श्री दसम् ग्रन्थः

पुटः - 454


ਪਾਚੋ ਭੂਪ ਮਾਰਿ ਤਿਹ ਲਏ ॥੧੫੬੬॥
पाचो भूप मारि तिह लए ॥१५६६॥

अतिपवित्तरसिंहः श्रीसिंहः च सहितान् पञ्च योद्धान् सर्वान् राजा मारितवान्।१५६६।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਫਤੇ ਸਿੰਘ ਅਰੁ ਫਉਜ ਸਿੰਘ ਚਿਤਿ ਅਤਿ ਕੋਪ ਬਢਾਇ ॥
फते सिंघ अरु फउज सिंघ चिति अति कोप बढाइ ॥

भाग्यसिंहः फौजसिंहः च एतौ योद्धौ महता क्रोधेन चितौ आगच्छन्तौ आस्ताम् ।

ਏ ਦੋਊ ਭਟ ਆਵਤ ਹੁਤੇ ਭੂਪਤਿ ਹਨੇ ਬਜਾਇ ॥੧੫੬੭॥
ए दोऊ भट आवत हुते भूपति हने बजाइ ॥१५६७॥

फतेहसिंहः फौजसिंहः च क्रोधेन अग्रे गतवन्तौ, ते अपि राज्ञा आव्हानं कृत्वा मारितौ।१५६७।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਭੀਮ ਸਿੰਘ ਭੁਜ ਸਿੰਘ ਸੁ ਕੋਪ ਬਢਾਇਓ ॥
भीम सिंघ भुज सिंघ सु कोप बढाइओ ॥

भीमसिंहः भुजसिंहः च बहु क्रोधं उत्थापितवन्तौ

ਮਹਾ ਸਿੰਘ ਸਿੰਘ ਮਾਨ ਮਦਨ ਸਿੰਘ ਧਾਇਓ ॥
महा सिंघ सिंघ मान मदन सिंघ धाइओ ॥

भीमसिंहः, भुजसिंहः, महासिंहः, मानसिंहः, मदनसिंहः च सर्वे क्रोधेन राज्ञः उपरि पतिताः

ਅਉਰ ਮਹਾ ਭਟ ਧਾਏ ਸਸਤ੍ਰ ਸੰਭਾਰ ਕੈ ॥
अउर महा भट धाए ससत्र संभार कै ॥

अधिकाः (बहुः) महान् योद्धाः कवचधारिणः आगताः।

ਹੋ ਤੇ ਛਿਨ ਮੈ ਤਿਹ ਭੂਪਤਿ ਦਏ ਸੰਘਾਰ ਕੈ ॥੧੫੬੮॥
हो ते छिन मै तिह भूपति दए संघार कै ॥१५६८॥

अन्ये महायोद्धा अपि शस्त्राणि गृहीत्वा अग्रे आगतवन्तः, परन्तु राजा तान् सर्वान् क्षणमात्रेण हतः।१५६८।

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਬਿਕਟਿ ਸਿੰਘ ਜਿਹ ਨਾਮ ਬਿਕਟਿ ਬੀਰ ਜਦੁਬੀਰ ਕੋ ॥
बिकटि सिंघ जिह नाम बिकटि बीर जदुबीर को ॥

यस्य नाम बिकटसिंहः कृष्णस्य च कठोरः योद्धा,

ਅਪੁਨੇ ਪ੍ਰਭ ਕੇ ਕਾਮ ਧਾਇ ਪਰਿਯੋ ਅਰਿ ਬਧ ਨਿਮਿਤ ॥੧੫੬੯॥
अपुने प्रभ के काम धाइ परियो अरि बध निमित ॥१५६९॥

कृष्णस्य अन्यः महान् योद्धा विकटसिंहः आसीत्, सः स्वेश्वरस्य कर्तव्येन बद्धः राजानः उपरि पतितः।1569।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਿਕਟ ਸਿੰਘ ਆਵਤ ਲਖਿਯੋ ਖੜਗ ਸਿੰਘ ਧਨੁ ਤਾਨਿ ॥
बिकट सिंघ आवत लखियो खड़ग सिंघ धनु तानि ॥

विकटसिंहस्य आगमनं दृष्ट्वा राजा धनुः प्रसार्य शत्रुवक्षसि बाणं प्रक्षिप्तवान्

ਮਾਰਿਓ ਸਰ ਉਰਿ ਸਤ੍ਰ ਕੇ ਲਾਗਤ ਤਜੇ ਪਰਾਨ ॥੧੫੭੦॥
मारिओ सर उरि सत्र के लागत तजे परान ॥१५७०॥

