श्री दसम् ग्रन्थः

पुटः - 335


ਜਾਨ ਕੈ ਅੰਤਰਿ ਕੋ ਲਖੀਆ ਜਬ ਰੈਨਿ ਪਰੀ ਤਬ ਹੀ ਪਰਿ ਸੋਏ ॥
जान कै अंतरि को लखीआ जब रैनि परी तब ही परि सोए ॥

रात्रौ जाते श्रीकृष्णः सर्वहृदयगुह्यवित् |

ਦੂਖ ਜਿਤੇ ਜੁ ਹੁਤੇ ਮਨ ਮੈ ਤਿਤਨੇ ਹਰਿ ਨਾਮੁ ਕੇ ਲੇਵਤ ਖੋਏ ॥
दूख जिते जु हुते मन मै तितने हरि नामु के लेवत खोए ॥

भगवन्नामपुनरुक्त्या सर्वाणि दुःखानि नश्यन्ति

ਆਇ ਗਯੋ ਸੁਪਨਾ ਸਭ ਕੋ ਤਿਹ ਜਾ ਪਿਖਏ ਤ੍ਰੀਯਾ ਨਰ ਦੋਏ ॥
आइ गयो सुपना सभ को तिह जा पिखए त्रीया नर दोए ॥

सर्वेषां स्वप्नः आसीत् । (तस्मिन् स्वप्ने) स्त्रीपुरुषौ तत्स्थानं दृष्टवन्तौ।

ਜਾਇ ਅਨੂਪ ਬਿਰਾਜਤ ਥੀ ਤਿਹ ਜਾ ਸਮ ਜਾ ਫੁਨਿ ਅਉਰ ਨ ਕੋਏ ॥੪੧੯॥
जाइ अनूप बिराजत थी तिह जा सम जा फुनि अउर न कोए ॥४१९॥

सर्वे स्त्रीपुरुषाः स्वप्नेषु स्वर्गं दृष्टवन्तः, यस्मिन् ते कृष्णं समन्ततः अप्रतिममुद्रायां उपविष्टं कल्पयन्ति स्म।४१९।

ਸਭ ਗੋਪਿ ਬਿਚਾਰਿ ਕਹਿਯੋ ਮਨ ਮੈ ਇਹ ਬੈਕੁੰਠ ਤੇ ਬ੍ਰਿਜ ਮੋਹਿ ਭਲਾ ਹੈ ॥
सभ गोपि बिचारि कहियो मन मै इह बैकुंठ ते ब्रिज मोहि भला है ॥

सर्वे गोपाः चिन्तयित्वा अवदन् हे कृष्ण! भवतः सङ्गमे ब्रजे भवितुं स्वर्गापेक्षया बहु श्रेयस्करम्

ਕਾਨ੍ਰਹ ਸਮੈ ਲਖੀਐ ਨ ਇਹਾ ਓਹੁ ਜਾ ਪਿਖੀਐ ਭਗਵਾਨ ਖਲਾ ਹੈ ॥
कान्रह समै लखीऐ न इहा ओहु जा पिखीऐ भगवान खला है ॥

कृष्णसमं न पश्यामः यत्र यत्र पश्यामः, भगवन्तमेव पश्यामः।

ਗੋਰਸ ਖਾਤ ਉਹਾ ਹਮ ਤੇ ਮੰਗਿ ਜੋ ਕਰਤਾ ਸਭ ਜੀਵ ਜਲਾ ਹੈ ॥
गोरस खात उहा हम ते मंगि जो करता सभ जीव जला है ॥

ब्रजे कृष्णः क्षीरं दधिं च अस्मभ्यं याचते भक्षयति

ਸੋ ਹਮਰੇ ਗ੍ਰਿਹਿ ਛਾਛਹਿ ਪੀਵਤ ਜਾਹਿ ਰਮੀ ਨਭ ਭੂਮਿ ਕਲਾ ਹੈ ॥੪੨੦॥
सो हमरे ग्रिहि छाछहि पीवत जाहि रमी नभ भूमि कला है ॥४२०॥

स एव कृष्णः सर्वभूतानां नाशशक्तियुक्तः भगवतः (कृष्णः) यस्य शक्तिः सर्वेषु स्वर्गेषु पातालेषु व्याप्तः, स एव कृष्णः अस्मभ्यं घृतं क्षीरं याचते पिबति च।420 .

