दत्तः अग्रे अगच्छत्, २.
गुरुत्वेन स्वीकृत्य तस्याः अनुमोदनं कृत्वा ततः अग्निज्वाला इव अधिकं गतः।२६९।
पुतलीना क्रीडन्त्याः बालिकायाः द्वादशगुरुत्वेन दत्तकग्रहणस्य वर्णनान्तः।
अधुना एकस्य क्रमिकस्य त्रयोदशगुरुत्वेन वर्णनं आरभ्यते
TOMAR STANZA इति
अथ महादत्त देव
अथ महादत्तः अष्टादश विज्ञानेषु निधिः च
अभूदुः उत्तमकायः, २.
सुन्दरं शरीरं आसीत्, दिवा-प्रभाते भगवतः नाम स्मरणार्थं प्रयुक्तम्।270।
दृष्ट्वा (तस्य) अकलङ्कं दीप्तिमत् शरीरम्, २.
तस्य उज्ज्वलानि निर्कलंकानि अङ्गानि दृष्ट्वा गङ्गा तरङ्गाः लज्जाम् अनुभवन्ति स्म
निर्भयम् (पञ्च) राक्षसैः विना
विलोक्य तस्याद्भुतं आकृतिं नृपाः लज्जायुः ॥२७१॥
(सः) एकं भृत्यम् अपश्यत्
सः एकं क्रमिकं, बहुगुणयुक्तं, अर्धरात्रे अपि, द्वारे स्थितं दृष्टवान्
अर्धरात्रे द्वारे स्थितः आसीत्,
एवं वर्षाकाले वृष्टिं न परिपालयित्वा दृढतया स्थितः ।२७२ ।
दत्तः अर्धरात्रे दृष्टवान्
अपारं पुण्यं बलं च (सेवकः ऋजुः)।
तथा च महती वर्षा भवति।
दत्तः तं विक्रमरूपं गुणपूर्णं व्यक्तिं अर्धरात्रे दृष्टवान् अपि च तस्य मनसि अतीव प्रसन्नं दृष्टवान्।273.
सः एवम् एव स्थितः आसीत्
सः स्वर्णप्रतिमा इव एकचित्तः स्थितः इव आसीत्
तस्य दृढनिश्चयं दृष्ट्वा .
तस्य चिन्ताम् दृष्ट्वा दत्तः मनसि बहु प्रसन्नः अभवत् । २७४ इति ।
शीतं सूर्यं च न सहते
न च छायायां मनसि (स्थातुं) आगतः।
(कर्तव्यस्य) अङ्गं सर्वथा न परिवर्तयति।
सः मन्यते स्म यत् अयं मनुष्यः शीतं उष्णं वा न चिन्तयति, तस्य मनसि कस्यापि छायायाः इच्छा नास्ति सः एकेन पादेन स्थितः अस्ति, किञ्चित् अपि अङ्गं न परिवर्त्य।२७५।
दत्तः तस्य समीपं गतः
दत्तः तस्य समीपं गत्वा तं अधः अवलोकयति स्म, शिक्षमाणः। किञ्चित्
(तत्) निर्जनं भयङ्करं च अर्धरात्रम्
सः तस्मिन् निर्जनवातावरणे अर्धरात्रे विरक्तः स्थितः आसीत्t.276.
अतीव वर्षा भवति।
वर्षा आसीत् जलं च पृथिव्यां प्रसरति स्म
(इञ्ज) इदं प्रतीयते यत् जगतः सर्वे प्राणिनः
सर्वे जगद्भूतानि भयेन पलायितानि।277।।
(किन्तु) एषः (सेवकः) राज्ञः द्वारे तिष्ठति
अयं क्रमिकः एवं राज्ञः द्वारे स्थितः, मनसि गौरी-पार्वतीनाम पुनः पुनः वदन् आसीत्
(तत् कर्तव्यनिर्वहणात्) अङ्गमपि न व्यावर्तते।
एकेन पादेन स्थितः, किञ्चित् अपि अङ्गं न परिवर्त्य।278।
तस्य हस्ते घोरः खड्गः अस्ति।
तस्य हस्ते घोरः खड्गः वह्निज्वाला इव प्रकाशमानः आसीत् तथा च
यथा सः कस्यचित् मित्रं नास्ति।
सः गम्भीरतापूर्वकं स्थितः आसीत्, यस्य कस्यचित् मैत्री न दृश्यते स्म।279।
(सः) पादं अपि न उत्थापयति।
सः किञ्चित् पादं अपि न उत्थापयति स्म, बहुधा युक्तिक्रीडायाः मुद्रायां च आसीत्
सः राज्ञः भक्तः आसीत् आशाहीनः ।