श्री दसम् ग्रन्थः

पुटः - 729


ਇਤਿ ਸ੍ਰੀ ਨਾਮ ਮਾਲਾ ਪੁਰਾਣੇ ਸ੍ਰੀ ਬਾਨ ਨਾਮ ਤ੍ਰਿਤੀਯ ਧਿਆਇ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸੁਤ ॥੩॥
इति स्री नाम माला पुराणे स्री बान नाम त्रितीय धिआइ समापतम सतु सुभम सुत ॥३॥

शास्तार नाम मालापुराणे “श्री बाण” शीर्षक तृतीय अध्याय समाप्त।

ਅਥ ਸ੍ਰੀ ਪਾਸਿ ਕੇ ਨਾਮ ॥
अथ स्री पासि के नाम ॥

अधुना श्री पाश (पाश) इत्यस्य नामवर्णनं आरभ्यते ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬੀਰ ਗ੍ਰਸਿਤਹੀ ਗ੍ਰੀਵ ਧਰ ਬਰੁਣਾਯੁਧ ਕਹਿ ਅੰਤ ॥
बीर ग्रसितही ग्रीव धर बरुणायुध कहि अंत ॥

'बीर ग्रासिथि', 'ग्रीवाधर', 'ब्रुनयुध' च अन्ते वदतु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਪਾਸਿ ਕੇ ਨਿਕਸਤ ਚਲੈ ਅਨੰਤ ॥੨੫੩॥
सकल नाम स्री पासि के निकसत चलै अनंत ॥२५३॥

“वीर-ग्रस्त, ग्रिन्धर, वरुणायुध” इति शब्दानाम् उच्चारणेन पाशस्य सर्वाणि नामानि निरन्तरं विकसितानि भवन्ति।253.

ਗ੍ਰੀਵ ਗ੍ਰਸਿਤਨਿ ਭਵ ਧਰਾ ਜਲਧ ਰਾਜ ਹਥੀਆਰ ॥
ग्रीव ग्रसितनि भव धरा जलध राज हथीआर ॥

ग्रिवे ग्रासित्नी', 'भव धारा', 'जल्धाराज' च अस्त्रम् ।

ਪਰੌ ਦੁਸਟ ਕੇ ਕੰਠ ਮੈ ਮੋਕਹੁ ਲੇਹੁ ਉਬਾਰ ॥੨੫੪॥
परौ दुसट के कंठ मै मोकहु लेहु उबार ॥२५४॥

हे कण्ठस्य कृते भयस्य कर्ता, पृथिव्याः भयप्रदाय, समुद्रायुध! अत्याचारिणां कण्ठेषु प्रहारं कृत्वा मां मोचयतु।254।

ਪ੍ਰਿਥਮ ਨਦਨ ਕੇ ਨਾਮ ਲੈ ਏਸ ਏਸ ਪਦ ਭਾਖਿ ॥
प्रिथम नदन के नाम लै एस एस पद भाखि ॥

प्रथमं नद्यः नाम गृह्यताम्, ततः सर्वेषां 'AS' स्थानं वदतु।

ਸਸਤ੍ਰ ਉਚਰਿ ਸਭ ਪਾਸਿ ਕੇ ਨਾਮ ਚੀਨਿ ਚਿਤਿ ਰਾਖੁ ॥੨੫੫॥
ससत्र उचरि सभ पासि के नाम चीनि चिति राखु ॥२५५॥

मुख्यतया सर्वेषां धारानां नामकरणं कृत्वा ततः “ईश” इति शब्दस्य उच्चारणं कृत्वा तदनन्तरं “शास्तार” इति शब्दस्य उच्चारणं कृत्वा पाशस्य सर्वाणि नामानि मनसि ज्ञायन्ते।२५५।

ਗੰਗਾ ਏਸ ਬਖਾਨਿ ਕੈ ਈਸ ਸਸਤ੍ਰ ਕਹਿ ਅੰਤਿ ॥
गंगा एस बखानि कै ईस ससत्र कहि अंति ॥

प्रथमं 'गंगा एस' (शब्द) वदतु, ततः अन्ते 'एस शास्त्र' इति वदतु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਪਾਸਿ ਕੇ ਨਿਕਸਤ ਚਲੈ ਅਨੰਤ ॥੨੫੬॥
सकल नाम स्री पासि के निकसत चलै अनंत ॥२५६॥

“शास्तार” इति शब्दं “गङ्गेश” इति शब्देन सह योजयित्वा पाशस्य सर्वाणि नामानि निरन्तरं विकसितानि सन्ति।256.

