श्री दसम् ग्रन्थः

पुटः - 161


ਮਨੋ ਦੋ ਗਿਰੰ ਜੁਧ ਜੁਟੇ ਸਪਛੰ ॥
मनो दो गिरं जुध जुटे सपछं ॥

शङ्खसुरस्य मच्छस्य च मध्ये एतादृशं घोरं युद्धम् अभवत् । द्वौ पर्वतौ परस्परं युद्धं कुर्वन्तौ स्तः इति स्पष्टम् ।

ਕਟੇ ਮਾਸ ਟੁਕੰ ਭਖੇ ਗਿਧਿ ਬ੍ਰਿਧੰ ॥
कटे मास टुकं भखे गिधि ब्रिधं ॥

(सङ्खासुरस्य) मांसखण्डाः पतन्तः महता गृध्रैः खादिताः आसन्।

ਹਸੈ ਜੋਗਣੀ ਚਉਸਠਾ ਸੂਰ ਸੁਧੰ ॥੫੨॥
हसै जोगणी चउसठा सूर सुधं ॥५२॥

विशालगृध्रभक्षिताः मांसखण्डाः पतितुं आरब्धवन्तः, चतुःषष्टिः पिशाचाः (योगिनी) एतत् घोरं युद्धं दृष्ट्वा हसितुं आरब्धवन्तः।५२।

ਕੀਯੋ ਉਧਾਰ ਬੇਦੰ ਹਤੇ ਸੰਖਬੀਰੰ ॥
कीयो उधार बेदं हते संखबीरं ॥

सङ्खासुरं हत्वा (मत्स्यः) वेदान् ऋणं कृतवान् ।

ਤਜ੍ਯੋ ਮਛ ਰੂਪੰ ਸਜ੍ਰਯੋ ਸੁੰਦ੍ਰ ਚੀਰ ॥
तज्यो मछ रूपं सज्रयो सुंद्र चीर ॥

शंखसुरं हत्वा मच्छ् (मत्स्य) अवतारः वेदान् मोचयन् भगवान् मत्स्यरूपं त्यक्त्वा मनोहरवस्त्रैः अलङ्कृतवान्।

ਸਬੈ ਦੇਵ ਥਾਪੇ ਕੀਯੋ ਦੁਸਟ ਨਾਸੰ ॥
सबै देव थापे कीयो दुसट नासं ॥

स्थापयित्वा सर्वदेवान् (स्वस्थानेषु) दुष्टान् नाशयत्।

ਟਰੇ ਸਰਬ ਦਾਨੋ ਭਰੇ ਜੀਵ ਤ੍ਰਾਸੰ ॥੫੩॥
टरे सरब दानो भरे जीव त्रासं ॥५३॥

अत्याचारिणां विनाशं कृत्वा पुनः सर्वान् देवान् स्थापयित्वा प्राणिभयकाः राक्षसाः नश्यन्ति स्म।।53।।

ਤ੍ਰਿਭੰਗੀ ਛੰਦ ॥
त्रिभंगी छंद ॥

त्रिभङ्गी स्तन्जा

ਸੰਖਾਸੁਰ ਮਾਰੇ ਬੇਦ ਉਧਾਰੇ ਸਤ੍ਰ ਸੰਘਾਰੇ ਜਸੁ ਲੀਨੋ ॥
संखासुर मारे बेद उधारे सत्र संघारे जसु लीनो ॥

शंखसुरस्य वधं, वेदमोचनं, शत्रुनाशं च भगवता महतीं अनुमोदनं प्राप्तम् ।

ਦੇਵੇ ਸੁ ਬੁਲਾਯੋ ਰਾਜ ਬਿਠਾਯੋ ਛਤ੍ਰ ਫਿਰਾਯੋ ਸੁਖ ਦੀਨੋ ॥
देवे सु बुलायो राज बिठायो छत्र फिरायो सुख दीनो ॥

इन्द्रं देवराजम् आहूय राजेषां तत्सुखानि च ।

ਕੋਟੰ ਬਜੇ ਬਾਜੇ ਅਮਰੇਸੁਰ ਗਾਜੇ ਸੁਭ ਘਰਿ ਸਾਜੇ ਸੋਕ ਹਰੇ ॥
कोटं बजे बाजे अमरेसुर गाजे सुभ घरि साजे सोक हरे ॥