बाणेन आहतः विकटसिंहः अन्तिमं निःश्वासं गृहीतवान्।१५७०।

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਰੁਦ੍ਰ ਸਿੰਘ ਇਕ ਬੀਰ ਠਾਢ ਹੁਤੋ ਜਦੁਬੀਰ ਢਿਗ ॥
रुद्र सिंघ इक बीर ठाढ हुतो जदुबीर ढिग ॥

श्रीकृष्णस्य पार्श्वे रुद्रसिंहः नाम योद्धा स्थितः आसीत् ।

ਮਹਾਰਥੀ ਰਣ ਧੀਰ ਰਿਸ ਕਰਿ ਨ੍ਰਿਪ ਸਉਹੈ ਭਯੋ ॥੧੫੭੧॥
महारथी रण धीर रिस करि न्रिप सउहै भयो ॥१५७१॥

कृष्णस्य समीपे अन्यः रुद्रसिंहः नाम योद्धा स्थितः आसीत्, सः महान् योद्धा अपि राज्ञः पुरतः प्राप्तवान्।१५७१।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਖੜਗ ਸਿੰਘ ਤਬ ਧਨੁਖ ਸੰਭਾਰਿਯੋ ॥
खड़ग सिंघ तब धनुख संभारियो ॥

खड़गसिंहः तदा धनुषं गृहीतवान्

ਰੁਦ੍ਰ ਸਿੰਘ ਜਬ ਨੈਨ ਨਿਹਾਰਿਯੋ ॥
रुद्र सिंघ जब नैन निहारियो ॥

रुद्रसिंहं दृष्ट्वा खड़गसिंहः धनुषः उत्थापितवान्

ਛਾਡਿ ਬਾਨ ਭੁਜ ਬਲ ਸੋ ਦਯੋ ॥
छाडि बान भुज बल सो दयो ॥

तादृशेन बलेन बाणः मुक्तः अभवत्

ਆਵਤ ਸਤ੍ਰ ਮਾਰ ਤਿਹ ਲਯੋ ॥੧੫੭੨॥
आवत सत्र मार तिह लयो ॥१५७२॥

बाणं विसृजत् तावद्बलेन शत्रुः प्रहृते हतः ॥१५७२॥

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਹਿੰਮਤ ਸਿੰਘ ਮਹਾ ਰਿਸ ਸਿਉ ਇਹ ਭੂਪਤਿ ਪੈ ਤਰਵਾਰ ਚਲਾਈ ॥
हिंमत सिंघ महा रिस सिउ इह भूपति पै तरवार चलाई ॥

हिम्मतसिंहः क्रुद्धः खड्गेन राज्ञः उपरि प्रहारं कृतवान्

ਹਾਥ ਸੰਭਾਲ ਕੈ ਢਾਲ ਲਈ ਤਬ ਹੀ ਸੋਊ ਆਵਤ ਹੀ ਸੁ ਬਚਾਈ ॥
हाथ संभाल कै ढाल लई तब ही सोऊ आवत ही सु बचाई ॥

अस्मात् प्रहारात् राजा कवचेन तारितवान्

ਫੂਲਹੁ ਪੈ ਕਰਵਾਰ ਲਗੀ ਚਿਨਗਾਰਿ ਜਗੀ ਉਪਮਾ ਕਬਿ ਗਾਈ ॥
फूलहु पै करवार लगी चिनगारि जगी उपमा कबि गाई ॥

पुष्पेषु (कवचस्य) खड्गः स्थापितः (तस्मात् च) मशालाः आगताः (यस्य) उपमा कविना एवं गाय्यते।

ਬਾਸਵ ਪੈ ਸਿਵ ਕੋਪ ਕੀਓ ਮਾਨੋ ਤੀਸਰੇ ਨੈਨ ਕੀ ਜ੍ਵਾਲ ਦਿਖਾਈ ॥੧੫੭੩॥
बासव पै सिव कोप कीओ मानो तीसरे नैन की ज्वाल दिखाई ॥१५७३॥

खड्गः कवचस्य उदग्रभागं प्रहृत्य स्फुलिङ्गाः शिवेन इन्द्राय दर्शितं तृतीयनेत्राग्निः इव निर्गताः।1573।

ਪੁਨਿ ਹਿੰਮਤ ਸਿੰਘ ਮਹਾਬਲੁ ਕੈ ਇਹ ਭੂਪ ਕੇ ਊਪਰਿ ਘਾਉ ਕੀਓ ॥
पुनि हिंमत सिंघ महाबलु कै इह भूप के ऊपरि घाउ कीओ ॥

