(तत्) स्तने (तत्) धारयामः (कदाचित्) भागं च।
सज्जनस्य असीमप्रतिबिम्बं दृष्ट्वा जीवामः। १०.
यदि कश्चित् नगरस्य महिला वा युवती वा राजकुमारस्य प्रतिबिम्बं पश्यति
अतः चिट् मध्ये सा वदति यत् उड्डीय गच्छ तया सह।
एकदा अहम् एतत् सौम्यगर्भं प्राप्नोमि
अतः अहं तस्मात् पुस्तिकानां कोटियुगानां च मुक्तः भवेयम्। ११.
कुंवरस्य सौन्दर्यं द्रष्टुं बहवः आगच्छन्ति।
केचन मणिबन्धनानि संयोजयित्वा स्मितं कृतवन्तः।
परमप्रेमेण (बाणेन) विद्धाः दिवानीः अभवन्।
जननिवासस्य विषयः (तेषां) मनसा विस्मृतः आसीत्। १२.
मनुष्याणां देवानां च दैत्यानां गन्धर्वाणां च ।
किन्नरयक्षनागपत्न्यैस्तु तिरस्कृतैः ('कुर्') ।
लच्छ्मी इत्यादयः अपि (तस्य) सौन्दर्यं दृष्ट्वा मोहिताः अभवन्
मूल्यं च न दत्त्वा विक्रीताः। १३.
(तस्याः) सौन्दर्यं दृष्ट्वा स्त्रियः मोहिताः अभवन् ।
मर्त्येभ्यः धनं धनं च प्रवहति स्म ।
ते हसन् वदन्ति स्म यत् यदि एकस्मिन् दिने राजकुमारं प्राप्नुमः
अतः हृदये संलग्नं कुर्मः ततः (कदापि) पृथक् कुर्मः। १४.
द्वयम् : १.
तस्य भगिनी राज कुमारी सुकुमार मति, 1999 आसीत् ।
भ्रातुः अद्वितीयं सौन्दर्यं दृष्ट्वा सा मोहिता अभवत् । १५.
चतुर्विंशतिः : १.
अहं मनसि दिवारात्रौ एवं चिन्तयन् आसीत्
यत् कथञ्चित् कुंवर रमणः मया सह मैथुनं कुर्यात्।
यदा भ्रातुः लॉजः (सम्बन्धः) मनसि स्थापितः आसीत्
तदा जनाः लॉजस्य चिन्ताम् आरभन्ते। 16.
(सा) लॉजं करोति स्म, परन्तु चित् अपि कम्पयति स्म
तथापि कुमारः हस्ते न आगच्छति स्म ।
तदा सः एकं विचित्रं चरित्रं चिन्तितवान्
येन सः कुंवरधर्मं दूषितवान्। १७.
(सा) स्वं वेश्याम् अकरोत्
मणिभिः च (तस्य) केशान् अलङ्कृतवान्।
सुन्दराणि हाराः शरीरं अलङ्कृतवन्तः।
(एवं दृश्यते स्म) चन्द्रसमीपे नक्षत्राणि प्रकाशन्ते इव। १८.
सा पान खादन्ती न्यायालयम् आगता
सर्वान् जनान् च प्रलोभयन्।
राजानं बहु व्यङ्ग्यं दर्शयतु, .
यथा सः बाणं विना हतवान्। १९.
(तस्याः) सौन्दर्यं दृष्ट्वा राजा मुग्धः अभवत्
बाणं विना च क्षतम् अभवत्।
(मनसि चिन्तयितुं आरब्धवान्) अहम् अद्य रात्रौ तत् आह्वयिष्यामि
(एतेन च) अहं रुचिपूर्वकं मैथुनं करिष्यामि। २०.
यदा दिवसः व्यतीतः रात्रौ च आगतः
अतः कुँवरः तं आहूतवान्।
तया सह मैथुनं कृतवान्, २.
परन्तु भेद अभेदः किमपि अवगन्तुं न शक्तवान् । २१.
द्वयम् : १.
कुमारी तेन सह प्रीत्या क्रीडति स्म।