मन्त्री राजेन सह सम्भाषणं कृतवान् यथा तस्य क्लेशानां निराकरणं भवति।(2)
दोहिरा
एकः योगी वृक्षस्य कूपस्य अन्तः कुटीरे कानने निवसति स्म । समया
केनचित् मन्त्रेण सः एकस्य शाहस्य कन्याम् अपहृतवान्।(3)
चौपाई
एकः शाहः कासिकर-नगरस्य निवासी आसीत्
व्यापारी कासिकर इति नाम्ना प्रसिद्धः आसीत्, तस्य पुत्रीयाः नाम सहजकला आसीत् ।
जोगी तं पराजयित्वा अपहृतवान्
योगी तां हृत्वा कानने वृक्षे स्थापितवान् आसीत्।(4)
दोहिरा
वृक्षे सः एकं गृहं उत्कीर्णं कृतवान् यस्मिन् खिडकी अस्ति ।
योगी तस्याः प्रतिदिनं रात्रौ प्रेम्णा कृतवान्।(5)
द्वारं पिधाय सः दिवा याचनाय नगरं गच्छति स्म,
सायंकाले च वृक्षं प्रति आगच्छतु।(6)
पुनरागमने सदा ताडयति स्म हस्तौ बालिकां च ।
शब्दं श्रुत्वा स्वहस्तेन द्वारं उद्घाटितवान्।(7)
चौपाई
(सः) मूर्खः नित्यमेतत् करोति स्म
प्रतिदिनं सः एवं अभिनयं कृत्वा (समयं व्यतीतुं) वेणुके मधुरं सङ्गीतं वादयति स्म ।
(सः) सर्वा राज्यकला समाप्ता इति गायति स्म
यद्यपि सः स्वस्य सर्वाणि योगपराक्रमाणि प्रदर्शितवान् तथापि सहजकला कदापि टिप्पणीं न कृतवान् ।(८)
दोहिरा
नगरे तत्र राजपुत्रः चतुरः निवसति स्म |
इन्द्रवत् गुणैः शक्तिभिः युक्तः कामदेवरागः च।(9)
देवानां पत्नयः, राक्षसानां, आकाशवाचकानाम्, हिन्दुनां, तथा...
मुसलमाना: ते सर्वे तस्य वैभवेन, आकर्षणेन च मोहिताः आसन्।(१०)
चौपाई
(एकदा) राज्ञः पुत्रः तं (जोगी) अनुसृत्य गतः,
अविज्ञाप्य राजपुत्रः योगिनमनुगतः |
यदा सः (जोगी) बृचं प्रविष्टवान्, ।
यदा योगी वृक्षं प्रविष्टवान् तदा राजपुत्रः वृक्षम् आरुहत्।(11)
प्रदोषे जोगी नगरम् अगच्छत्।
परेण प्रातःकाले यदा योगी नगरं गतः तदा राजापुत्रः अवतीर्य हस्तौ ताडितवान् ।
सा महिला द्वारं उद्घाटितवती।
ततः च साहसेन राजपुत्रः तया सह प्रेमं कृतवान्।(l2)
दोहिरा
सः तस्याः अनेकाः स्वादिष्टाः वियन्दाः सेवितवान्।
सः अतीव हृष्टः भूत्वा तया सह प्रेम्णा कृतवान्।(13)
राजकुमारः तस्याः हृदयं अत्यन्तं गृहीतवान् ।
ततः प्रभृति सा योगिनमुपेक्षयामास।(l4)
अरिल्
यदा किमपि अनुकूलं लभ्यते तदा प्रतिकूलस्य उपेक्षितः ।
न च पण्डितैः परिपाल्यते।
कस्मात् स्त्री धनिकं बुद्धिमान् युवकं प्राप्य गमिष्यति स्म
सरलः, दरिद्रः, अबुद्धिः च वृद्धः,(15)
दोहिरा
शाहस्य कन्या राजपुत्रं स्वेन सह नेतुम् प्रार्थितवती।
'योगिनं परित्यज्य भवद्भिः सह रागात्मकं प्रेम करिष्यामि।'(16)
चौपाई
(राजकुमार उवाच) अहं त्वां तदा सह नेष्यामि,
(उवाच राजपुत्रः,) 'आम्, अहं त्वां सह नेष्यामि यदि त्वं मम कृते योगिनम् आहूयसि,
(सः) ताम्बूलं निमीलितनेत्रौ फूत्करिष्यति
'को वादयति प्रेमधुनौ निमीलितनेत्रौ प्रतिध्वनिततया हस्तौ ताडयन्।'(17)
(राजकुमारस्य मते सा महिला) नेत्रयोः निमील्य (जोगी) ताम्बूलं क्रीडति स्म।
(यथानियोजितम्) स्त्रियः शुभं क्षणं प्राप्नुवन्, यदा...
(सः) राजकुमारेण सह लीनः अभवत्।
योगी नेत्रे निमील्य प्रेम-धुनानि वादयति स्म, यदा सा राजपुत्रेण सह प्रेम करोति स्म।(18)
दोहिरा
राजपुत्रः अन्ते वृक्षे द्वारं पिधाय ।
आदाय तां अश्वमारुह्य नगरं प्रति प्रस्थितवान् ।(१९) ।
राजा मन्त्री च शुभच्रितरसंवादस्य पञ्चमः दृष्टान्तः, आशीर्वादेन समाप्तः। (5)(120) ।
दोहिरा
राजा पुत्रं कारागारे स्थापितवान् आसीत्।
परेण दिने प्रातःकाले च तं आहूतवान्।(l)
अथ मन्त्री तस्मै स्त्रियाः कथां कथयति स्म ।
कथां श्रुत्वा राजः मोहितः भूत्वा पुनः कथयितुं प्रार्थितवान्।(2)
एकस्य कृषकस्य (सुन्दरी) भार्या आसीत् सा तया मूर्खेण व्याप्ता आसीत्।
मृगयायां तु राजा तस्याः प्रेम्णा पतितः।(३)
अरिल्
सः लङ्ग चलला नगरस्य वीरः शासकः आसीत्
मधुकरशाह इति च प्रसिद्धः आसीत् ।
सः माल मातिनाम्ना कृषककन्यायाः प्रेम्णि पतितः आसीत् ।