श्री दसम् ग्रन्थः

पुटः - 816


ਜਾਨੁਕ ਸੋਕ ਦੂਰਿ ਕਰਿ ਡਾਰੇ ॥੨॥
जानुक सोक दूरि करि डारे ॥२॥

मन्त्री राजेन सह सम्भाषणं कृतवान् यथा तस्य क्लेशानां निराकरणं भवति।(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਇਕ ਜੋਗੀ ਬਨ ਮੈ ਹੁਤੋ ਦ੍ਰੁਮ ਮੈ ਕੁਟੀ ਬਨਾਇ ॥
इक जोगी बन मै हुतो द्रुम मै कुटी बनाइ ॥

एकः योगी वृक्षस्य कूपस्य अन्तः कुटीरे कानने निवसति स्म । समया

ਏਕ ਸਾਹ ਕੀ ਸੁਤਾ ਕੋ ਲੈ ਗ੍ਯੋ ਮੰਤ੍ਰ ਚਲਾਇ ॥੩॥
एक साह की सुता को लै ग्यो मंत्र चलाइ ॥३॥

केनचित् मन्त्रेण सः एकस्य शाहस्य कन्याम् अपहृतवान्।(3)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਾਸਿਕਾਰ ਕੋ ਸਾਹਿਕ ਜਨਿਯਤ ॥
कासिकार को साहिक जनियत ॥

एकः शाहः कासिकर-नगरस्य निवासी आसीत्

ਸਹਜ ਕਲਾ ਤਿਹ ਸੁਤਾ ਬਖਨਿਯਤ ॥
सहज कला तिह सुता बखनियत ॥

व्यापारी कासिकर इति नाम्ना प्रसिद्धः आसीत्, तस्य पुत्रीयाः नाम सहजकला आसीत् ।

ਤਾ ਕੋ ਹਰਿ ਜੋਗੀ ਲੈ ਗਯੋ ॥
ता को हरि जोगी लै गयो ॥

जोगी तं पराजयित्वा अपहृतवान्

ਰਾਖਤ ਏਕ ਬਿਰਛ ਮੈ ਭਯੋ ॥੪॥
राखत एक बिरछ मै भयो ॥४॥

योगी तां हृत्वा कानने वृक्षे स्थापितवान् आसीत्।(4)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕਰੀ ਕਿਵਾਰੀ ਬਿਰਛ ਕੀ ਖੋਦਿ ਕਿਯੋ ਤਿਹ ਗ੍ਰੇਹ ॥
करी किवारी बिरछ की खोदि कियो तिह ग्रेह ॥

वृक्षे सः एकं गृहं उत्कीर्णं कृतवान् यस्मिन् खिडकी अस्ति ।

ਰਾਤਿ ਦਿਵਸ ਤਾ ਕੌ ਭਜੈ ਅਧਿਕ ਬਢਾਇ ਸਨੇਹ ॥੫॥
राति दिवस ता कौ भजै अधिक बढाइ सनेह ॥५॥

योगी तस्याः प्रतिदिनं रात्रौ प्रेम्णा कृतवान्।(5)

ਮਾਰਿ ਕਿਵਰਿਯਾ ਬਿਰਛ ਕੀ ਆਪਿ ਨਗਰ ਮੈ ਆਇ ॥
मारि किवरिया बिरछ की आपि नगर मै आइ ॥

द्वारं पिधाय सः दिवा याचनाय नगरं गच्छति स्म,

ਮਾਗਿ ਭਿਛਾ ਨਿਸਿ ਕੇ ਸਮੈ ਰਹਤ ਤਿਸੀ ਦ੍ਰੁਮ ਜਾਇ ॥੬॥
मागि भिछा निसि के समै रहत तिसी द्रुम जाइ ॥६॥

सायंकाले च वृक्षं प्रति आगच्छतु।(6)

