श्री दसम् ग्रन्थः

पुटः - 929


ਦਓਜਈ ਅਫਰੀਦੀਏ ਕੋਪਿ ਆਏ ॥
दओजई अफरीदीए कोपि आए ॥

गुइयेस्, मुहमदीस्, द्योजिस्, अफ्रीडिस् च अत्यन्तं क्रोधेन अग्रे आगतवन्तः ।

ਹਠੇ ਸੂਰ ਲੋਦੀ ਮਹਾ ਕੋਪ ਕੈ ਕੈ ॥
हठे सूर लोदी महा कोप कै कै ॥

हति लोदी सुरमे अति क्रुद्ध होकर

ਪਰੇ ਆਨਿ ਕੈ ਬਾਢਵਾਰੀਨ ਲੈ ਕੈ ॥੧੫॥
परे आनि कै बाढवारीन लै कै ॥१५॥

शूरा लोधीः क्रुद्धाः खड्गान् प्रक्षिप्य पतिताः ॥१५॥

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਪਰੀ ਬਾਢਵਾਰੀਨ ਕੀ ਮਾਰਿ ਭਾਰੀ ॥
परी बाढवारीन की मारि भारी ॥

तत्र खड्गानां गुरुः प्रहारः भवति।

ਗਏ ਜੂਝਿ ਜੋਧਾ ਬਡੇਈ ਹੰਕਾਰੀ ॥
गए जूझि जोधा बडेई हंकारी ॥

बृहद्बृहद्भिमानजोधाः हताः |

ਮਹਾ ਮਾਰਿ ਬਾਨਨ ਕੀ ਗਾੜ ਐਸੀ ॥
महा मारि बानन की गाड़ ऐसी ॥

बाणाः एतावत् प्रहारं कृतवन्तः,

ਮਨੌ ਕੁਆਰ ਕੇ ਮੇਘ ਕੀ ਬ੍ਰਿਸਟਿ ਜੈਸੀ ॥੧੬॥
मनौ कुआर के मेघ की ब्रिसटि जैसी ॥१६॥

असुमास इव वर्षति इव। 16.

ਪਰੇ ਆਨਿ ਜੋਧਾ ਚਹੂੰ ਓਰ ਭਾਰੇ ॥
परे आनि जोधा चहूं ओर भारे ॥

चतुर्भ्यः अपि बहवः योद्धाः आगताः सन्ति ।

ਮਹਾ ਮਾਰ ਹੀ ਮਾਰਿ ਐਸੇ ਪੁਕਾਰੇ ॥
महा मार ही मारि ऐसे पुकारे ॥

मारो-मरो' इति एवं (बहु वदन्) कोलाहलं कुर्वन्ति।

ਹਟੇ ਨਾਹਿ ਛਤ੍ਰੀ ਛਕੇ ਛੋਭ ਐਸੇ ॥
हटे नाहि छत्री छके छोभ ऐसे ॥

छत्रियः युद्धात् न लज्जन्ते, तेषां तादृशः उत्साहः अस्ति।

ਮਨੋ ਸਾਚ ਸ੍ਰੀ ਕਾਲ ਕੀ ਜ੍ਵਾਲ ਜੈਸੇ ॥੧੭॥
मनो साच स्री काल की ज्वाल जैसे ॥१७॥

यथा वास्तविकः जलप्लावनः (प्लवः) कालस्य ज्वाला अस्ति। १७.

ਧਏ ਅਰਬ ਆਛੇ ਮਹਾ ਸੂਰ ਭਾਰੀ ॥
धए अरब आछे महा सूर भारी ॥

अरबदेशस्य सद्महानायकाः गतवन्तः

ਕਰੈ ਤੀਨਹੂੰ ਲੋਕ ਜਿਨ ਕੌ ਜੁਹਾਰੀ ॥
करै तीनहूं लोक जिन कौ जुहारी ॥

त्रयोऽपि क्षेत्रेषु प्रशंसां कृतवन्तः महान् अरबसैनिकाः अग्रे आगतवन्तः' इति ।

ਲਏ ਹਾਥ ਤਿਰਸੂਲ ਐਸੋ ਭ੍ਰਮਾਵੈ ॥
लए हाथ तिरसूल ऐसो भ्रमावै ॥

शूलं हस्ते वहन्ति तथा डुलन्ति ।

ਮਨੋ ਮੇਘ ਮੈ ਦਾਮਨੀ ਦਮਕਿ ਜਾਵੈ ॥੧੮॥
मनो मेघ मै दामनी दमकि जावै ॥१८॥

मेघेषु विद्युत् इव शूलं धारयन्ति स्म।(18)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਧਾਏ ਬੀਰ ਜੋਰਿ ਦਲ ਭਾਰੀ ॥
धाए बीर जोरि दल भारी ॥