कोटिकोटिवाद्ययन्त्राणि प्रतिध्वनितुं आरब्धानि, देवाः आनन्दस्य धुनं वादयितुं आरब्धवन्तः, प्रत्येकस्य गृहस्य दुःखानि च नष्टानि अभवन्।

ਦੈ ਕੋਟਕ ਦਛਨਾ ਕ੍ਰੋਰ ਪ੍ਰਦਛਨਾ ਆਨਿ ਸੁ ਮਛ ਕੇ ਪਾਇ ਪਰੇ ॥੫੪॥
दै कोटक दछना क्रोर प्रदछना आनि सु मछ के पाइ परे ॥५४॥

सर्वे देवाः मत्स्यावतारपादयोः आदरपूर्वकं प्रणामं कृत्वा विविधानि दानानि प्रदातुं कोटिप्रदक्षिणानि च कृतवन्तः।५४।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਮਛ ਪ੍ਰਥਮ ਅਵਤਾਰ ਸੰਖਾਸੁਰ ਬਧਹ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧॥
इति स्री बचित्र नाटक ग्रंथे मछ प्रथम अवतार संखासुर बधह समापतम सतु सुभम सतु ॥१॥

BACHITTAR NATAK इत्यस्मिन् प्रथम मछ् (मत्स्य) अवतारः शंखसुरस्य वधश्च वर्णनस्य समाप्तिः।

ਅਥ ਕਛ ਅਵਤਾਰ ਕਥਨੰ ॥
अथ कछ अवतार कथनं ॥

अधुना कच्छ (कच्छप) अवतारस्य वर्णनं आरभ्यते- १.

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਕਿਤੋ ਕਾਲ ਬੀਤਯੋ ਕਰਿਯੋ ਦੇਵ ਰਾਜੰ ॥
कितो काल बीतयो करियो देव राजं ॥

देवानां शासने किञ्चित् कालः व्यतीतः।

ਭਰੇ ਰਾਜ ਧਾਮੰ ਸੁਭੰ ਸਰਬ ਸਾਜੰ ॥
भरे राज धामं सुभं सरब साजं ॥

इन्द्रो देवराजः चिरं राज्यं कृतवान् तस्य प्रासादाः सर्वासुखद्रव्यैः पूर्णाः आसन्

ਗਜੰ ਬਾਜ ਬੀਣੰ ਬਿਨਾ ਰਤਨ ਭੂਪੰ ॥
गजं बाज बीणं बिना रतन भूपं ॥

(तथापि) गज-अश्व-ताम्बूल-आदि-रत्नैः (देवैः) विहीनः।

ਕਰਿਯੋ ਬਿਸਨ ਬੀਚਾਰ ਚਿਤੰ ਅਨੂਪੰ ॥੧॥
करियो बिसन बीचार चितं अनूपं ॥१॥

किन्तु एकदा विष्णुः मनसि एकं अद्वितीयं विचारं चिन्तितवान् यत् अयं राजा गज-अश्व-रत्न-रहितः अस्ति (अतः अस्मिन् दिशि किमपि कर्तव्यम्)।१.

ਸਬੈ ਦੇਵ ਏਕਤ੍ਰ ਕੀਨੇ ਪੁਰਿੰਦ੍ਰੰ ॥
सबै देव एकत्र कीने पुरिंद्रं ॥

विष्णुः (पुरिन्दरः) सर्वान् देवान् सङ्गृहीतवान्

ਸਸੰ ਸੂਰਜੰ ਆਦਿ ਲੈ ਕੈ ਉਪਿੰਦ੍ਰੰ ॥
ससं सूरजं आदि लै कै उपिंद्रं ॥

इन्द्रः चन्द्रा सहितान् सर्वान् देवान् समाहृतवान् | सूर्योपेन्द्रं च ।

ਹੁਤੇ ਦਈਤ ਜੇ ਲੋਕ ਮਧ੍ਰਯੰ ਹੰਕਾਰੀ ॥
हुते दईत जे लोक मध्रयं हंकारी ॥

गर्विता दैत्या ये लोके आसन्, .

ਭਏ ਏਕਠੇ ਭ੍ਰਾਤਿ ਭਾਵੰ ਬਿਚਾਰੀ ॥੨॥
भए एकठे भ्राति भावं बिचारी ॥२॥

एतत् समागमं तेषां विरुद्धं केनचित् युक्तिरूपेण मत्वा गर्विता राक्षसाः अपि एकत्र समागताः।2.