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਨੰਦ ਜੂ ਕੋ ਬਰੁਣ ਪਾਸ ਤੇ ਛੁਡਾਏ ਲਿਆਇ ਬੈਕੁੰਠ ਦਿਖਾਵ ਸਭ ਗੋਪਿਨ ਕੋ ਧਿਆਇ ਸਮਾਪਤੰ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे नंद जू को बरुण पास ते छुडाए लिआइ बैकुंठ दिखाव सभ गोपिन को धिआइ समापतं ॥

वरुणस्य कारावासात् नन्दस्य मुक्तिं प्राप्य बचित्तरनाटकस्य कृष्णावतारस्य सर्वगोपानां स्वर्गदर्शनम् इति शीर्षकस्य अध्यायस्य समाप्तिः।

ਅਥ ਰਾਸਿ ਮੰਡਲ ਲਿਖਯਤੇ ॥
अथ रासि मंडल लिखयते ॥

अधुना रासमण्डलं लिखामः- १.

ਅਥ ਦੇਵੀ ਜੂ ਕੀ ਉਸਤਤ ਕਥਨੰ ॥
अथ देवी जू की उसतत कथनं ॥

अधुना देवीस्तुतिवर्णनं आरभत-

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਤੂਹੀ ਅਸਤ੍ਰਣੀ ਸਸਤ੍ਰਣੀ ਆਪ ਰੂਪਾ ॥
तूही असत्रणी ससत्रणी आप रूपा ॥

शस्त्रकवचयुक्तः त्वमेव (त्वमेव च) घोररूपः।

ਤੂਹੀ ਅੰਬਿਕਾ ਜੰਭ ਹੰਤੀ ਅਨੂਪਾ ॥
तूही अंबिका जंभ हंती अनूपा ॥

हे देवि ! अम्बिका शस्त्रधारिणी जम्भासुरनाशकमेव च

ਤੂਹੀ ਅੰਬਿਕਾ ਸੀਤਲਾ ਤੋਤਲਾ ਹੈ ॥
तूही अंबिका सीतला तोतला है ॥

त्वं अम्बिका शीतला इत्यादयः।

ਪ੍ਰਿਥਵੀ ਭੂਮਿ ਅਕਾਸ ਤੈਹੀ ਕੀਆ ਹੈ ॥੪੨੧॥
प्रिथवी भूमि अकास तैही कीआ है ॥४२१॥

लोकस्य पृथिवी-आकाशस्य च संस्थापितोऽसि ॥४२१॥

ਤੁਹੀ ਮੁੰਡ ਮਰਦੀ ਕਪਰਦੀ ਭਵਾਨੀ ॥
तुही मुंड मरदी कपरदी भवानी ॥

भवानीसि त्वं रणभूमौ शिरखण्डिनी |

ਤੁਹੀ ਕਾਲਿਕਾ ਜਾਲਪਾ ਰਾਜਧਾਨੀ ॥
तुही कालिका जालपा राजधानी ॥

त्वं च कल्कः जल्पा च देवानां राज्यदाता

ਮਹਾ ਜੋਗ ਮਾਇਆ ਤੁਹੀ ਈਸਵਰੀ ਹੈ ॥
महा जोग माइआ तुही ईसवरी है ॥

त्वं महायोगमयः पार्वती च |

ਤੁਹੀ ਤੇਜ ਅਕਾਸ ਥੰਭੋ ਮਹੀ ਹੈ ॥੪੨੨॥
तुही तेज अकास थंभो मही है ॥४२२॥

व्योमज्योतिस्त्वं च पृथिव्याः आश्रयः ॥४२२॥

ਤੁਹੀ ਰਿਸਟਣੀ ਪੁਸਟਣੀ ਜੋਗ ਮਾਇਆ ॥
तुही रिसटणी पुसटणी जोग माइआ ॥

त्वं योगमयः सर्वेषां धारकः

ਤੁਹੀ ਮੋਹ ਸੋ ਚਉਦਹੂੰ ਲੋਕ ਛਾਇਆ ॥
तुही मोह सो चउदहूं लोक छाइआ ॥

चतुर्दश लोकाः सर्वे तव ज्योतिना दीप्ताः

ਤੁਹੀ ਸੁੰਭ ਨੈਸੁੰਭ ਹੰਤੀ ਭਵਾਨੀ ॥
तुही सुंभ नैसुंभ हंती भवानी ॥

त्वं भवानी सुम्भनिसुम्भविनाशिनी |

ਤੁਹੀ ਚਉਦਹੂੰ ਲੋਕ ਕੀ ਜੋਤਿ ਜਾਨੀ ॥੪੨੩॥
तुही चउदहूं लोक की जोति जानी ॥४२३॥

चतुर्दशलोकानां तेजस्त्वं त्वं ॥४२३॥