ਜਾਇ ਤਹਾ ਆਪਨ ਕਰੈ ਹਾਥਨ ਕੋ ਤਤਕਾਰ ॥
जाइ तहा आपन करै हाथन को ततकार ॥

पुनरागमने सदा ताडयति स्म हस्तौ बालिकां च ।

ਸੁਨਤ ਸਬਦ ਤਾਕੀ ਤਰੁਨਿ ਛੋਰਤ ਕਰਨ ਕਿਵਾਰ ॥੭॥
सुनत सबद ताकी तरुनि छोरत करन किवार ॥७॥

शब्दं श्रुत्वा स्वहस्तेन द्वारं उद्घाटितवान्।(7)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਐਸੀ ਭਾਤਿ ਨਿਤ੍ਯ ਜਡ ਕਰੈ ॥
ऐसी भाति नित्य जड करै ॥

(सः) मूर्खः नित्यमेतत् करोति स्म

ਮਧੁਰ ਮਧੁਰ ਧੁਨਿ ਬੈਨੁ ਉਚਰੈ ॥
मधुर मधुर धुनि बैनु उचरै ॥

प्रतिदिनं सः एवं अभिनयं कृत्वा (समयं व्यतीतुं) वेणुके मधुरं सङ्गीतं वादयति स्म ।

ਰਾਜ ਕਲਾ ਬਿਨਸੀ ਸਭ ਗਾਵੈ ॥
राज कला बिनसी सभ गावै ॥

(सः) सर्वा राज्यकला समाप्ता इति गायति स्म

ਸਹਜ ਕਲਾ ਬਿਨਸੀ ਨ ਸੁਨਾਵੈ ॥੮॥
सहज कला बिनसी न सुनावै ॥८॥

यद्यपि सः स्वस्य सर्वाणि योगपराक्रमाणि प्रदर्शितवान् तथापि सहजकला कदापि टिप्पणीं न कृतवान् ।(८)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਿਹੀ ਨਗਰ ਮੈ ਅਤਿ ਚਤੁਰ ਹੁਤੋ ਪੁਤ੍ਰ ਇਕ ਭੂਪ ॥
तिही नगर मै अति चतुर हुतो पुत्र इक भूप ॥

नगरे तत्र राजपुत्रः चतुरः निवसति स्म |

ਬਲ ਗੁਨ ਬਿਕ੍ਰਮ ਇੰਦ੍ਰ ਸਮ ਸੁੰਦਰ ਕਾਮ ਸਰੂਪ ॥੯॥
बल गुन बिक्रम इंद्र सम सुंदर काम सरूप ॥९॥

इन्द्रवत् गुणैः शक्तिभिः युक्तः कामदेवरागः च।(9)

ਸੁਰੀ ਆਸੁਰੀ ਕਿੰਨ੍ਰਨੀ ਗੰਧਰਬੀ ਕਿਨ ਮਾਹਿ ॥
सुरी आसुरी किंन्रनी गंधरबी किन माहि ॥

देवानां पत्नयः, राक्षसानां, आकाशवाचकानाम्, हिन्दुनां, तथा...

ਹਿੰਦੁਨੀ ਤੁਰਕਾਨੀ ਸਭੈ ਹੇਰਿ ਰੂਪ ਬਲਿ ਜਾਹਿ ॥੧੦॥
हिंदुनी तुरकानी सभै हेरि रूप बलि जाहि ॥१०॥

मुसलमाना: ते सर्वे तस्य वैभवेन, आकर्षणेन च मोहिताः आसन्।(१०)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਨ੍ਰਿਪ ਸੁਤ ਤਾ ਕੇ ਪਾਛੇ ਧਾਯੋ ॥
न्रिप सुत ता के पाछे धायो ॥

(एकदा) राज्ञः पुत्रः तं (जोगी) अनुसृत्य गतः,

ਤਿਨ ਜੁਗਯਹਿ ਕਛੁ ਭੇਦ ਨ ਪਾਯੋ ॥
तिन जुगयहि कछु भेद न पायो ॥

अविज्ञाप्य राजपुत्रः योगिनमनुगतः |

ਜਬ ਵਹ ਜਾਇ ਬਿਰਛ ਮੈ ਬਰਿਯੋ ॥
जब वह जाइ बिरछ मै बरियो ॥

यदा सः (जोगी) बृचं प्रविष्टवान्, ।

ਤਬ ਛਿਤ ਪਤਿ ਸੁਤ ਦ੍ਰੁਮ ਪਰ ਚਰਿਯੋ ॥੧੧॥
तब छित पति सुत द्रुम पर चरियो ॥११॥

यदा योगी वृक्षं प्रविष्टवान् तदा राजपुत्रः वृक्षम् आरुहत्।(11)