ਜਟਜ ਜਾਨਵੀ ਕ੍ਰਿਤਹਾ ਗੰਗਾ ਈਸ ਬਖਾਨੁ ॥
जटज जानवी क्रितहा गंगा ईस बखानु ॥

(प्रथम) 'जाताज' (जाताजन्म गंगा) जन्वी (गंगा) कृति (पाप-नाशक, गंगा) शब्द कहें फिर 'गंगा है' पाठ करें।

ਆਯੁਧ ਅੰਤਿ ਬਖਾਨੀਐ ਨਾਮ ਪਾਸਿ ਕੇ ਜਾਨ ॥੨੫੭॥
आयुध अंति बखानीऐ नाम पासि के जान ॥२५७॥

“जतज, जाह्नवी, गंगा” इति शब्दान् उच्चारयित्वा ततः “ईश” इति शब्दं योजयित्वा तदनन्तरं “आयुध” इति शब्दं कृत्वा फो पाश इति नामानि वर्णितानि सन्ति।257.

ਸਕਲ ਅਘਨ ਕੇ ਨਾਮ ਲੈ ਹਾ ਆਯੁਧ ਸੁ ਬਖਾਨ ॥
सकल अघन के नाम लै हा आयुध सु बखान ॥

सर्वपापानां नामानि गृहीत्वा (ततः) 'हा' 'आयुधा' इति वचनं पठन्तु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਪਾਸਿ ਕੇ ਚਤੁਰ ਚਿਤ ਮਹਿ ਜਾਨ ॥੨੫੮॥
सकल नाम स्री पासि के चतुर चित महि जान ॥२५८॥

सर्वपापानां नामकरणं कृत्वा ततः “हा” इति वचनं कृत्वा पाशस्य सर्वाणि नामानि मनसि विज्ञास्यन्ति।२५८।

ਕਿਲਬਿਖ ਪਾਪ ਬਖਾਨਿ ਕੈ ਰਿਪੁ ਪਤਿ ਸਸਤ੍ਰ ਬਖਾਨ ॥
किलबिख पाप बखानि कै रिपु पति ससत्र बखान ॥

पहले 'किलविख' या 'पाप' कहते हुए, (ततः) 'रिपु पति शास्त्र' का पाठ करें।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਪਾਸਿ ਕੇ ਲੀਜਹੁ ਚਤੁਰ ਪਛਾਨ ॥੨੫੯॥
सकल नाम स्री पासि के लीजहु चतुर पछान ॥२५९॥

सर्वाणि पापानि कथयित्वा ततः “रिपु पति शास्त्र” इति वचनं उच्चारयित्वा हे ज्ञानिनः! पाशस्य सर्वाणि नामानि परिचिनोतु।259.

ਅਧਰਮ ਪਾਪ ਬਖਾਨਿ ਕੈ ਨਾਸਨੀਸ ਅਸਤ੍ਰ ਭਾਖਿ ॥
अधरम पाप बखानि कै नासनीस असत्र भाखि ॥

प्रथमं 'अधर्म' वा 'सिन्' इति वदन् (ततः) 'नास्नीस् अस्त्र' इति पाठयन्तु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਪਾਸਿ ਕੇ ਚੀਨ ਚਤੁਰ ਚਿਤਿ ਰਾਖਿ ॥੨੬੦॥
सकल नाम स्री पासि के चीन चतुर चिति राखि ॥२६०॥

“अधर्मपाप” इति वर्णनं कृत्वा नाश शत्रुशब्दं योजयित्वा पाशस्य सर्वाणि नामानि मनसि ज्ञायन्ते।२६०।

ਸਕਲ ਜਟਨਿ ਕੋ ਨਾਮ ਲੈ ਜਾ ਪਤਿ ਅਸਤ੍ਰ ਬਖਾਨਿ ॥
सकल जटनि को नाम लै जा पति असत्र बखानि ॥

प्रथमं जटानी (गंगा) इति नाम गृहीत्वा, ततः 'जा पति' 'अस्त्र' इति शब्दान् पठन्तु ।

ਅਮਿਤ ਨਾਮ ਸ੍ਰੀ ਪਾਸ ਕੇ ਚਤੁਰ ਚਿਤ ਮਹਿ ਜਾਨੁ ॥੨੬੧॥
अमित नाम स्री पास के चतुर चित महि जानु ॥२६१॥

