श्री दसम् ग्रन्थः

पुटः - 389


ਪ੍ਰੀਤਿ ਕੀ ਰੀਤਿ ਕਰੀ ਉਨ ਸੋ ਟਸਕ੍ਯੋ ਨ ਹੀਯੋ ਕਸਕ੍ਯੋ ਨ ਕਸਾਈ ॥੯੨੪॥
प्रीति की रीति करी उन सो टसक्यो न हीयो कसक्यो न कसाई ॥९२४॥

स कृष्णः तत्पुरवासिनां प्रेम्णः प्रसारितवान् तथा च कृत्वा तस्य हृदये न कश्चित् पीडा उत्पन्ना।।924।

ਫਾਗੁਨ ਫਾਗੁ ਬਢਿਯੋ ਅਨੁਰਾਗ ਸੁਹਾਗਨਿ ਭਾਗ ਸੁਹਾਗ ਸੁਹਾਈ ॥
फागुन फागु बढियो अनुराग सुहागनि भाग सुहाग सुहाई ॥

फाल्गुनमासे विवाहितानां महिलानां मनसि होलीक्रीडायाः प्रेम वर्धितः अस्ति

ਕੇਸਰ ਚੀਰ ਬਨਾਇ ਸਰੀਰ ਗੁਲਾਬ ਅੰਬੀਰ ਗੁਲਾਲ ਉਡਾਈ ॥
केसर चीर बनाइ सरीर गुलाब अंबीर गुलाल उडाई ॥

रक्तवस्त्राणि धारयित्वा वर्णैः अन्येषां प्रक्षालनं कर्तुं आरब्धाः

ਸੋ ਛਬਿ ਮੈ ਨ ਲਖੀ ਜਨੁ ਦ੍ਵਾਦਸ ਮਾਸ ਕੀ ਸੋਭਤ ਆਗਿ ਜਗਾਈ ॥
सो छबि मै न लखी जनु द्वादस मास की सोभत आगि जगाई ॥

एतेषां द्वादशमासानां सुन्दरं दृश्यं मया न दृष्टं, तत् दृश्यं द्रष्टुं मम मनः प्रज्वलति

ਆਸ ਕੋ ਤ੍ਯਾਗਿ ਨਿਰਾਸ ਭਈ ਟਸਕ੍ਯੋ ਨ ਹੀਯੋ ਕਸਕ੍ਯੋ ਨ ਕਸਾਈ ॥੯੨੫॥
आस को त्यागि निरास भई टसक्यो न हीयो कसक्यो न कसाई ॥९२५॥

सर्वाशाः त्यक्त्वा निराशः अभवम्, किन्तु तस्य कस्याः हृदये न कश्चित् पीडा वा दुःखं वा उत्पन्नम्।९२५।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਬ੍ਰਿਹ ਨਾਟਕ ਬਾਰਹਮਾਹ ਸੰਪੂਰਨਮ ਸਤੁ ॥
इति स्री बचित्र नाटके ग्रंथे क्रिसनावतारे ब्रिह नाटक बारहमाह संपूरनम सतु ॥

बचित्तरनाटके कृष्णावतारे द्वादशमासेषु विरहवेदनाचित्रक तमाशावर्णनसमाप्तिः।

ਗੋਪਿਨ ਬਾਚ ਆਪਸ ਮੈ ॥
गोपिन बाच आपस मै ॥

परस्परं गोपीनां वाक् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਯਾ ਹੀ ਕੇ ਸੰਗਿ ਸੁਨੋ ਮਿਲ ਕੈ ਹਮ ਕੁੰਜ ਗਲੀਨ ਮੈ ਖੇਲ ਮਚਾਯੋ ॥
या ही के संगि सुनो मिल कै हम कुंज गलीन मै खेल मचायो ॥

हे मित्र ! शृणुत, तेनैव कृष्णेन वयं कोष्ठेषु बहुप्रचारिते कामुकक्रीडायां लीनाः अस्मत्

ਗਾਵਤ ਭਯੋ ਸੋਊ ਠਉਰ ਤਹਾ ਹਮ ਹੂੰ ਮਿਲ ਕੈ ਤਹ ਮੰਗਲ ਗਾਯੋ ॥
गावत भयो सोऊ ठउर तहा हम हूं मिल कै तह मंगल गायो ॥

सः यत्र यत्र गायति स्म तत्र तत्र वयं तेन सह स्तुतिगीतानि अपि गायामः

ਸੋ ਬ੍ਰਿਜ ਤ੍ਯਾਗਿ ਗਯੋ ਮਥੁਰਾ ਇਨ ਗ੍ਵਾਰਨ ਤੇ ਮਨੂਆ ਉਚਟਾਯੋ ॥
सो ब्रिज त्यागि गयो मथुरा इन ग्वारन ते मनूआ उचटायो ॥

तस्य कृष्णस्य मनः एतेषां गोपीनां प्रति अप्रमत्तः भूत्वा ब्रजं त्यक्त्वा मतुरा गतः