ਭਯੋ ਪ੍ਰਾਤ ਜੋਗੀ ਪੁਰ ਆਯੋ ॥
भयो प्रात जोगी पुर आयो ॥

प्रदोषे जोगी नगरम् अगच्छत्।

ਉਤਰਿ ਭੂਪ ਸੁਤ ਤਾਲ ਬਜਾਯੋ ॥
उतरि भूप सुत ताल बजायो ॥

परेण प्रातःकाले यदा योगी नगरं गतः तदा राजापुत्रः अवतीर्य हस्तौ ताडितवान् ।

ਛੋਰਿ ਕਿਵਾਰ ਕੁਅਰਿ ਤਿਨ ਦੀਨੋ ॥
छोरि किवार कुअरि तिन दीनो ॥

सा महिला द्वारं उद्घाटितवती।

ਤਾ ਸੌ ਕੁਅਰ ਭੋਗ ਦ੍ਰਿੜ ਕੀਨੋ ॥੧੨॥
ता सौ कुअर भोग द्रिड़ कीनो ॥१२॥

ततः च साहसेन राजपुत्रः तया सह प्रेमं कृतवान्।(l2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਲੇਹਜ ਪੇਹਜ ਭਛ ਸੁਭ ਭੋਜਨ ਭਲੋ ਖਵਾਇ ॥
लेहज पेहज भछ सुभ भोजन भलो खवाइ ॥

सः तस्याः अनेकाः स्वादिष्टाः वियन्दाः सेवितवान्।

ਤਾ ਸੌ ਰਤਿ ਮਾਨਤ ਭਯੋ ਹ੍ਰਿਦੈ ਹਰਖ ਉਪਜਾਇ ॥੧੩॥
ता सौ रति मानत भयो ह्रिदै हरख उपजाइ ॥१३॥

सः अतीव हृष्टः भूत्वा तया सह प्रेम्णा कृतवान्।(13)

ਤਾ ਤ੍ਰਿਯ ਕੋ ਜੋ ਚਿਤ ਹੁਤੋ ਨ੍ਰਿਪ ਸੁਤ ਲਿਯੋ ਚੁਰਾਇ ॥
ता त्रिय को जो चित हुतो न्रिप सुत लियो चुराइ ॥

राजकुमारः तस्याः हृदयं अत्यन्तं गृहीतवान् ।

ਤਾ ਦਿਨ ਤੇ ਤਿਹ ਜੋਗਿਯਹਿ ਚਿਤ ਤੇ ਦਿਯੋ ਭੁਲਾਇ ॥੧੪॥
ता दिन ते तिह जोगियहि चित ते दियो भुलाइ ॥१४॥

ततः प्रभृति सा योगिनमुपेक्षयामास।(l4)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਭਲੋ ਹੇਰਿ ਕਰਿ ਬੁਰੌ ਨ ਕਬਹੁ ਨਿਹਾਰਿਯੈ ॥
भलो हेरि करि बुरौ न कबहु निहारियै ॥

यदा किमपि अनुकूलं लभ्यते तदा प्रतिकूलस्य उपेक्षितः ।

ਚਤੁਰ ਪੁਰਖੁ ਕੋ ਪਾਇ ਨ ਮੂਰਖ ਚਿਤਾਰਿਯੈ ॥
चतुर पुरखु को पाइ न मूरख चितारियै ॥

न च पण्डितैः परिपाल्यते।

ਧਨੀ ਚਤੁਰ ਅਰੁ ਤਰੁਨਿ ਤਰੁਨਿ ਜੋ ਪਾਇ ਹੈ ॥
धनी चतुर अरु तरुनि तरुनि जो पाइ है ॥

कस्मात् स्त्री धनिकं बुद्धिमान् युवकं प्राप्य गमिष्यति स्म

ਹੋ ਬਿਰਧ ਕੁਰੂਪ ਨਿਧਨ ਜੜ ਪੈ ਕਿਯੋ ਜਾਇ ਹੈ ॥੧੫॥
हो बिरध कुरूप निधन जड़ पै कियो जाइ है ॥१५॥