सर्वेषां जटाकुण्डलानां नामकरणं (जातावं) ततः “जा, पति, अस्तार” इति शब्दानाम् उच्चारणं कृत्वा पाशस्य असंख्यनामानि ज्ञायन्ते।२६१।

ਤਉਸਾਰਾ ਸਤ੍ਰੁ ਬਖਾਨਿ ਕੈ ਭੇਦਕ ਗ੍ਰੰਥ ਬਖਾਨ ॥
तउसारा सत्रु बखानि कै भेदक ग्रंथ बखान ॥

'तौसरा सतरु' (तुसरा शत्रु) कहते हुए, फिर 'भेदक ग्रंथ' का पाठ करें।

ਸਸਤ੍ਰ ਸਬਦ ਪੁਨਿ ਭਾਖੀਐ ਨਾਮ ਪਾਸਿ ਪਹਿਚਾਨ ॥੨੬੨॥
ससत्र सबद पुनि भाखीऐ नाम पासि पहिचान ॥२६२॥

टङ्कशत्रुनाशकेन वरुणा सह शास्तारशब्दं सङ्गतिं कृत्वा पाशनामानि ज्ञायन्ते।२६२।

ਗਿਰਿ ਪਦ ਪ੍ਰਿਥਮ ਬਖਾਨਿ ਕੈ ਨਾਸਨਿ ਨਾਥ ਬਖਾਨਿ ॥
गिरि पद प्रिथम बखानि कै नासनि नाथ बखानि ॥

प्रथमं 'गिरी' शब्दं वदन्, (ततः) 'नासनीनाथ' इति जपं कुर्वन्तु।

ਸਸਤ੍ਰ ਸਬਦ ਪੁਨਿ ਭਾਖੀਐ ਨਾਮ ਪਾਸਿ ਪਹਿਚਾਨ ॥੨੬੩॥
ससत्र सबद पुनि भाखीऐ नाम पासि पहिचान ॥२६३॥

गिरि-नाशिनि नाथ इति वचनं वदन् शास्तारशब्दमुच्चारयित्वा पाशनामानि प्रत्यभिज्ञायते।२६३।

ਫੋਕੀ ਨੋਕੀ ਪਖਧਰ ਪਤ੍ਰੀ ਪਰੀ ਬਖਾਨ ॥
फोकी नोकी पखधर पत्री परी बखान ॥

लोकगीता

ਪਛੀ ਪਛਿ ਅੰਤਕ ਕਹੋ ਸਕਲ ਪਾਸਿ ਕੇ ਨਾਮ ॥੨੬੪॥
पछी पछि अंतक कहो सकल पासि के नाम ॥२६४॥

नानापक्षिनाशकं शस्त्रं, पाश इति नाम्ना प्रसिद्धम्।264।

ਕਸਟ ਸਬਦ ਪ੍ਰਿਥਮੈ ਉਚਰਿ ਅਘਨ ਸਬਦ ਕਹੁ ਅੰਤਿ ॥
कसट सबद प्रिथमै उचरि अघन सबद कहु अंति ॥

प्रथमं 'कुस्त' इति शब्दस्य उच्चारणं कुरुत, (ततः) अन्ते 'अघन' इति शब्दं वदतु।

ਪਤਿ ਸਸਤ੍ਰ ਭਾਖਹੁ ਪਾਸਿ ਕੇ ਨਿਕਸਹਿ ਨਾਮ ਅਨੰਤ ॥੨੬੫॥
पति ससत्र भाखहु पासि के निकसहि नाम अनंत ॥२६५॥

आदौ कष्टशब्दं वदन् अन्ते च “अघन, पति, शास्तार” इति शब्दं योजयित्वा ज्ञानिनः पाशस्य नामानि अवगच्छन्ति।२६५।