नायकाः महतीं दलं कृत्वा गतवन्तः

ਬਾਨਾ ਬਧੇ ਬਡੇ ਹੰਕਾਰੀ ॥
बाना बधे बडे हंकारी ॥

बृहद्गर्विणः (योद्धान्) च बाणैः विदारितवान्।

ਤਾਨ ਧਨੁਹਿਯਨ ਬਾਨ ਚਲਾਵੈ ॥
तान धनुहियन बान चलावै ॥

धनुषः आकृष्य बाणान् विक्षिपतु, २.

ਬਾਧੇ ਗੋਲ ਸਾਮੁਹੇ ਆਵੈ ॥੧੯॥
बाधे गोल सामुहे आवै ॥१९॥

ते गोलमण्डलेन बहिः आगच्छन्ति। १९.

ਜਬ ਅਬਲਾ ਵਹ ਨੈਨ ਨਿਹਾਰੇ ॥
जब अबला वह नैन निहारे ॥

यदा पठनी तान् नेत्रेण पश्यति स्म

ਭਾਤਿ ਭਾਤਿ ਕੇ ਸਸਤ੍ਰ ਪ੍ਰਹਾਰੇ ॥
भाति भाति के ससत्र प्रहारे ॥

तेषां सम्मुखीभूय सा विविधानि शस्त्राणि प्रयुञ्जते स्म ।

ਮੂੰਡ ਜੰਘ ਬਾਹਨ ਬਿਨੁ ਕੀਨੇ ॥
मूंड जंघ बाहन बिनु कीने ॥

सा तेषां मुखं बाहुपादं च छिनत्ति स्म ।

ਪਠੈ ਧਾਮ ਜਮ ਕੇ ਸੋ ਦੀਨੇ ॥੨੦॥
पठै धाम जम के सो दीने ॥२०॥

ऋजुं च तान् मृत्युक्षेत्रं प्रति प्रेषयतु।(20)

ਜੂਝਿ ਅਨੇਕ ਸੁਭਟ ਰਨ ਗਏ ॥
जूझि अनेक सुभट रन गए ॥

युद्धक्षेत्रे बहवः वीराः युद्धं कुर्वन्तः मृताः

ਹੈ ਗੈ ਰਥੀ ਬਿਨਾ ਅਸਿ ਭਏ ॥
है गै रथी बिना असि भए ॥

असंख्याकाः शूराः प्राणान् त्यक्त्वा रथ-अश्व-गज-परित्यागं कृतवन्तः ।

ਜੂਝੈ ਬੀਰ ਖੇਤ ਭਟ ਭਾਰੀ ॥
जूझै बीर खेत भट भारी ॥

युद्धक्षेत्रे महान् वीराः युद्धं कृतवन्तः

ਨਾਚੇ ਸੂਰ ਬੀਰ ਹੰਕਾਰੀ ॥੨੧॥
नाचे सूर बीर हंकारी ॥२१॥

बहुसंख्याकाः प्राणान् त्यक्तवन्तः, अहङ्कारिणः (जीविताः) अण्डिकाः नृत्यं प्रारब्धवन्तः।(21)

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਲਗੇ ਬ੍ਰਿਣਨ ਕੇ ਸੂਰਮਾ ਪਰੇ ਧਰਨਿ ਪੈ ਆਇ ॥
लगे ब्रिणन के सूरमा परे धरनि पै आइ ॥

व्रणस्य कारणात् नायकः पृथिव्यां पतति ।

ਗਿਰ ਪਰੇ ਉਠਿ ਪੁਨਿ ਲਰੇ ਅਧਿਕ ਹ੍ਰਿਦੈ ਕਰਿ ਚਾਇ ॥੨੨॥
गिर परे उठि पुनि लरे अधिक ह्रिदै करि चाइ ॥२२॥

पतित्वा पुनः उत्थाय हृदि उत्साहेन युद्धं प्रारभत । २२.

ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजङ्ग श्लोकः १.

ਕਿਤੇ ਗੋਫਨੈ ਗੁਰਜ ਗੋਲੇ ਉਭਾਰੈ ॥
किते गोफनै गुरज गोले उभारै ॥

कुत्रचित् शंफलाकुलाशंखानि च उद्धृतानि भवन्ति

ਕਿਤੇ ਚੰਦ੍ਰ ਤ੍ਰਿਸੂਲ ਸੈਥੀ ਸੰਭਾਰੈ ॥
किते चंद्र त्रिसूल सैथी संभारै ॥

चन्द्रशिराः शूलशूलशूलानि च केचित्।

ਕਿਤੇ ਪਰਘ ਫਾਸੀ ਲਏ ਹਾਥ ਡੋਲੈ ॥
किते परघ फासी लए हाथ डोलै ॥

कुत्रचित् शूलशूलानि (कवचादिकं) हस्ते कृत्वा परिभ्रमन्ति

ਕਿਤੇ ਮਾਰ ਹੀ ਮਾਰਿ ਕੈ ਬੀਰ ਬੋਲੈ ॥੨੩॥
किते मार ही मारि कै बीर बोलै ॥२३॥

कुत्रचित् च योद्धवः 'हध-हत्या' इति उद्घोषयन्ति। 23.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਤਿ ਚਿਤ ਕੋਪ ਬਢਾਇ ਕੈ ਸੂਰਨ ਸਕਲਨ ਘਾਇ ॥
अति चित कोप बढाइ कै सूरन सकलन घाइ ॥

अत्यन्तं कटुचित्तैः बहूनां निर्भयान् हत्वा च ।

ਜਹਾ ਬਾਲਿ ਠਾਢੀ ਹੁਤੀ ਤਹਾ ਪਰਤ ਭੇ ਆਇ ॥੨੪॥
जहा बालि ठाढी हुती तहा परत भे आइ ॥२४॥

ते (शत्रुः) तत्र प्राप्तवन्तः, यत्र सा स्त्री स्थिता आसीत्।(24)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਿਚਪਚਾਇ ਜੋਧਾ ਸਮੁਹਾਵੈ ॥
किचपचाइ जोधा समुहावै ॥

योद्धाः दरारद्वारा बहिः आगच्छन्ति

ਚਟਪਟ ਸੁਭਟ ਬਿਕਟ ਕਟਿ ਜਾਵੈ ॥
चटपट सुभट बिकट कटि जावै ॥

क्रुद्धाः शूराः अग्रे आगतवन्तः परन्तु तत्क्षणमेव छिन्नाः अभवन् ।

ਜੂਝਿ ਪ੍ਰਾਨ ਸਨਮੁਖ ਜੇ ਦੇਹੀ ॥
जूझि प्रान सनमुख जे देही ॥

ये म्रियन्ते सम्मुखे, २.

ਡਾਰਿ ਬਿਵਾਨ ਬਰੰਗਨਿ ਲੇਹੀ ॥੨੫॥
डारि बिवान बरंगनि लेही ॥२५॥

आत्मानं त्यक्त्वा हृताः परीभिः पालकीषु ॥(२५)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜੇ ਭਟ ਆਨਿ ਅਪਛਰਨਿ ਲਏ ਬਿਵਾਨ ਚੜਾਇ ॥
जे भट आनि अपछरनि लए बिवान चड़ाइ ॥

छिन्नहृतेषु शत्रून् सिंहमेख्या च ।

ਤਿਨਿ ਪ੍ਰਤਿ ਔਰ ਨਿਹਾਰਿ ਕੈ ਲਰਤੁ ਸੂਰ ਸਮੁਹਾਇ ॥੨੬॥
तिनि प्रति और निहारि कै लरतु सूर समुहाइ ॥२६॥

एकेन प्रहारेन सा बहूनि शत्रून् नाशयत् ।