सरलः, दरिद्रः, अबुद्धिः च वृद्धः,(15)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਾਹ ਸੁਤਾ ਤਾ ਸੌ ਕਹਿਯੋ ਸੰਗ ਚਲਹੁ ਲੈ ਮੋਹਿ ॥
साह सुता ता सौ कहियो संग चलहु लै मोहि ॥

शाहस्य कन्या राजपुत्रं स्वेन सह नेतुम् प्रार्थितवती।

ਭੋਗ ਕਰੋਗੀ ਜੋਗ ਤਜਿ ਅਧਿਕ ਰਿਝੈਹੋ ਤੋਹਿ ॥੧੬॥
भोग करोगी जोग तजि अधिक रिझैहो तोहि ॥१६॥

'योगिनं परित्यज्य भवद्भिः सह रागात्मकं प्रेम करिष्यामि।'(16)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਮੈ ਚਲੌ ਸੰਗ ਲੈ ਤੋ ਕੌ ॥
तब मै चलौ संग लै तो कौ ॥

(राजकुमार उवाच) अहं त्वां तदा सह नेष्यामि,

ਜੁਗਯਹਿ ਬੋਲਿ ਮਾਨੁ ਹਿਤ ਮੋ ਕੌ ॥
जुगयहि बोलि मानु हित मो कौ ॥

(उवाच राजपुत्रः,) 'आम्, अहं त्वां सह नेष्यामि यदि त्वं मम कृते योगिनम् आहूयसि,

ਆਖਿ ਮੂੰਦਿ ਦੋਊ ਬੀਨ ਬਜੈਯੈ ॥
आखि मूंदि दोऊ बीन बजैयै ॥

(सः) ताम्बूलं निमीलितनेत्रौ फूत्करिष्यति

ਮੋਰੇ ਕਰ ਕੇ ਤਾਲਿ ਦਿਵੈਯੈ ॥੧੭॥
मोरे कर के तालि दिवैयै ॥१७॥

'को वादयति प्रेमधुनौ निमीलितनेत्रौ प्रतिध्वनिततया हस्तौ ताडयन्।'(17)

ਆਖਿ ਮੂੰਦਿ ਦੋਊ ਬੀਨ ਬਜਾਈ ॥
आखि मूंदि दोऊ बीन बजाई ॥

(राजकुमारस्य मते सा महिला) नेत्रयोः निमील्य (जोगी) ताम्बूलं क्रीडति स्म।

ਤਿਹ ਤ੍ਰਿਯ ਘਾਤ ਭਲੀ ਲਖਿ ਪਾਈ ॥
तिह त्रिय घात भली लखि पाई ॥

(यथानियोजितम्) स्त्रियः शुभं क्षणं प्राप्नुवन्, यदा...

ਨ੍ਰਿਪ ਸੁਤ ਕੇ ਸੰਗ ਭੋਗ ਕਮਾਯੋ ॥
न्रिप सुत के संग भोग कमायो ॥

(सः) राजकुमारेण सह लीनः अभवत्।

ਚੋਟ ਚਟਾਕਨ ਤਾਲ ਦਿਵਾਯੋ ॥੧੮॥
चोट चटाकन ताल दिवायो ॥१८॥

योगी नेत्रे निमील्य प्रेम-धुनानि वादयति स्म, यदा सा राजपुत्रेण सह प्रेम करोति स्म।(18)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਤਿ ਰਤਿ ਕਰਿ ਤਾ ਕੋ ਲਿਯੋ ਅਪਨੇ ਹੈ ਕਰਿ ਸ੍ਵਾਰ ॥
अति रति करि ता को लियो अपने है करि स्वार ॥

