स कृष्णः तत्पुरवासिनां प्रेम्णः प्रसारितवान् तथा च कृत्वा तस्य हृदये न कश्चित् पीडा उत्पन्ना।।924।
फाल्गुनमासे विवाहितानां महिलानां मनसि होलीक्रीडायाः प्रेम वर्धितः अस्ति
रक्तवस्त्राणि धारयित्वा वर्णैः अन्येषां प्रक्षालनं कर्तुं आरब्धाः
एतेषां द्वादशमासानां सुन्दरं दृश्यं मया न दृष्टं, तत् दृश्यं द्रष्टुं मम मनः प्रज्वलति
सर्वाशाः त्यक्त्वा निराशः अभवम्, किन्तु तस्य कस्याः हृदये न कश्चित् पीडा वा दुःखं वा उत्पन्नम्।९२५।
बचित्तरनाटके कृष्णावतारे द्वादशमासेषु विरहवेदनाचित्रक तमाशावर्णनसमाप्तिः।
परस्परं गोपीनां वाक् : १.
स्वय्या
हे मित्र ! शृणुत, तेनैव कृष्णेन वयं कोष्ठेषु बहुप्रचारिते कामुकक्रीडायां लीनाः अस्मत्
सः यत्र यत्र गायति स्म तत्र तत्र वयं तेन सह स्तुतिगीतानि अपि गायामः
तस्य कृष्णस्य मनः एतेषां गोपीनां प्रति अप्रमत्तः भूत्वा ब्रजं त्यक्त्वा मतुरा गतः
उधवं प्रति पश्यन्तीति सर्वं वदन् कृष्णः पुनः स्वगृहं न आगतः इति खेदं कुर्वन्तः।९२६।
उधवमुद्दिश्य गोपीनां वाक्यम्- १.
स्वय्या
हे उधव ! एकः समयः आसीत् यदा कृष्णः अस्मान् स्वेन सह नीत्वा अलवोसेषु भ्रमति स्म
सः अस्मान् गहनं प्रेम्णः दत्तवान्
अस्माकं मनः तस्य कृष्णस्य वशं आसीत्, ब्रजस्य च सर्वाः स्त्रियः अत्यन्तं आरामं प्राप्नुवन्ति स्म
इदानीं स एव कृष्णः अस्मान् परित्यज्य मतुरा गतः, तं कृष्णं विना कथं जीविष्यामः ९२७।
कविस्य भाषणम् : १.
स्वय्या
उधवः गोपीभिः सह कृष्णस्य सर्वाणि वस्तूनि संभाषितवान्
तस्य प्रज्ञावचनस्य प्रतिक्रियारूपेण ते किमपि न उक्तवन्तः, केवलं स्वप्रेमभाषां च उक्तवन्तः।
हे सखी ! कम् अन्नं खादति स्म यं विना जलमपि न पिबेत् ।
कृष्णः यं दृष्ट्वा भोजनं गृहीत्वा तं विना जलमपि न पिबन्ति स्म, यत् किमपि उधवः तान् प्रज्ञाया उवाच, गोपीः किमपि न स्वीकृतवन्तः।928।