रात्रौ जाते श्रीकृष्णः सर्वहृदयगुह्यवित् |
भगवन्नामपुनरुक्त्या सर्वाणि दुःखानि नश्यन्ति
सर्वेषां स्वप्नः आसीत् । (तस्मिन् स्वप्ने) स्त्रीपुरुषौ तत्स्थानं दृष्टवन्तौ।
सर्वे स्त्रीपुरुषाः स्वप्नेषु स्वर्गं दृष्टवन्तः, यस्मिन् ते कृष्णं समन्ततः अप्रतिममुद्रायां उपविष्टं कल्पयन्ति स्म।४१९।
सर्वे गोपाः चिन्तयित्वा अवदन् हे कृष्ण! भवतः सङ्गमे ब्रजे भवितुं स्वर्गापेक्षया बहु श्रेयस्करम्
कृष्णसमं न पश्यामः यत्र यत्र पश्यामः, भगवन्तमेव पश्यामः।
ब्रजे कृष्णः क्षीरं दधिं च अस्मभ्यं याचते भक्षयति
स एव कृष्णः सर्वभूतानां नाशशक्तियुक्तः भगवतः (कृष्णः) यस्य शक्तिः सर्वेषु स्वर्गेषु पातालेषु व्याप्तः, स एव कृष्णः अस्मभ्यं घृतं क्षीरं याचते पिबति च।420 .
वरुणस्य कारावासात् नन्दस्य मुक्तिं प्राप्य बचित्तरनाटकस्य कृष्णावतारस्य सर्वगोपानां स्वर्गदर्शनम् इति शीर्षकस्य अध्यायस्य समाप्तिः।
अधुना रासमण्डलं लिखामः- १.
अधुना देवीस्तुतिवर्णनं आरभत-
भुजंग प्रयात स्तन्जा
शस्त्रकवचयुक्तः त्वमेव (त्वमेव च) घोररूपः।
हे देवि ! अम्बिका शस्त्रधारिणी जम्भासुरनाशकमेव च
त्वं अम्बिका शीतला इत्यादयः।
लोकस्य पृथिवी-आकाशस्य च संस्थापितोऽसि ॥४२१॥
भवानीसि त्वं रणभूमौ शिरखण्डिनी |
त्वं च कल्कः जल्पा च देवानां राज्यदाता
त्वं महायोगमयः पार्वती च |
व्योमज्योतिस्त्वं च पृथिव्याः आश्रयः ॥४२२॥
त्वं योगमयः सर्वेषां धारकः
चतुर्दश लोकाः सर्वे तव ज्योतिना दीप्ताः
त्वं भवानी सुम्भनिसुम्भविनाशिनी |
चतुर्दशलोकानां तेजस्त्वं त्वं ॥४२३॥