श्री दसम् ग्रन्थः

पुटः - 657


ਅਗਿ ਤਬ ਚਾਲਾ ॥
अगि तब चाला ॥

दत्तः अग्रे अगच्छत्, २.

ਜਨੁ ਮਨਿ ਜ੍ਵਾਲਾ ॥੨੬੯॥
जनु मनि ज्वाला ॥२६९॥

गुरुत्वेन स्वीकृत्य तस्याः अनुमोदनं कृत्वा ततः अग्निज्वाला इव अधिकं गतः।२६९।

ਇਤਿ ਦੁਆਦਸ ਗੁਰੂ ਲੜਕੀ ਗੁਡੀ ਖੇਡਤੀ ਸਮਾਪਤੰ ॥੧੨॥
इति दुआदस गुरू लड़की गुडी खेडती समापतं ॥१२॥

पुतलीना क्रीडन्त्याः बालिकायाः द्वादशगुरुत्वेन दत्तकग्रहणस्य वर्णनान्तः।

ਅਥ ਭ੍ਰਿਤ ਤ੍ਰੋਦਸਮੋ ਗੁਰੂ ਕਥਨੰ ॥
अथ भ्रित त्रोदसमो गुरू कथनं ॥

अधुना एकस्य क्रमिकस्य त्रयोदशगुरुत्वेन वर्णनं आरभ्यते

ਤੋਮਰ ਛੰਦ ॥
तोमर छंद ॥

TOMAR STANZA इति

ਤਬ ਦਤ ਦੇਵ ਮਹਾਨ ॥
तब दत देव महान ॥

अथ महादत्त देव

ਦਸ ਚਾਰ ਚਾਰ ਨਿਧਾਨ ॥
दस चार चार निधान ॥

अथ महादत्तः अष्टादश विज्ञानेषु निधिः च

ਅਤਿਭੁਤ ਉਤਮ ਗਾਤ ॥
अतिभुत उतम गात ॥

अभूदुः उत्तमकायः, २.

ਹਰਿ ਨਾਮੁ ਲੇਤ ਪ੍ਰਭਾਤ ॥੨੭੦॥
हरि नामु लेत प्रभात ॥२७०॥

सुन्दरं शरीरं आसीत्, दिवा-प्रभाते भगवतः नाम स्मरणार्थं प्रयुक्तम्।270।

ਅਕਲੰਕ ਉਜਲ ਅੰਗ ॥
अकलंक उजल अंग ॥

दृष्ट्वा (तस्य) अकलङ्कं दीप्तिमत् शरीरम्, २.