ਬਦ੍ਯੋ ਅਰਧੁ ਅਰਧੰ ਦੁਹੂੰ ਬਾਟਿ ਲੀਬੋ ॥
बद्यो अरधु अरधं दुहूं बाटि लीबो ॥

(समुद्रस्य मथनात् पूर्वं) निर्णयः कृतः (यत् समुद्रस्य मथने यत् बहिः आगच्छति) उभौ (देवाः दिग्गजाः च) अर्धभागं करिष्यन्ति इति।

ਸਬੋ ਬਾਤ ਮਾਨੀ ਯਹੇ ਕਾਮ ਕੀਬੋ ॥
सबो बात मानी यहे काम कीबो ॥

अथ उभौ समूहौ निश्चयं कृतवन्तौ यत् यत्किमपि प्राप्नुयात् तदेव समानरूपेण वितरितव्यम् इति। ते सर्वे अस्मिन् प्रस्तावे सहमताः अभवन्, कार्यं च आरब्धम्

ਕਰੋ ਮਥਨੀ ਕੂਟ ਮੰਦ੍ਰਾਚਲੇਯੰ ॥
करो मथनी कूट मंद्राचलेयं ॥

मन्द्राचलपर्वतं मधनीं कृतवान्

ਤਕ੍ਰਯੋ ਛੀਰ ਸਾਮੁੰਦ੍ਰ ਦੇਅੰ ਅਦੇਯੰ ॥੩॥
तक्रयो छीर सामुंद्र देअं अदेयं ॥३॥

मन्द्रचलपर्वतस्य मथनयष्टिं कृत्वा क्षीरसागरस्य मथनस्य कार्यक्रमं देवदानवौ निश्चिन्तः।३।

ਕਰੀ ਮਥਕਾ ਬਾਸਕੰ ਸਿੰਧ ਮਧੰ ॥
करी मथका बासकं सिंध मधं ॥

छिरः समुद्रे (मन्द्रचलपर्वतस्य अमृतं क्षोभयितुं) बास्कं नेत्रं सर्पं कृतवान्।

ਮਥੈ ਲਾਗ ਦੋਊ ਭਏ ਅਧੁ ਅਧੰ ॥
मथै लाग दोऊ भए अधु अधं ॥

नागं वासुकी मथन-यष्टिपाशं कृत्वा सहभागिनां समं विभज्य पाशस्य अन्तद्वयं दृढतया धारितम्।

ਸਿਰੰ ਦੈਤ ਲਾਗੇ ਗਹੀ ਪੁਛ ਦੇਵੰ ॥
सिरं दैत लागे गही पुछ देवं ॥

दिग्गजाः शिरःपार्श्वं धारयन्ति स्म देवाः पुच्छं धारयन्ति स्म।

ਮਥ੍ਰਯੋ ਛੀਰ ਸਿੰਧੰ ਮਨੋ ਮਾਟਕੇਵੰ ॥੪॥
मथ्रयो छीर सिंधं मनो माटकेवं ॥४॥

असुराः शिरःपार्श्वं धृत्वा देवाः पुच्छं च, पात्रे दधिवत् मथितुं प्रवृत्ताः।।4।।

ਇਸੋ ਕਉਣ ਬੀਯੋ ਧਰੇ ਭਾਰੁ ਪਬੰ ॥
इसो कउण बीयो धरे भारु पबं ॥

पर्वतस्य भारं कोऽन्यः सहते ।

ਉਠੇ ਕਾਪ ਬੀਰੰ ਦਿਤ੍ਰਯਾਦਿਤ੍ਰਯ ਸਬੰ ॥
उठे काप बीरं दित्रयादित्रय सबं ॥

इदानीं ते एतत् विचारं चिन्तितवन्तः यत् को महान् नायकः भवितुम् अर्हति, कः पर्वतस्य भारं सहितुं शक्नोति (यतो हि तदर्थं आधारः आवश्यकः आसीत्)? इति दित्यादित्यादिकं श्रुत्वा नायकाः अमूर्तप्रतालेषु क्षुब्धाः कम्पिताः।

ਤਬੈ ਆਪ ਹੀ ਬਿਸਨ ਮੰਤ੍ਰੰ ਬਿਚਾਰਿਯੋ ॥
तबै आप ही बिसन मंत्रं बिचारियो ॥

तदा विष्णुः स्वयम् अचिन्तयत् (यत् पर्वतः न मज्जेत्)।

ਤਰੇ ਪਰਬਤੰ ਕਛਪੰ ਰੂਪ ਧਾਰਿਯੋ ॥੫॥
तरे परबतं कछपं रूप धारियो ॥५॥

अथ देवदानवयोः एतां कष्टं अवलोक्य विष्णुः स्वयमेव तत् चिन्तयित्वा कच्छ (कूर्म) रूपं परिणमयित्वा पर्वतस्य आधारे उपविष्टवान्।5.