अथ हिम्मतसिंहः पुनरपि पराक्रमेण राज्ञः प्रहारं कृतवान्

ਕਰਿ ਵਾਰ ਫਿਰਿਓ ਅਪੁਨੇ ਦਲੁ ਕੋ ਨ੍ਰਿਪ ਤਉ ਲਲਕਾਰਿ ਹਕਾਰ ਲੀਓ ॥
करि वार फिरिओ अपुने दलु को न्रिप तउ ललकारि हकार लीओ ॥

यदा सः प्रहारं कृत्वा स्वसैन्यं प्रति गतवान् तदा राजा तं तस्मिन् एव काले आह्वानं कृत्वा तस्य शिरसि खड्गस्य प्रहारं कृतवान्

ਸਿਰ ਮਾਝ ਕ੍ਰਿਪਾਨ ਕੀ ਤਾਨ ਦਈ ਬਿਬਿ ਖੰਡ ਹੁਇ ਭੂਮਿ ਗਿਰਿਓ ਨ ਜੀਓ ॥
सिर माझ क्रिपान की तान दई बिबि खंड हुइ भूमि गिरिओ न जीओ ॥

सः पृथिव्यां निष्प्राणः पतितः

ਸਿਰਿ ਤੇਗ ਬਹੀ ਚਪਲਾ ਸੀ ਮਨੋ ਅਧ ਬੀਚ ਤੇ ਭੂਧਰ ਚੀਰਿ ਦੀਓ ॥੧੫੭੪॥
सिरि तेग बही चपला सी मनो अध बीच ते भूधर चीरि दीओ ॥१५७४॥

विघ्नस्तस्य शिरसि विघ्नं विघ्नं द्वे हल्वो विभज्य च ॥१५७४॥

ਹਿੰਮਤ ਸਿੰਘ ਹਨਿਓ ਜਬ ਹੀ ਤਬ ਹੀ ਸਬ ਹੀ ਭਟ ਕੋਪ ਭਰੇ ॥
हिंमत सिंघ हनिओ जब ही तब ही सब ही भट कोप भरे ॥

यदा हिम्मतसिंहः मारितः तदा सर्वे योद्धाः अतीव क्रुद्धाः अभवन्

ਮਹਾ ਰੁਦ੍ਰ ਤੇ ਆਦਿਕ ਬੀਰ ਜਿਤੇ ਇਹ ਪੈ ਇਕ ਬਾਰ ਹੀ ਟੂਟਿ ਪਰੇ ॥
महा रुद्र ते आदिक बीर जिते इह पै इक बार ही टूटि परे ॥

महारुद्रादिसहिताः सर्वे महाबलाः सर्वे मिलित्वा राज्ञः उपरि पतितवन्तः।

ਧਨੁ ਬਾਨ ਕ੍ਰਿਪਾਨ ਗਦਾ ਬਰਛੀਨ ਕੇ ਸ੍ਯਾਮ ਭਨੈ ਬਹੁ ਵਾਰ ਕਰੇ ॥
धनु बान क्रिपान गदा बरछीन के स्याम भनै बहु वार करे ॥

धनुर्बाणखड्गगदाशूलैः च राजानं बहुप्रहारं कृतवन्तः

ਨ੍ਰਿਪ ਘਾਇ ਬਚਾਇ ਸਭੈ ਤਿਨ ਕੇ ਇਹ ਪਉਰਖ ਦੇਖ ਕੈ ਸਤ੍ਰ ਡਰੇ ॥੧੫੭੫॥
न्रिप घाइ बचाइ सभै तिन के इह पउरख देख कै सत्र डरे ॥१५७५॥

तेषां प्रहारादात्मानं त्राणं राजा वीर्यं दृष्ट्वा सर्वे शत्रवः भयभीताः अभवन्।1575।

ਰੁਦ੍ਰ ਤੇ ਆਦਿ ਜਿਤੇ ਗਨ ਦੇਵ ਤਿਤੇ ਮਿਲ ਕੈ ਨ੍ਰਿਪ ਊਪਰਿ ਧਾਏ ॥
रुद्र ते आदि जिते गन देव तिते मिल कै न्रिप ऊपरि धाए ॥

सर्वे गणाः रुद्रादयः सर्वे मिलित्वा राज्ञः उपरि पतिताः

ਤੇ ਸਬ ਆਵਤ ਦੇਖਿ ਬਲੀ ਧਨੁ ਤਾਨਿ ਹਕਾਰ ਕੈ ਬਾਨ ਲਗਾਏ ॥
ते सब आवत देखि बली धनु तानि हकार कै बान लगाए ॥

