प्रथमं (शब्दं) 'धूलिदहनी' (रजः दहने सेना) इति वदतु, (ततः) 'रिपु अरि' इति शब्दं वदतु।
आदौ “दुष्ट-दहनी” इति उक्त्वा ततः “रिपु अरि” इति उच्चारयन् हे पण्डित! तुपकस्य नामानि अवगच्छन्तु।514.
प्रथमं 'दुर्जन दरनी' (शत्रुपक्षं पराजयति सेना) इति शब्दं वदन्तु अन्ते 'रिपु अरि' इति शब्दं योजयन्तु ।
प्रधानतया “दुर्जन-दर्णि” इति उक्त्वा अन्ते “रिपु अरि” इति उच्चारयित्वा तुपकस्य नामानि निर्मीयन्ते।५१५।
प्रथमं 'दुर्जन दबकनी' शब्दं वदन्तु (ततः) 'रिपु अरि' इति शब्दं वदन्तु।
आदौ “दुर्जन-दबकनी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे कुशलाः! तुपकनामानि निर्मीयन्ते।५१६।
प्रथमं 'धूलिचरबानी' इति वचनं (ततः) अन्ते 'रिपु अरि' इति वचनं वदतु।
आदौ “दुष्ट-चरबाणी” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते ये हे ज्ञानिनः ! भवन्तः अवगन्तुं शक्नुवन्ति।517.
प्रथमं 'बीर बर्जनी' (सेना योद्धां निरोधयति) इति वचनं वदन् (ततः) 'रिपु अरि' इति वचनं वदतु।
आदौ “वीर-वर्जनी” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकस्य नामानि विकसितानि भवन्ति।५१८।
प्रथमं 'बर बर्जनी' (शत्रुनिरोधसेना) इति वदन् अन्ते 'रिपुनी' (वारेन) इति शब्दं योजयन्तु।
प्रथमं “बाण-वर्जनी” इति उक्त्वा अन्ते “ऋपुणी” इति शब्दं उच्चारयित्वा तुपकस्य नामानि निर्मीयन्ते।५१९।
प्रथमं 'बिशिख बर्खनी' इति शब्दं वदन् (ततः) 'रिपु अरि' इति शब्दं योजयतु।
आदौ मुख्यतया “विशिख-वर्षिणी” इति उक्त्वा ततः “रिपु अरि” इति योजयित्वा हे ज्ञानिनः ! तुपकनामानि निर्मीयन्ते।५२०।
प्रथमं 'बन दैनी' इति शब्दं वदन्तु ततः 'रिपु अरि' इति शब्दं वदन्तु।
आदौ “बार-दायनी” इति शब्दं वदन् ततः “रिपु कला” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते।५२१।
प्रथमं 'बिशिख बृस्तानी' (बाणक्षेपण सेना) (ततः) 'रिपु अरि' अन्ततः श्लोकं पाठयन्।
प्रथमं “विशिख-व्रष्ट्नी” इति वचनं वदन् अन्ते “रिपु अरि” इति उच्चारयित्वा तुपकस्य नामानि निर्मीयन्ते।५२२।
पहले 'पंज प्रहर्नी' (बाण सेना) श्लोक पाठ करें (ततः) अन्त में 'रिपु अरि' उच्चारण करें।
आदौ “पनाज-प्रहारण” इति शब्दं वदन् अन्ते “रिपु अरि” इति उच्चारयित्वा तुपकनामानि निर्मीयन्ते।५२३।
प्रथमं 'धनुनि' (धनुषा बाणं पातयति सेना) इति शब्दं वदन्तु अन्ते 'रिपु अरि' इति शब्दं योजयन्तु ।
प्रथमं धननिशब्दं वदन् अन्ते “रिपु अरि” इति उच्चारयित्वा तुपकनामानि निर्मीयन्ते।५२४।
प्रथमं 'धनुखानी' (धनुः बाणः) इति शब्दं वदन्तु ततः 'रिपु अरि' इति शब्दं योजयन्तु ।
प्रथमं “धनुखानी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा तुपकनामानि निर्मीयन्ते, ये हे ज्ञानिनः! भवन्तः ज्ञातुं शक्नुवन्ति।525.