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕਛੁ ਦੁਤੀਆ ਅਉਤਾਰ ਬਰਨਨੰ ਸੰਪੂਰਨਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨॥
इति स्री बचित्र नाटक ग्रंथे कछु दुतीआ अउतार बरननं संपूरनम सतु सुभम सतु ॥२॥

BACHITTAR NATAK.2.द्वितीयकच्छः, अवतारस्य वर्णनस्य समाप्तिः।

ਅਥ ਛੀਰ ਸਮੁੰਦ੍ਰ ਮਥਨ ਚਉਦਹ ਰਤਨ ਕਥਨੰ ॥
अथ छीर समुंद्र मथन चउदह रतन कथनं ॥

अधुना क्षीरसागरस्य चतुर्दशरत्नस्य च चुरिङ्गस्य वर्णनं आरभ्यते-

ਸ੍ਰੀ ਭਗਉਤੀ ਜੀ ਸਹਾਇ ॥
स्री भगउती जी सहाइ ॥

श्री भगौती जी (The Primal Power) सहायक हों।

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोटक स्तन्जा

ਮਿਲਿ ਦੇਵ ਅਦੇਵਨ ਸਿੰਧੁ ਮਥਿਯੋ ॥
मिलि देव अदेवन सिंधु मथियो ॥

देवासुराश्च मिलित्वा समुद्रं मथयन्ति स्म |

ਕਬਿ ਸ੍ਯਾਮ ਕਵਿਤਨ ਮਧਿ ਕਥਿਯੋ ॥
कबि स्याम कवितन मधि कथियो ॥

उभौ देवासुरौ मिलित्वा समुद्रं मथितवन्तौ, यत् श्याम कविना पद्यरूपेण कथितम् अस्ति।

ਤਬ ਰਤਨ ਚਤੁਰਦਸ ਯੋ ਨਿਕਸੇ ॥
तब रतन चतुरदस यो निकसे ॥

ततः चतुर्दश रत्नानि निर्गतानि यथा, ।

ਅਸਿਤਾ ਨਿਸਿ ਮੋ ਸਸਿ ਸੇ ਬਿਗਸੇ ॥੧॥
असिता निसि मो ससि से बिगसे ॥१॥

अथ चतुर्दश रत्नाः समुद्रात् निःसृताः तेजस्वी यथा चन्द्रः रात्रौ भव्यः दृश्यते।१।

ਅਮਰਾਤਕ ਸੀਸ ਕੀ ਓਰ ਹੂਅੰ ॥
अमरातक सीस की ओर हूअं ॥

(बास्क् सर्पस्य) शिरस्य पार्श्वे दिग्गजाः (मर्त्यः) अभवन् ।

ਮਿਲਿ ਪੂਛ ਗਹੀ ਦਿਸਿ ਦੇਵ ਦੂਅੰ ॥
मिलि पूछ गही दिसि देव दूअं ॥

वसुकीं शिरोपार्श्वाद् दानवाः गृहीत्वा पुच्छपार्श्वाद्देवान् |

ਰਤਨੰ ਨਿਕਸੇ ਬਿਗਸੇ ਸਸਿ ਸੇ ॥
रतनं निकसे बिगसे ससि से ॥

(ते) रत्नानि निर्गतानि (ते) चन्द्रवत् विराजन्ते स्म

ਜਨੁ ਘੂਟਨ ਲੇਤ ਅਮੀ ਰਸ ਕੇ ॥੨॥
जनु घूटन लेत अमी रस के ॥२॥

समुद्रात् निर्गतानि रत्नानि दृष्ट्वा ते अम्ब्रोसिया पिबित इव प्रसन्नाः अभवन् ।२।

ਨਿਕਸ੍ਰਯੋ ਧਨੁ ਸਾਇਕ ਸੁਧ ਸਿਤੰ ॥
निकस्रयो धनु साइक सुध सितं ॥

(प्रथमम्) शुद्धः श्वेतः धनुः बाणः च निर्गतः।