ਲਖਿ ਲਾਜ ਗੰਗ ਤਰੰਗ ॥
लखि लाज गंग तरंग ॥

तस्य उज्ज्वलानि निर्कलंकानि अङ्गानि दृष्ट्वा गङ्गा तरङ्गाः लज्जाम् अनुभवन्ति स्म

ਅਨਭੈ ਅਭੂਤ ਸਰੂਪ ॥
अनभै अभूत सरूप ॥

निर्भयम् (पञ्च) राक्षसैः विना

ਲਖਿ ਜੋਤਿ ਲਾਜਤ ਭੂਪ ॥੨੭੧॥
लखि जोति लाजत भूप ॥२७१॥

विलोक्य तस्याद्भुतं आकृतिं नृपाः लज्जायुः ॥२७१॥

ਅਵਲੋਕਿ ਸੁ ਭ੍ਰਿਤ ਏਕ ॥
अवलोकि सु भ्रित एक ॥

(सः) एकं भृत्यम् अपश्यत्

ਗੁਨ ਮਧਿ ਜਾਸੁ ਅਨੇਕ ॥
गुन मधि जासु अनेक ॥

सः एकं क्रमिकं, बहुगुणयुक्तं, अर्धरात्रे अपि, द्वारे स्थितं दृष्टवान्

ਅਧਿ ਰਾਤਿ ਠਾਢਿ ਦੁਆਰਿ ॥
अधि राति ठाढि दुआरि ॥

अर्धरात्रे द्वारे स्थितः आसीत्,

ਬਹੁ ਬਰਖ ਮੇਘ ਫੁਹਾਰ ॥੨੭੨॥
बहु बरख मेघ फुहार ॥२७२॥

एवं वर्षाकाले वृष्टिं न परिपालयित्वा दृढतया स्थितः ।२७२ ।

ਅਧਿ ਰਾਤਿ ਦਤ ਨਿਹਾਰਿ ॥
अधि राति दत निहारि ॥

दत्तः अर्धरात्रे दृष्टवान्

ਗੁਣਵੰਤ ਬਿਕ੍ਰਮ ਅਪਾਰ ॥
गुणवंत बिक्रम अपार ॥

अपारं पुण्यं बलं च (सेवकः ऋजुः)।

ਜਲ ਮੁਸਲਧਾਰ ਪਰੰਤ ॥
जल मुसलधार परंत ॥

तथा च महती वर्षा भवति।

ਨਿਜ ਨੈਨ ਦੇਖਿ ਮਹੰਤ ॥੨੭੩॥
निज नैन देखि महंत ॥२७३॥

दत्तः तं विक्रमरूपं गुणपूर्णं व्यक्तिं अर्धरात्रे दृष्टवान् अपि च तस्य मनसि अतीव प्रसन्नं दृष्टवान्।273.

ਇਕ ਚਿਤ ਠਾਢ ਸੁ ਐਸ ॥
इक चित ठाढ सु ऐस ॥

सः एवम् एव स्थितः आसीत्

ਸੋਵਰਨ ਮੂਰਤਿ ਜੈਸ ॥
सोवरन मूरति जैस ॥

सः स्वर्णप्रतिमा इव एकचित्तः स्थितः इव आसीत्

ਦ੍ਰਿੜ ਦੇਖਿ ਤਾ ਕੀ ਮਤਿ ॥
द्रिड़ देखि ता की मति ॥

तस्य दृढनिश्चयं दृष्ट्वा .

ਅਤਿ ਮਨਹਿ ਰੀਝੇ ਦਤ ॥੨੭੪॥
अति मनहि रीझे दत ॥२७४॥

तस्य चिन्ताम् दृष्ट्वा दत्तः मनसि बहु प्रसन्नः अभवत् । २७४ इति ।

ਨਹੀ ਸੀਤ ਮਾਨਤ ਘਾਮ ॥
नही सीत मानत घाम ॥

शीतं सूर्यं च न सहते

ਨਹੀ ਚਿਤ ਲ੍ਯਾਵਤ ਛਾਮ ॥
नही चित ल्यावत छाम ॥

न च छायायां मनसि (स्थातुं) आगतः।

ਨਹੀ ਨੈਕੁ ਮੋਰਤ ਅੰਗ ॥
नही नैकु मोरत अंग ॥

(कर्तव्यस्य) अङ्गं सर्वथा न परिवर्तयति।

ਇਕ ਪਾਇ ਠਾਢ ਅਭੰਗ ॥੨੭੫॥
इक पाइ ठाढ अभंग ॥२७५॥

सः मन्यते स्म यत् अयं मनुष्यः शीतं उष्णं वा न चिन्तयति, तस्य मनसि कस्यापि छायायाः इच्छा नास्ति सः एकेन पादेन स्थितः अस्ति, किञ्चित् अपि अङ्गं न परिवर्त्य।२७५।

ਢਿਗ ਦਤ ਤਾ ਕੇ ਜਾਇ ॥
ढिग दत ता के जाइ ॥

दत्तः तस्य समीपं गतः

ਅਵਿਲੋਕਿ ਤਾਸੁ ਬਨਾਏ ॥
अविलोकि तासु बनाए ॥

दत्तः तस्य समीपं गत्वा तं अधः अवलोकयति स्म, शिक्षमाणः। किञ्चित्

ਅਧਿ ਰਾਤ੍ਰਿ ਨਿਰਜਨ ਤ੍ਰਾਸ ॥
अधि रात्रि निरजन त्रास ॥

(तत्) निर्जनं भयङ्करं च अर्धरात्रम्

ਅਸਿ ਲੀਨ ਠਾਢ ਉਦਾਸ ॥੨੭੬॥
असि लीन ठाढ उदास ॥२७६॥

सः तस्मिन् निर्जनवातावरणे अर्धरात्रे विरक्तः स्थितः आसीत्t.276.