ਯੌ ਕਹਿ ਊਧਵ ਸੋ ਤਿਨ ਟੇਰਿ ਹਹਾ ਹਮਰੇ ਗ੍ਰਿਹਿ ਸ੍ਯਾਮ ਨ ਆਯੋ ॥੯੨੬॥
यौ कहि ऊधव सो तिन टेरि हहा हमरे ग्रिहि स्याम न आयो ॥९२६॥

उधवं प्रति पश्यन्तीति सर्वं वदन् कृष्णः पुनः स्वगृहं न आगतः इति खेदं कुर्वन्तः।९२६।

ਗੋਪਿਨ ਬਾਚ ਊਧਵ ਸੋ ॥
गोपिन बाच ऊधव सो ॥

उधवमुद्दिश्य गोपीनां वाक्यम्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਏਕ ਸਮੈ ਹਮ ਕੋ ਸੁਨਿ ਊਧਵ ਕੁੰਜਨ ਮੈ ਫਿਰੈ ਸੰਗਿ ਲੀਯੇ ॥
एक समै हम को सुनि ऊधव कुंजन मै फिरै संगि लीये ॥

हे उधव ! एकः समयः आसीत् यदा कृष्णः अस्मान् स्वेन सह नीत्वा अलवोसेषु भ्रमति स्म

ਹਰਿ ਜੂ ਅਤਿ ਹੀ ਹਿਤ ਸਾਥ ਘਨੇ ਹਮ ਪੈ ਅਤਿ ਹੀ ਕਹਿਯੋ ਪ੍ਰੇਮ ਕੀਯੇ ॥
हरि जू अति ही हित साथ घने हम पै अति ही कहियो प्रेम कीये ॥

सः अस्मान् गहनं प्रेम्णः दत्तवान्

ਤਿਨ ਕੇ ਬਸਿ ਗਯੋ ਹਮਰੋ ਮਨ ਹ੍ਵੈ ਅਤਿ ਹੀ ਸੁਖੁ ਭਯੋ ਬ੍ਰਿਜ ਨਾਰਿ ਹੀਯੇ ॥
तिन के बसि गयो हमरो मन ह्वै अति ही सुखु भयो ब्रिज नारि हीये ॥

अस्माकं मनः तस्य कृष्णस्य वशं आसीत्, ब्रजस्य च सर्वाः स्त्रियः अत्यन्तं आरामं प्राप्नुवन्ति स्म

ਅਬ ਸੋ ਤਜਿ ਕੈ ਮਥਰਾ ਕੋ ਗਯੋ ਤਿਹ ਕੇ ਬਿਛੁਰੇ ਫਲੁ ਕਵਨ ਜੀਯੇ ॥੯੨੭॥
अब सो तजि कै मथरा को गयो तिह के बिछुरे फलु कवन जीये ॥९२७॥

इदानीं स एव कृष्णः अस्मान् परित्यज्य मतुरा गतः, तं कृष्णं विना कथं जीविष्यामः ९२७।

ਕਬਿਯੋ ਬਾਚ ॥
कबियो बाच ॥

कविस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਗ੍ਵਾਰਨਿ ਪੈ ਜਿਤਨੀ ਫੁਨਿ ਊਧਵ ਸ੍ਯਾਮ ਕਹੈ ਹਰਿ ਬਾਤ ਬਖਾਨੀ ॥
ग्वारनि पै जितनी फुनि ऊधव स्याम कहै हरि बात बखानी ॥

उधवः गोपीभिः सह कृष्णस्य सर्वाणि वस्तूनि संभाषितवान्

ਗ੍ਯਾਨ ਕੋ ਉਤਰ ਦੇਤ ਭਈ ਨਹਿ ਪ੍ਰੇਮ ਚਿਤਾਰ ਸਭੇ ਉਚਰਾਨੀ ॥
ग्यान को उतर देत भई नहि प्रेम चितार सभे उचरानी ॥

तस्य प्रज्ञावचनस्य प्रतिक्रियारूपेण ते किमपि न उक्तवन्तः, केवलं स्वप्रेमभाषां च उक्तवन्तः।

ਜਾਹੀ ਕੇ ਦੇਖਤ ਭੋਜਨ ਖਾਤ ਸਖੀ ਜਿਹ ਕੇ ਬਿਨੁ ਪੀਤ ਨ ਪਾਨੀ ॥
जाही के देखत भोजन खात सखी जिह के बिनु पीत न पानी ॥

हे सखी ! कम् अन्नं खादति स्म यं विना जलमपि न पिबेत् ।

ਗ੍ਯਾਨ ਕੀ ਜੋ ਇਨ ਬਾਤ ਕਹੀ ਤਿਨ ਹੂੰ ਹਿਤ ਸੋ ਕਰਿ ਏਕ ਨ ਜਾਨੀ ॥੯੨੮॥
ग्यान की जो इन बात कही तिन हूं हित सो करि एक न जानी ॥९२८॥

कृष्णः यं दृष्ट्वा भोजनं गृहीत्वा तं विना जलमपि न पिबन्ति स्म, यत् किमपि उधवः तान् प्रज्ञाया उवाच, गोपीः किमपि न स्वीकृतवन्तः।928।