श्री दसम् ग्रन्थः

पुटः - 1112


ਉਰ ਭਏ ਲੇਹਿ ਲਗਾਇ ਨ ਨ੍ਯਾਰੋ ਕੀਜਿਯੈ ॥
उर भए लेहि लगाइ न न्यारो कीजियै ॥

(तत्) स्तने (तत्) धारयामः (कदाचित्) भागं च।

ਹੋ ਨਿਰਖਿ ਨਿਰਖਿ ਛਬਿ ਅਮਿਤ ਸਜਨ ਕੀ ਜੀਜਿਯੈ ॥੧੦॥
हो निरखि निरखि छबि अमित सजन की जीजियै ॥१०॥

सज्जनस्य असीमप्रतिबिम्बं दृष्ट्वा जीवामः। १०.

ਜਿ ਕੋ ਤਰੁਨਿ ਪੁਰਿ ਨਾਰਿ ਕੁਅਰ ਕੀ ਛਬਿ ਲਹੈ ॥
जि को तरुनि पुरि नारि कुअर की छबि लहै ॥

यदि कश्चित् नगरस्य महिला वा युवती वा राजकुमारस्य प्रतिबिम्बं पश्यति

ਉਡ ਲਪਟੋਂ ਇਹ ਸੰਗ ਯਹੇ ਚਿਤ ਮੈ ਕਹੈ ॥
उड लपटों इह संग यहे चित मै कहै ॥

अतः चिट् मध्ये सा वदति यत् उड्डीय गच्छ तया सह।

ਏਕ ਬਾਰ ਇਹ ਛੈਲ ਚਿਕਨਿਯਹਿ ਪਾਇਯੈ ॥
एक बार इह छैल चिकनियहि पाइयै ॥

एकदा अहम् एतत् सौम्यगर्भं प्राप्नोमि

ਹੋ ਜਨਮ ਜਨਮ ਜੁਗ ਕ੍ਰੋਰਿ ਸੁ ਬਲਿ ਬਲਿ ਜਾਇਯੈ ॥੧੧॥
हो जनम जनम जुग क्रोरि सु बलि बलि जाइयै ॥११॥

अतः अहं तस्मात् पुस्तिकानां कोटियुगानां च मुक्तः भवेयम्। ११.

ਅਧਿਕ ਕੁਅਰ ਕੀ ਪ੍ਰਭਾ ਬਿਲੋਕਹਿ ਆਇ ਕੈ ॥
अधिक कुअर की प्रभा बिलोकहि आइ कै ॥

कुंवरस्य सौन्दर्यं द्रष्टुं बहवः आगच्छन्ति।

ਜੋਰਿ ਜੋਰਿ ਦ੍ਰਿਗ ਰਹੈ ਕਛੂ ਮੁਸਕਾਇ ਕੈ ॥
जोरि जोरि द्रिग रहै कछू मुसकाइ कै ॥

केचन मणिबन्धनानि संयोजयित्वा स्मितं कृतवन्तः।

ਪਰਮ ਪ੍ਰੀਤਿ ਤਨ ਬਿਧੀ ਦਿਵਾਨੀ ਤੇ ਭਈ ॥
परम प्रीति तन बिधी दिवानी ते भई ॥

परमप्रेमेण (बाणेन) विद्धाः दिवानीः अभवन्।

ਹੋ ਲੋਕ ਲਾਜ ਕੀ ਬਾਤ ਬਿਸਰਿ ਚਿਤ ਤੇ ਗਈ ॥੧੨॥
हो लोक लाज की बात बिसरि चित ते गई ॥१२॥

जननिवासस्य विषयः (तेषां) मनसा विस्मृतः आसीत्। १२.

ਨਰੀ ਸੁਰੀ ਕਿਨ ਮਾਹਿ ਆਸੁਰੀ ਗੰਧ੍ਰਬੀ ॥
नरी सुरी किन माहि आसुरी गंध्रबी ॥

मनुष्याणां देवानां च दैत्यानां गन्धर्वाणां च ।

ਕਹਾ ਕਿੰਨ੍ਰਨੀ ਕੂਰ ਜਛਨੀ ਨਾਗਨੀ ॥
कहा किंन्रनी कूर जछनी नागनी ॥

किन्नरयक्षनागपत्न्यैस्तु तिरस्कृतैः ('कुर्') ।

ਲਛਮਿ ਆਦਿ ਦੁਤਿ ਹੇਰਿ ਰਹੈ ਉਰਝਾਇ ਕੈ ॥
लछमि आदि दुति हेरि रहै उरझाइ कै ॥

लच्छ्मी इत्यादयः अपि (तस्य) सौन्दर्यं दृष्ट्वा मोहिताः अभवन्

ਹੋ ਬਿਨੁ ਦਾਮਨ ਕੈ ਦੀਏ ਸੁ ਜਾਤ ਬਿਕਾਇ ਕੈ ॥੧੩॥
हो बिनु दामन कै दीए सु जात बिकाइ कै ॥१३॥

मूल्यं च न दत्त्वा विक्रीताः। १३.