ਪਬ੍ਯਾਂ ਪ੍ਰਿਥਮ ਬਖਾਨਿ ਕੈ ਭੇਦਨ ਈਸ ਬਖਾਨ ॥
पब्यां प्रिथम बखानि कै भेदन ईस बखान ॥

प्रथमं 'पब्या' (नदी) इति वदन्तु ततः 'भेदन (व्यापकः) अस्ति' इति वचनं वदन्तु।

ਸਸਤ੍ਰ ਸਬਦ ਪੁਨਿ ਭਾਖੀਐ ਨਾਮ ਪਾਸਿ ਪਹਿਚਾਨ ॥੨੬੬॥
ससत्र सबद पुनि भाखीऐ नाम पासि पहिचान ॥२६६॥

आदौ “पार्वती” इति शब्दमुच्चारयित्वा ततः मेदिनी “ईश शास्तार” इति शब्दान् योजयित्वा पाशनामानि ज्ञायन्ते।२६६।

ਜਲਨਾਇਕ ਬਾਰਸਤ੍ਰੁ ਭਨਿ ਸਸਤ੍ਰ ਸਬਦ ਪੁਨਿ ਦੇਹੁ ॥
जलनाइक बारसत्रु भनि ससत्र सबद पुनि देहु ॥

जालनायकं वा बरस्त्रुः इति वा ततः शास्त्रशब्दं वदतु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਪਾਸਿ ਕੇ ਚੀਨ ਚਤੁਰ ਚਿਤਿ ਲੇਹੁ ॥੨੬੭॥
सकल नाम स्री पासि के चीन चतुर चिति लेहु ॥२६७॥

“जल-नायक-वरी-अस्तर्” इति वचनं उच्चारयित्वा ततः “शस्तर्” इति शब्दं योजयित्वा ज्ञानिनः पाशस्य सर्वाणि नामानि परिचिनुवन्ति।२६७।

ਸਭ ਗੰਗਾ ਕੇ ਨਾਮ ਲੈ ਪਤਿ ਕਹਿ ਸਸਤ੍ਰ ਬਖਾਨ ॥
सभ गंगा के नाम लै पति कहि ससत्र बखान ॥

(प्रथम) गङ्गायाः सर्वाणि नामानि गृहीत्वा 'पतिशास्त्रम्' पठन्तु।

ਸਭੈ ਨਾਮ ਸ੍ਰੀ ਪਾਸਿ ਕੇ ਲੀਜਹੁ ਚਤੁਰ ਪਛਾਨ ॥੨੬੮॥
सभै नाम स्री पासि के लीजहु चतुर पछान ॥२६८॥

“गङ्गा” इति सर्वाणि नामानि उक्त्वा ततः “पति-शस्तर्” इति उक्त्वा पाशस्य सर्वाणि नामानि गम्यन्ते।२६८।

ਜਮੁਨਾ ਪ੍ਰਿਥਮ ਬਖਾਨਿ ਕੈ ਏਸ ਅਸਤ੍ਰ ਕਹਿ ਅੰਤਿ ॥
जमुना प्रिथम बखानि कै एस असत्र कहि अंति ॥

प्रथमं 'जमुना' इति नाम वदन्तु ततः अन्ते 'एस अस्त्र' इति वदन्तु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਪਾਸਿ ਕੇ ਨਿਕਸਤ ਚਲਤ ਅਨੰਤ ॥੨੬੯॥
सकल नाम स्री पासि के निकसत चलत अनंत ॥२६९॥

मुख्यतया “यमुना” इति शब्दं वदन् ततः “ईश-अस्तर्” इति शब्दं उच्चारयन् पाशस्य सर्वाणि नामानि निरन्तरं विकसितानि भवन्ति।२६९।

ਕਾਲਿੰਦ੍ਰੀ ਪਦ ਪ੍ਰਿਥਮ ਭਨਿ ਇੰਦ੍ਰ ਸਬਦ ਕਹਿ ਅੰਤਿ ॥
कालिंद्री पद प्रिथम भनि इंद्र सबद कहि अंति ॥

प्रथमं कलिन्द्रीशब्दं वदतु, (ततः) अन्ते 'इन्द्र'शब्दं वदतु।

ਅਸਤ੍ਰ ਬਹੁਰਿ ਕਹੁ ਪਾਸਿ ਕੇ ਨਿਕਸਹਿ ਨਾਮ ਅਨੰਤ ॥੨੭੦॥
असत्र बहुरि कहु पासि के निकसहि नाम अनंत ॥२७०॥

आदौ “कालिन्दि” इति शब्दं वदन् ततः “इन्द्र-अस्तर्” इति शब्दं योजयित्वा, तदनन्तरं पाशस्य अनेकानि नामानि निरन्तरं विकसितानि भवन्ति।२७०।

