्षेत्रे) अश्मपातः गर्जति स्म
घोरगर्जन् युद्धे लीनः प्रभावशालिनी च दृश्यते।२८।
((तेषां) व्रणात् रक्तं स्रवति स्म
व्रणात् रक्तं स्रवति, सर्वे योद्धवः उत्साहेन युद्धं कुर्वन्ति।
डाकपालाः बेल्चिंग् (रक्तं पिबन्तः) आसन्।
पिशाचाः प्रसन्नाः अश्वादयः च रजसा आवर्तन्ते।२९।
रुद्रः क्रुद्धः सन्...
रुद्रेण महाक्रोधेन राक्षसान् विनाशितम्।
(रुद्रेणार्धेन छिन्नाः)।
तेषां शरीरं च खण्डितं कृत्वा सेनाम् अहन्।३०।
शिवः अतीव क्रुद्धः अभवत्
शूलधरः शिवः परमक्रोधः राक्षसान् नाशितवान्।
बाणाः (एवं) प्रज्वलिताः
वर्षा मेघ इव शराः प्रवृष्टाः।।31।।
(यदा) रुद्रः प्रान्तरे गर्जति स्म
यदा रुद्रा गर्जति स्म युद्धे तदा सर्वे दानवाः पलायिताः |
सर्वे (दिग्गजाः) स्वकवचं त्यक्तवन्तः
सर्वे शस्त्राणि त्यक्त्वा सर्वेषां गौरवः भग्नः अभवत्।32।
चौपाई
ततो नानाविधं विशालं सैन्यं स्वेन सह नीत्वा |
तदा अन्धकसुरः महाबलः राक्षससैन्येन सह दुर्गं प्रति वेगेन गतः ।
(सः) वृषभं नन्दिं शिवसवारम् असंख्यबाणान् प्रज्वलितवान्
अङ्गप्रवेशं नन्द्यां बहूनि बाणान् विसृजत् ॥३३॥
यदा नन्दी वृषशरीरं बाणैः विदारयति स्म ।
शिवः यदा स्ववाहने बाणप्रहारं दृष्ट्वा तदा सः प्रचण्डः क्रुद्धः अभवत् ।
(सः) अतीव क्रुद्धः सन् बाणान् निपातितवान्
महाक्रोधः स विषान् शरान् विसृजति क्षणमात्रेण पृथिवीम् आकाशं च प्रसृतम्।।34।।
यदा शिवः बाणानां प्रकोपं विसृजति स्म, तदा ।
यदा रुद्रः बाणान् निपातयति स्म तदा दैत्यसैन्यं द्रुतं गता ।
ततः शिवस्य पुरतः अन्धः राक्षसः (आगतः) |
अन्धकासुरः शिवस्य पुरतः आगतः, घोरं युद्धं सुनिश्चितम्।35।
अरिल्
सः क्रुद्धः सन् शिवं प्रति २० बाणान् निपातितवान्।
ते राक्षसाः अतिक्रुद्धाः शिवस्य उपरि विंशति बाणान् विसृजन्, येन शिवस्य शरीरं प्रहृत्य क्षतम् अभवत् ।
(परतः निर्गच्छ) शिवः पिनाक धनुषं हस्ते कृत्वा (तत्क्षणमेव) त्वरितवान्
शिवः अपि धनुः हस्ते धारयन् अग्रे धावित्वा तयोः मध्ये भयंकरं युद्धम् आरब्धम्।36।
शिवः क्रुद्धः सन् शत्रुं भर्त्सयत् |
ततः शिवः स्वस्य कूपात् टो बाणं बहिः निष्कास्य तान् अत्याचारं लक्ष्यं कृत्वा अतीव क्रोधेन तान् विसृजति स्म।
शत्रुशिरसा शरैः प्रहृत्य पपात भूमौ |
स पपात स्तम्भ इव विद्युद् आहतः भूमौ समतलः।।37।।
तोटक स्तन्जा
अन्धः दैत्यः क्षणमात्रेण चेतनः अभवत्
एकेन घरे (प्रायः २४ मिन्टेषु) शत्रुः (अन्धकासुरः) पुनः इन्द्रियं प्राप्तवान्, सः महाबलः योद्धा पुनः धनुषः बाणान् च हस्तेषु गृहीतवान् ।
क्रुद्धः सन् (सः) धनुः हस्तेन आकृष्य
आकृष्य धनुः करेषु महाक्रोधेन वर्षा इव बाणवृष्टिः।।38।।
क्रुद्धः स महाबलः बाणान् प्रहारं प्रारभत |
सः महान् योद्धा एकपार्श्वे आहताः परतः निर्गताः स्वस्य विशिष्टशक्तिशालिनः बाणान् विसर्जयितुं वर्षितुं च आरब्धवान्