ਰਹੀ ਚੰਚਲਾ ਰੀਝਯਤਿ ਪ੍ਰਭਾ ਨਿਹਾਰਿ ਕੈ ॥
रही चंचला रीझयति प्रभा निहारि कै ॥

(तस्याः) सौन्दर्यं दृष्ट्वा स्त्रियः मोहिताः अभवन् ।

ਪ੍ਰਾਨਨ ਲੌ ਧਨ ਧਾਮ ਦੇਤ ਸਭ ਵਾਰਿ ਕੈ ॥
प्रानन लौ धन धाम देत सभ वारि कै ॥

मर्त्येभ्यः धनं धनं च प्रवहति स्म ।

ਹਸਿ ਹਸਿ ਕਹੈ ਕੁਅਰ ਜੌ ਇਕ ਦਿਨ ਪਾਇਯੈ ॥
हसि हसि कहै कुअर जौ इक दिन पाइयै ॥

ते हसन् वदन्ति स्म यत् यदि एकस्मिन् दिने राजकुमारं प्राप्नुमः

ਹੋ ਬਹੁਰ ਨ ਨ੍ਯਾਰੋ ਕਰਿਯੈ ਹਿਯੈ ਲਗਾਇਯੈ ॥੧੪॥
हो बहुर न न्यारो करियै हियै लगाइयै ॥१४॥

अतः हृदये संलग्नं कुर्मः ततः (कदापि) पृथक् कुर्मः। १४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸ੍ਰੀ ਸੁਕੁਮਾਰ ਮਤੀ ਬਹਨਿ ਤਾ ਕੀ ਰਾਜ ਕੁਮਾਰਿ ॥
स्री सुकुमार मती बहनि ता की राज कुमारि ॥

तस्य भगिनी राज कुमारी सुकुमार मति, 1999 आसीत् ।

ਅਪ੍ਰਮਾਨ ਛਬਿ ਭ੍ਰਾਤ ਕੀ ਰੀਝਤ ਭਈ ਨਿਹਾਰਿ ॥੧੫॥
अप्रमान छबि भ्रात की रीझत भई निहारि ॥१५॥

भ्रातुः अद्वितीयं सौन्दर्यं दृष्ट्वा सा मोहिता अभवत् । १५.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਨਿਸੁ ਦਿਨ ਯੌ ਮਨ ਮਾਹਿ ਬਿਚਾਰੈ ॥
निसु दिन यौ मन माहि बिचारै ॥

अहं मनसि दिवारात्रौ एवं चिन्तयन् आसीत्

ਕਿਹ ਬਿਧਿ ਮੌ ਸੌ ਕੁਅਰ ਬਿਹਾਰੈ ॥
किह बिधि मौ सौ कुअर बिहारै ॥

यत् कथञ्चित् कुंवर रमणः मया सह मैथुनं कुर्यात्।

ਭ੍ਰਾਤ ਲਾਜ ਮਨ ਮਹਿ ਜਬ ਧਰੈ ॥
भ्रात लाज मन महि जब धरै ॥

यदा भ्रातुः लॉजः (सम्बन्धः) मनसि स्थापितः आसीत्

ਲੋਕ ਲਾਜ ਕੀ ਚਿੰਤਾ ਕਰੈ ॥੧੬॥
लोक लाज की चिंता करै ॥१६॥

तदा जनाः लॉजस्य चिन्ताम् आरभन्ते। 16.

ਲਾਜ ਕਰੈ ਅਰੁ ਚਿਤ ਚਲਾਵੈ ॥
लाज करै अरु चित चलावै ॥

(सा) लॉजं करोति स्म, परन्तु चित् अपि कम्पयति स्म

ਕ੍ਯੋ ਹੂੰ ਕੁਅਰ ਹਾਥ ਨਹਿ ਆਵੈ ॥
क्यो हूं कुअर हाथ नहि आवै ॥

तथापि कुमारः हस्ते न आगच्छति स्म ।

ਇਕ ਚਰਿਤ੍ਰ ਤਬ ਬਚਿਤ੍ਰ ਬਿਚਾਰਿਯੋ ॥
इक चरित्र तब बचित्र बिचारियो ॥

तदा सः एकं विचित्रं चरित्रं चिन्तितवान्

ਜਾ ਤੇ ਧਰਮ ਕੁਅਰ ਕੋ ਟਾਰਿਯੋ ॥੧੭॥
जा ते धरम कुअर को टारियो ॥१७॥

येन सः कुंवरधर्मं दूषितवान्। १७.