आगतान् सर्वान् दृष्ट्वा महायोद्धा तान् आक्षेप्य बाणान् विसृजत् |

ਏਕ ਗਿਰੇ ਤਹ ਘਾਇਲ ਹੁਇ ਇਕ ਤ੍ਰਾਸ ਭਰੇ ਤਜਿ ਜੁਧੁ ਪਰਾਏ ॥
एक गिरे तह घाइल हुइ इक त्रास भरे तजि जुधु पराए ॥

तत्र क्षताः केचन पतिताः केचन भीताः पलायिताः

ਏਕ ਲਰੈ ਨ ਡਰੈ ਬਲਵਾਨ ਨਿਦਾਨ ਸੋਊ ਨ੍ਰਿਪ ਮਾਰਿ ਗਿਰਾਏ ॥੧੫੭੬॥
एक लरै न डरै बलवान निदान सोऊ न्रिप मारि गिराए ॥१५७६॥

केचिद् अभयेन राज्ञा सह युद्धं कृत्वा सर्वान् हतान् ॥१५७६॥

ਸਿਵ ਕੇ ਦਸ ਸੈ ਗਨ ਜੀਤ ਲਏ ਰਿਸ ਸੋ ਪੁਨਿ ਲਛਕ ਜਛ ਸੰਘਾਰੇ ॥
सिव के दस सै गन जीत लए रिस सो पुनि लछक जछ संघारे ॥

शिवस्य दशशतगणं जित्वा राजा यक्षं लक्षं जघान |

ਰਾਛਸ ਤੇਈਸ ਲਾਖ ਹਨੇ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਜਮ ਧਾਮ ਸਿਧਾਰੇ ॥
राछस तेईस लाख हने कबि स्याम भनै जम धाम सिधारे ॥

त्रयोविंशतिलक्षं जघान यमपदं प्राप्तान् |

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਕੀਓ ਬਿਰਥੀ ਬਹੁ ਦਾਰੁਕ ਕੇ ਤਨਿ ਘਾਉ ਪ੍ਰਹਾਰੇ ॥
स्री ब्रिजनाथ कीओ बिरथी बहु दारुक के तनि घाउ प्रहारे ॥

श्रीकृष्णं रथं हृत्वा दारुकं च क्षतम् |

ਦ੍ਵਾਦਸ ਸੂਰ ਨਿਹਾਰਿ ਨਿਸੇਸ ਧਨੇਸ ਜਲੇਸ ਪਸ੍ਵੇਸ ਪਧਾਰੇ ॥੧੫੭੭॥
द्वादस सूर निहारि निसेस धनेस जलेस पस्वेस पधारे ॥१५७७॥

दृष्ट्वा द्वादश सूर्यचन्द्रकुबेरवरुणपशुपत्नाथः पलायितौ।१५७७।

ਬਹੁਰੋ ਅਯੁਤ ਗਜ ਮਾਰਤ ਭਯੋ ਪੁਨਿ ਤੀਸ ਹਜਾਰ ਰਥੀ ਰਿਸਿ ਘਾਯੋ ॥
बहुरो अयुत गज मारत भयो पुनि तीस हजार रथी रिसि घायो ॥

अथ राज्ञा बहून् अश्वान् गजान् त्रिंशत् सहस्रान् च रथान्

ਛਤੀਸ ਲਾਖ ਸੁ ਪਤ੍ਰਯ ਹਨੇ ਦਸ ਲਾਖ ਸ੍ਵਾਰਨ ਮਾਰਿ ਗਿਰਾਯੋ ॥
छतीस लाख सु पत्रय हने दस लाख स्वारन मारि गिरायो ॥

षट्त्रिंशत्लक्षसैनिकान् पदातिभिः दशलक्षान् अश्ववाहनान् च हतः |

ਭੂਪਤਿ ਲਛ ਹਨੇ ਬਹੁਰੋ ਦਲ ਜਛ ਪ੍ਰਤਛਹਿ ਮਾਰਿ ਭਜਾਯੋ ॥
भूपति लछ हने बहुरो दल जछ प्रतछहि मारि भजायो ॥

लक्षं नृपान् हत्वा यक्षसैन्यं पलायनं कृतवान्

ਦ੍ਵਾਦਸ ਸੂਰਨ ਗਿਆਰਹ ਰੁਦ੍ਰਨ ਕੇ ਦਲ ਕਉ ਹਨਿ ਕੈ ਪੁਨਿ ਧਾਯੋ ॥੧੫੭੮॥
द्वादस सूरन गिआरह रुद्रन के दल कउ हनि कै पुनि धायो ॥१५७८॥

द्वादशसूर्यान् एकादश रुद्रान् हत्वा राजा शत्रुसैन्यपतत् ॥१५७८॥