ਬਰਖੰਤ ਮੇਘ ਮਹਾਨ ॥
बरखंत मेघ महान ॥

अतीव वर्षा भवति।

ਭਾਜੰਤ ਭੂਮਿ ਨਿਧਾਨ ॥
भाजंत भूमि निधान ॥

वर्षा आसीत् जलं च पृथिव्यां प्रसरति स्म

ਜਗਿ ਜੀਵ ਸਰਬ ਸੁ ਭਾਸ ॥
जगि जीव सरब सु भास ॥

(इञ्ज) इदं प्रतीयते यत् जगतः सर्वे प्राणिनः

ਉਠਿ ਭਾਜ ਤ੍ਰਾਸ ਉਦਾਸ ॥੨੭੭॥
उठि भाज त्रास उदास ॥२७७॥

सर्वे जगद्भूतानि भयेन पलायितानि।277।।

ਇਹ ਠਾਢ ਭੂਪਤਿ ਪਉਰ ॥
इह ठाढ भूपति पउर ॥

(किन्तु) एषः (सेवकः) राज्ञः द्वारे तिष्ठति

ਮਨ ਜਾਪ ਜਾਪਤ ਗਉਰ ॥
मन जाप जापत गउर ॥

अयं क्रमिकः एवं राज्ञः द्वारे स्थितः, मनसि गौरी-पार्वतीनाम पुनः पुनः वदन् आसीत्

ਨਹੀ ਨੈਕੁ ਮੋਰਤ ਅੰਗ ॥
नही नैकु मोरत अंग ॥

(तत् कर्तव्यनिर्वहणात्) अङ्गमपि न व्यावर्तते।

ਇਕ ਪਾਵ ਠਾਢ ਅਭੰਗ ॥੨੭੮॥
इक पाव ठाढ अभंग ॥२७८॥

एकेन पादेन स्थितः, किञ्चित् अपि अङ्गं न परिवर्त्य।278।

ਅਸਿ ਲੀਨ ਪਾਨਿ ਕਰਾਲ ॥
असि लीन पानि कराल ॥

तस्य हस्ते घोरः खड्गः अस्ति।

ਚਮਕੰਤ ਉਜਲ ਜ੍ਵਾਲ ॥
चमकंत उजल ज्वाल ॥

तस्य हस्ते घोरः खड्गः वह्निज्वाला इव प्रकाशमानः आसीत् तथा च

ਜਨ ਕਾਹੂ ਕੋ ਨਹੀ ਮਿਤ੍ਰ ॥
जन काहू को नही मित्र ॥

यथा सः कस्यचित् मित्रं नास्ति।

ਇਹ ਭਾਤਿ ਪਰਮ ਪਵਿਤ੍ਰ ॥੨੭੯॥
इह भाति परम पवित्र ॥२७९॥

सः गम्भीरतापूर्वकं स्थितः आसीत्, यस्य कस्यचित् मैत्री न दृश्यते स्म।279।

ਨਹੀ ਨੈਕੁ ਉਚਾਵਤ ਪਾਉ ॥
नही नैकु उचावत पाउ ॥

(सः) पादं अपि न उत्थापयति।

ਬਹੁ ਭਾਤਿ ਸਾਧਤ ਦਾਉ ॥
बहु भाति साधत दाउ ॥

सः किञ्चित् पादं अपि न उत्थापयति स्म, बहुधा युक्तिक्रीडायाः मुद्रायां च आसीत्

ਅਨਆਸ ਭੂਪਤਿ ਭਗਤ ॥
अनआस भूपति भगत ॥

सः राज्ञः भक्तः आसीत् आशाहीनः ।