ਬੇਸ੍ਵਾ ਰੂਪ ਆਪਨੋ ਕਰਿਯੋ ॥
बेस्वा रूप आपनो करियो ॥

(सा) स्वं वेश्याम् अकरोत्

ਬਾਰ ਬਾਰ ਗਜ ਮੋਤਿਨ ਜਰਿਯੋ ॥
बार बार गज मोतिन जरियो ॥

मणिभिः च (तस्य) केशान् अलङ्कृतवान्।

ਹਾਰ ਸਿੰਗਾਰ ਚਾਰੁ ਤਨ ਧਾਰੇ ॥
हार सिंगार चारु तन धारे ॥

सुन्दराणि हाराः शरीरं अलङ्कृतवन्तः।

ਜਨ ਸਸਿ ਤੀਰ ਬਿਰਾਜਤ ਤਾਰੇ ॥੧੮॥
जन ससि तीर बिराजत तारे ॥१८॥

(एवं दृश्यते स्म) चन्द्रसमीपे नक्षत्राणि प्रकाशन्ते इव। १८.

ਪਾਨ ਚਬਾਤ ਸਭਾ ਮੈ ਆਈ ॥
पान चबात सभा मै आई ॥

सा पान खादन्ती न्यायालयम् आगता

ਸਭ ਲੋਗਨ ਕੌ ਲਯੋ ਲੁਭਾਈ ॥
सभ लोगन कौ लयो लुभाई ॥

सर्वान् जनान् च प्रलोभयन्।

ਨ੍ਰਿਪ ਕਹ ਅਧਿਕ ਕਟਾਛ ਦਿਖਾਏ ॥
न्रिप कह अधिक कटाछ दिखाए ॥

राजानं बहु व्यङ्ग्यं दर्शयतु, .

ਜਾਨੁਕ ਬਿਨਾ ਸਾਇਕਨ ਘਾਏ ॥੧੯॥
जानुक बिना साइकन घाए ॥१९॥

यथा सः बाणं विना हतवान्। १९.

ਹੇਰਤ ਨ੍ਰਿਪਤ ਰੀਝਿ ਛਬਿ ਗਯੋ ॥
हेरत न्रिपत रीझि छबि गयो ॥

(तस्याः) सौन्दर्यं दृष्ट्वा राजा मुग्धः अभवत्

ਘਾਇਲ ਬਿਨਾ ਸਾਇਕਨ ਭਯੋ ॥
घाइल बिना साइकन भयो ॥

बाणं विना च क्षतम् अभवत्।

ਆਜੁ ਨਿਸਾ ਇਹ ਬੋਲ ਪਠੈਹੋ ॥
आजु निसा इह बोल पठैहो ॥

(मनसि चिन्तयितुं आरब्धवान्) अहम् अद्य रात्रौ तत् आह्वयिष्यामि

ਕਾਮ ਭੋਗ ਰੁਚਿ ਮਾਨਿ ਕਮੈਹੋ ॥੨੦॥
काम भोग रुचि मानि कमैहो ॥२०॥

(एतेन च) अहं रुचिपूर्वकं मैथुनं करिष्यामि। २०.

ਬੀਤਯੋ ਦਿਵਸ ਨਿਸਾ ਜਬ ਭਈ ॥
बीतयो दिवस निसा जब भई ॥

यदा दिवसः व्यतीतः रात्रौ च आगतः

ਨਿਕਟਿ ਬੁਲਾਇ ਕੁਅਰ ਵਹੁ ਲਈ ॥
निकटि बुलाइ कुअर वहु लई ॥

अतः कुँवरः तं आहूतवान्।

ਕਾਮ ਭੋਗ ਤਿਹ ਸਾਥ ਕਮਾਯੋ ॥
काम भोग तिह साथ कमायो ॥

तया सह मैथुनं कृतवान्, २.

ਭੇਦ ਅਭੇਦ ਕਛੂ ਨਹਿ ਪਾਯੋ ॥੨੧॥
भेद अभेद कछू नहि पायो ॥२१॥

परन्तु भेद अभेदः किमपि अवगन्तुं न शक्तवान् । २१.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਲਪਟਿ ਲਪਟਿ ਤਾ ਸੋ ਕੁਅਰਿ ਰਤਿ ਮਾਨੀ ਰੁਚਿ ਮਾਨਿ ॥
लपटि लपटि ता सो कुअरि रति मानी रुचि मानि ॥

कुमारी तेन सह प्रीत्या क्रीडति स्म।