शङ्खसुरस्य मच्छस्य च मध्ये एतादृशं घोरं युद्धम् अभवत् । द्वौ पर्वतौ परस्परं युद्धं कुर्वन्तौ स्तः इति स्पष्टम् ।
(सङ्खासुरस्य) मांसखण्डाः पतन्तः महता गृध्रैः खादिताः आसन्।
विशालगृध्रभक्षिताः मांसखण्डाः पतितुं आरब्धवन्तः, चतुःषष्टिः पिशाचाः (योगिनी) एतत् घोरं युद्धं दृष्ट्वा हसितुं आरब्धवन्तः।५२।
सङ्खासुरं हत्वा (मत्स्यः) वेदान् ऋणं कृतवान् ।
शंखसुरं हत्वा मच्छ् (मत्स्य) अवतारः वेदान् मोचयन् भगवान् मत्स्यरूपं त्यक्त्वा मनोहरवस्त्रैः अलङ्कृतवान्।
स्थापयित्वा सर्वदेवान् (स्वस्थानेषु) दुष्टान् नाशयत्।
अत्याचारिणां विनाशं कृत्वा पुनः सर्वान् देवान् स्थापयित्वा प्राणिभयकाः राक्षसाः नश्यन्ति स्म।।53।।
त्रिभङ्गी स्तन्जा
शंखसुरस्य वधं, वेदमोचनं, शत्रुनाशं च भगवता महतीं अनुमोदनं प्राप्तम् ।
इन्द्रं देवराजम् आहूय राजेषां तत्सुखानि च ।
कोटिकोटिवाद्ययन्त्राणि प्रतिध्वनितुं आरब्धानि, देवाः आनन्दस्य धुनं वादयितुं आरब्धवन्तः, प्रत्येकस्य गृहस्य दुःखानि च नष्टानि अभवन्।
सर्वे देवाः मत्स्यावतारपादयोः आदरपूर्वकं प्रणामं कृत्वा विविधानि दानानि प्रदातुं कोटिप्रदक्षिणानि च कृतवन्तः।५४।
BACHITTAR NATAK इत्यस्मिन् प्रथम मछ् (मत्स्य) अवतारः शंखसुरस्य वधश्च वर्णनस्य समाप्तिः।
अधुना कच्छ (कच्छप) अवतारस्य वर्णनं आरभ्यते- १.
भुजंग प्रयात स्तन्जा
देवानां शासने किञ्चित् कालः व्यतीतः।
इन्द्रो देवराजः चिरं राज्यं कृतवान् तस्य प्रासादाः सर्वासुखद्रव्यैः पूर्णाः आसन्
(तथापि) गज-अश्व-ताम्बूल-आदि-रत्नैः (देवैः) विहीनः।
किन्तु एकदा विष्णुः मनसि एकं अद्वितीयं विचारं चिन्तितवान् यत् अयं राजा गज-अश्व-रत्न-रहितः अस्ति (अतः अस्मिन् दिशि किमपि कर्तव्यम्)।१.
विष्णुः (पुरिन्दरः) सर्वान् देवान् सङ्गृहीतवान्
इन्द्रः चन्द्रा सहितान् सर्वान् देवान् समाहृतवान् | सूर्योपेन्द्रं च ।
गर्विता दैत्या ये लोके आसन्, .
एतत् समागमं तेषां विरुद्धं केनचित् युक्तिरूपेण मत्वा गर्विता राक्षसाः अपि एकत्र समागताः।2.
(समुद्रस्य मथनात् पूर्वं) निर्णयः कृतः (यत् समुद्रस्य मथने यत् बहिः आगच्छति) उभौ (देवाः दिग्गजाः च) अर्धभागं करिष्यन्ति इति।
अथ उभौ समूहौ निश्चयं कृतवन्तौ यत् यत्किमपि प्राप्नुयात् तदेव समानरूपेण वितरितव्यम् इति। ते सर्वे अस्मिन् प्रस्तावे सहमताः अभवन्, कार्यं च आरब्धम्
मन्द्राचलपर्वतं मधनीं कृतवान्
मन्द्रचलपर्वतस्य मथनयष्टिं कृत्वा क्षीरसागरस्य मथनस्य कार्यक्रमं देवदानवौ निश्चिन्तः।३।
छिरः समुद्रे (मन्द्रचलपर्वतस्य अमृतं क्षोभयितुं) बास्कं नेत्रं सर्पं कृतवान्।
नागं वासुकी मथन-यष्टिपाशं कृत्वा सहभागिनां समं विभज्य पाशस्य अन्तद्वयं दृढतया धारितम्।
दिग्गजाः शिरःपार्श्वं धारयन्ति स्म देवाः पुच्छं धारयन्ति स्म।
असुराः शिरःपार्श्वं धृत्वा देवाः पुच्छं च, पात्रे दधिवत् मथितुं प्रवृत्ताः।।4।।
पर्वतस्य भारं कोऽन्यः सहते ।
इदानीं ते एतत् विचारं चिन्तितवन्तः यत् को महान् नायकः भवितुम् अर्हति, कः पर्वतस्य भारं सहितुं शक्नोति (यतो हि तदर्थं आधारः आवश्यकः आसीत्)? इति दित्यादित्यादिकं श्रुत्वा नायकाः अमूर्तप्रतालेषु क्षुब्धाः कम्पिताः।
तदा विष्णुः स्वयम् अचिन्तयत् (यत् पर्वतः न मज्जेत्)।
अथ देवदानवयोः एतां कष्टं अवलोक्य विष्णुः स्वयमेव तत् चिन्तयित्वा कच्छ (कूर्म) रूपं परिणमयित्वा पर्वतस्य आधारे उपविष्टवान्।5.
BACHITTAR NATAK.2.द्वितीयकच्छः, अवतारस्य वर्णनस्य समाप्तिः।
अधुना क्षीरसागरस्य चतुर्दशरत्नस्य च चुरिङ्गस्य वर्णनं आरभ्यते-
श्री भगौती जी (The Primal Power) सहायक हों।
तोटक स्तन्जा
देवासुराश्च मिलित्वा समुद्रं मथयन्ति स्म |
उभौ देवासुरौ मिलित्वा समुद्रं मथितवन्तौ, यत् श्याम कविना पद्यरूपेण कथितम् अस्ति।
ततः चतुर्दश रत्नानि निर्गतानि यथा, ।
अथ चतुर्दश रत्नाः समुद्रात् निःसृताः तेजस्वी यथा चन्द्रः रात्रौ भव्यः दृश्यते।१।
(बास्क् सर्पस्य) शिरस्य पार्श्वे दिग्गजाः (मर्त्यः) अभवन् ।
वसुकीं शिरोपार्श्वाद् दानवाः गृहीत्वा पुच्छपार्श्वाद्देवान् |
(ते) रत्नानि निर्गतानि (ते) चन्द्रवत् विराजन्ते स्म
समुद्रात् निर्गतानि रत्नानि दृष्ट्वा ते अम्ब्रोसिया पिबित इव प्रसन्नाः अभवन् ।२।
(प्रथमम्) शुद्धः श्वेतः धनुः बाणः च निर्गतः।