राजपुत्रः अन्ते वृक्षे द्वारं पिधाय ।

ਨਗਰ ਸਾਲ ਪੁਰ ਕੋ ਗਯੋ ਬਿਰਛ ਕਿਵਰਿਯਹਿ ਮਾਰਿ ॥੧੯॥
नगर साल पुर को गयो बिरछ किवरियहि मारि ॥१९॥

आदाय तां अश्वमारुह्य नगरं प्रति प्रस्थितवान् ।(१९) ।

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਪੰਚਮੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੫॥੧੨੦॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे पंचमो चरित्र समापतम सतु सुभम सतु ॥५॥१२०॥अफजूं॥

राजा मन्त्री च शुभच्रितरसंवादस्य पञ्चमः दृष्टान्तः, आशीर्वादेन समाप्तः। (5)(120) ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬੰਦਿਸਾਲ ਕੋ ਭੂਪ ਤਬ ਨਿਜੁ ਸੁਤ ਦਿਯੋ ਪਠਾਇ ॥
बंदिसाल को भूप तब निजु सुत दियो पठाइ ॥

राजा पुत्रं कारागारे स्थापितवान् आसीत्।

ਭੋਰ ਹੋਤ ਮੰਤ੍ਰੀ ਸਹਿਤ ਬਹੁਰੋ ਲਿਯੌ ਬੁਲਾਇ ॥੧॥
भोर होत मंत्री सहित बहुरो लियौ बुलाइ ॥१॥

परेण दिने प्रातःकाले च तं आहूतवान्।(l)

ਪੁਨਿ ਮੰਤ੍ਰੀ ਐਸੇ ਕਹੀ ਏਕ ਤ੍ਰਿਯਾ ਕੀ ਬਾਤ ॥
पुनि मंत्री ऐसे कही एक त्रिया की बात ॥

अथ मन्त्री तस्मै स्त्रियाः कथां कथयति स्म ।

ਸੋ ਸੁਨਿ ਨ੍ਰਿਪ ਰੀਝਤ ਭਯੋ ਕਹੋ ਕਹੋ ਮੁਹਿ ਤਾਤ ॥੨॥
सो सुनि न्रिप रीझत भयो कहो कहो मुहि तात ॥२॥

कथां श्रुत्वा राजः मोहितः भूत्वा पुनः कथयितुं प्रार्थितवान्।(2)

ਏਕ ਬਧੂ ਥੀ ਜਾਟ ਕੀ ਦੂਜੇ ਬਰੀ ਗਵਾਰ ॥
एक बधू थी जाट की दूजे बरी गवार ॥

एकस्य कृषकस्य (सुन्दरी) भार्या आसीत् सा तया मूर्खेण व्याप्ता आसीत्।

ਖੇਲਿ ਅਖੇਟਕ ਨ੍ਰਿਪਤਿ ਇਕ ਆਨਿ ਭਯੋ ਤਿਹ ਯਾਰ ॥੩॥
खेलि अखेटक न्रिपति इक आनि भयो तिह यार ॥३॥

मृगयायां तु राजा तस्याः प्रेम्णा पतितः।(३)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਲੰਗ ਚਲਾਲਾ ਕੋ ਇਕ ਰਾਇ ਬਖਾਨਿਯੈ ॥
लंग चलाला को इक राइ बखानियै ॥

सः लङ्ग चलला नगरस्य वीरः शासकः आसीत्

ਮਧੁਕਰ ਸਾਹ ਸੁ ਬੀਰ ਜਗਤ ਮੈ ਜਾਨਿਯੈ ॥
मधुकर साह सु बीर जगत मै जानियै ॥

मधुकरशाह इति च प्रसिद्धः आसीत् ।

ਮਾਲ ਮਤੀ ਜਟਿਯਾ ਸੌ ਨੇਹੁ ਲਗਾਇਯੋ ॥
माल मती जटिया सौ नेहु लगाइयो ॥

सः माल मातिनाम्ना कृषककन्यायाः प्रेम्णि पतितः आसीत् ।