प्रथमं 'कोअन्दनी' (धनुर्पट्टिकानां सेना) (शब्दाः) इति वदन् (ततः) 'रिपु अरि' इति शब्दं योजयन्तु।
प्रथमं “कुवन्दनी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा तुपकनामानि निर्मीयन्ते, ये हे कुशलाः! भवन्तः अवगन्तुं शक्नुवन्ति।526.
प्रथमं 'बनाग्रजनी' (धनुषधारी सेना) (शब्दः) इति वदन्तु ततः 'रिपु अरि' इति शब्दं योजयन्तु।
प्रथमं “बाना-ग्रजनी” इति कथयित्वा ततः “रिपु कला” इति योजयित्वा हे ज्ञानिनः ! तुपकनामानि निर्मीयन्ते।५२७।
प्रथमं 'बाँ प्रहारणी' (बाणं पातयति सेना) इति वदन् (ततः) 'रिपु अरि' इति शब्दं योजयतु।
प्रथमं “बाण-प्रहर्नी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते।५२८।
प्रथमं 'बनानी' शब्दस्य उच्चारणं कुर्वन्तु, ततः 'रिपु अरि' इति शब्दं वदन्तु।
प्रथमं “बाननी” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते।५२९।
प्रथमं 'बिशिख पर्नानी' (सेना उड्डयनबाणाः) इति शब्दं वदन्तु तथा (ततः) अन्ते 'रिपु' इति शब्दं योजयन्तु। (
प्रथमं “बिसिक्ख-प्राणानि” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते।५३०।
प्रथमं 'बिशिखनी' (बाणसेना) इति शब्दं वदन्तु (ततः) अन्ते 'रिपु' इति शब्दं स्थापयन्तु।
प्रथमं “बिसिक्खन” इति शब्दं वदन् ततः “अन्ते रिपु अरि इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते।५३१।
प्रथमं 'सुभत घैनी' (सेनाहत्या योद्धा) इति वदन्तु (ततः) अन्ते 'रिपु अरि' इति शब्दं योजयन्तु।
आदौ “सुभत-घायनी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे ज्ञानिनः! तुपकस्य नाम सम्यक् निर्मिताः भवन्ति।५३२।
'सत्रु संघारणी' कहि पद प्रथम (ततः) अन्तमें 'रिपु अरि' उच्चारण करें।
प्रथमं “शत्रु-संघार्णि” इति शब्दं वदन् ततः अन्ते “रिपु अरि” इति योजयित्वा तुपकस्य नाम निर्मितं भवति, यत् हे कविः! भवन्तः सम्यक् अवगन्तुं शक्नुवन्ति।533.
प्रथमं 'पंज प्रहारणी' इति शब्दं वदन्, (ततः) 'रिपु अरि' इति वदन्तु।
आदौ “पनाच-प्रहर्नि” इति उक्त्वा अन्ते “रिपु अरि” इति उच्चारयित्वा तुपकनामानि निर्मीयन्ते।५३४।
प्रथमं 'कोआण्डज दैनी' (बाणयुक्त सेना) इति वदन्, ततः 'रिपु अरि' इति वदतु।
आदौ “कोवन्दज-दयनी” कहि ततः “रिपु अरि” इति उच्चारयन् हे ज्ञानिनः ! तुपकस्य नाम निर्मिताः भवन्ति।५३५।
प्रथमं 'निखाङ्गनी' (बाणधारी सेना) इति शब्दान् वदन्, (ततः) अन्ते 'रिपु अरि' इति पाठं कुर्वन्तु।
प्रथमं “निशाङ्गनी” इति शब्दं वदन् अन्ते “रिपौ अरि” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते।५३६।
प्रथमं 'पत्राणि' (शरधारी सेना) इति शब्दस्य जपेन (ततः) अन्ते 'रिपु अरि' इति योजयन्तु।
प्रथमं पत्राणीशब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकनामानि निर्मीयन्ते, ये हे कवयः सम्यक् अवगन्तुं शक्नुवन्ति।५३७।