ਕਾਲਿਨੁਜਾ ਪਦ ਪ੍ਰਿਥਮਹ ਕਹਿ ਇਸਰਾਸਤ੍ਰ ਪੁਨਿ ਭਾਖੁ ॥
कालिनुजा पद प्रिथमह कहि इसरासत्र पुनि भाखु ॥

प्रथमं 'कलिनुज' (यमुना) इति वदन्तु ततः 'इस्रस्त्र' (इसरस्य अस्त्रम्) इति पठन्तु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਪਾਸ ਕੇ ਚੀਨਿ ਚਤੁਰ ਚਿਤਿ ਰਾਖੁ ॥੨੭੧॥
सकल नाम स्री पास के चीनि चतुर चिति राखु ॥२७१॥

आदौ “काली अनुजा” इति शब्दं वदन् ततः “इशर-अस्तर्” इति शब्दं उच्चारयन् पाशस्य नामानि ज्ञायन्ते बुधाः।२७१।

ਕ੍ਰਿਸਨ ਬਲਭਾ ਪ੍ਰਿਥਮ ਕਹਿ ਇਸਰਾਸਤ੍ਰ ਕਹਿ ਅੰਤਿ ॥
क्रिसन बलभा प्रिथम कहि इसरासत्र कहि अंति ॥

प्रथमं 'कृष्णबलभा' इति वदतु (ततः) अन्ते 'इस्रस्त्र' इति वदतु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਪਾਸਿ ਕੇ ਨਿਕਸਤ ਚਲਤ ਅਨੰਤ ॥੨੭੨॥
सकल नाम स्री पासि के निकसत चलत अनंत ॥२७२॥

आदौ “कृशन-वल्लभा” इति उक्त्वा अन्ते “इशर-अस्तार” इति शब्दस्य उच्चारणं कृत्वा पाशस्य सर्वाणि नामानि निरन्तरं विकसितानि भवन्ति।272.

ਸੂਰਜ ਪੁਤ੍ਰਿ ਕੋ ਪ੍ਰਿਥਮ ਕਹਿ ਪਤਿ ਕਹਿ ਸਸਤ੍ਰ ਬਖਾਨ ॥
सूरज पुत्रि को प्रिथम कहि पति कहि ससत्र बखान ॥

प्रथमं 'सूरज पुत्री' इति वदन्, ततः 'पति' 'अस्त्र' इति शब्दान् पाठयन्तु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਪਾਸਿ ਕੇ ਲੀਜੀਅਹੁ ਚਤੁਰ ਪਛਾਨ ॥੨੭੩॥
सकल नाम स्री पासि के लीजीअहु चतुर पछान ॥२७३॥

आदौ “सूर्यपुत्री” (यमुना) इति उक्त्वा ततः पति-अस्तर् इति वचनं कृत्वा पाशस्य सर्वाणि नामानि विदुः ज्ञानिनः ॥२७३॥

ਭਾਨੁ ਆਤਜਮਾ ਆਦਿ ਕਹਿ ਅੰਤ ਆਯੁਧ ਪਦ ਦੇਹੁ ॥
भानु आतजमा आदि कहि अंत आयुध पद देहु ॥

प्रथमं 'भान आत्मजा' (सूर्यपुत्री) इति वदन् अन्ते 'आयुधा' इति स्थापयन्तु।

ਸਕਲ ਨਾਮ ਏ ਪਾਸਿ ਕੇ ਚੀਨ ਚਤੁਰ ਚਿਤ ਲੇਹੁ ॥੨੭੪॥
सकल नाम ए पासि के चीन चतुर चित लेहु ॥२७४॥

मुख्यतया “भानु-आत्मज” इति शब्दं वदन् अन्ते “आयुध” इति शब्दं योजयित्वा ज्ञानिनः पाशस्य सर्वाणि नामानि जानन्ति। २७४ इति ।

ਸੂਰ ਆਤਜਮਾ ਆਦਿ ਕਹਿ ਅੰਤਿ ਸਸਤ੍ਰ ਪਦ ਦੀਨ ॥
सूर आतजमा आदि कहि अंति ससत्र पद दीन ॥

प्रथमं 'सुर आत्मज' इति वदन् 'शास्त्रम्' इति अन्तम् ।