अतिपवित्तरसिंहः श्रीसिंहः च सहितान् पञ्च योद्धान् सर्वान् राजा मारितवान्।१५६६।
दोहरा
भाग्यसिंहः फौजसिंहः च एतौ योद्धौ महता क्रोधेन चितौ आगच्छन्तौ आस्ताम् ।
फतेहसिंहः फौजसिंहः च क्रोधेन अग्रे गतवन्तौ, ते अपि राज्ञा आव्हानं कृत्वा मारितौ।१५६७।
अरिल्
भीमसिंहः भुजसिंहः च बहु क्रोधं उत्थापितवन्तौ
भीमसिंहः, भुजसिंहः, महासिंहः, मानसिंहः, मदनसिंहः च सर्वे क्रोधेन राज्ञः उपरि पतिताः
अधिकाः (बहुः) महान् योद्धाः कवचधारिणः आगताः।
अन्ये महायोद्धा अपि शस्त्राणि गृहीत्वा अग्रे आगतवन्तः, परन्तु राजा तान् सर्वान् क्षणमात्रेण हतः।१५६८।
सोर्था
यस्य नाम बिकटसिंहः कृष्णस्य च कठोरः योद्धा,
कृष्णस्य अन्यः महान् योद्धा विकटसिंहः आसीत्, सः स्वेश्वरस्य कर्तव्येन बद्धः राजानः उपरि पतितः।1569।
दोहरा
विकटसिंहस्य आगमनं दृष्ट्वा राजा धनुः प्रसार्य शत्रुवक्षसि बाणं प्रक्षिप्तवान्
बाणेन आहतः विकटसिंहः अन्तिमं निःश्वासं गृहीतवान्।१५७०।
सोर्था
श्रीकृष्णस्य पार्श्वे रुद्रसिंहः नाम योद्धा स्थितः आसीत् ।
कृष्णस्य समीपे अन्यः रुद्रसिंहः नाम योद्धा स्थितः आसीत्, सः महान् योद्धा अपि राज्ञः पुरतः प्राप्तवान्।१५७१।
चौपाई
खड़गसिंहः तदा धनुषं गृहीतवान्
रुद्रसिंहं दृष्ट्वा खड़गसिंहः धनुषः उत्थापितवान्
तादृशेन बलेन बाणः मुक्तः अभवत्
बाणं विसृजत् तावद्बलेन शत्रुः प्रहृते हतः ॥१५७२॥
स्वय्या
हिम्मतसिंहः क्रुद्धः खड्गेन राज्ञः उपरि प्रहारं कृतवान्
अस्मात् प्रहारात् राजा कवचेन तारितवान्
पुष्पेषु (कवचस्य) खड्गः स्थापितः (तस्मात् च) मशालाः आगताः (यस्य) उपमा कविना एवं गाय्यते।
खड्गः कवचस्य उदग्रभागं प्रहृत्य स्फुलिङ्गाः शिवेन इन्द्राय दर्शितं तृतीयनेत्राग्निः इव निर्गताः।1573।
अथ हिम्मतसिंहः पुनरपि पराक्रमेण राज्ञः प्रहारं कृतवान्
यदा सः प्रहारं कृत्वा स्वसैन्यं प्रति गतवान् तदा राजा तं तस्मिन् एव काले आह्वानं कृत्वा तस्य शिरसि खड्गस्य प्रहारं कृतवान्
सः पृथिव्यां निष्प्राणः पतितः
विघ्नस्तस्य शिरसि विघ्नं विघ्नं द्वे हल्वो विभज्य च ॥१५७४॥
यदा हिम्मतसिंहः मारितः तदा सर्वे योद्धाः अतीव क्रुद्धाः अभवन्
महारुद्रादिसहिताः सर्वे महाबलाः सर्वे मिलित्वा राज्ञः उपरि पतितवन्तः।
धनुर्बाणखड्गगदाशूलैः च राजानं बहुप्रहारं कृतवन्तः
तेषां प्रहारादात्मानं त्राणं राजा वीर्यं दृष्ट्वा सर्वे शत्रवः भयभीताः अभवन्।1575।
सर्वे गणाः रुद्रादयः सर्वे मिलित्वा राज्ञः उपरि पतिताः
आगतान् सर्वान् दृष्ट्वा महायोद्धा तान् आक्षेप्य बाणान् विसृजत् |
तत्र क्षताः केचन पतिताः केचन भीताः पलायिताः
केचिद् अभयेन राज्ञा सह युद्धं कृत्वा सर्वान् हतान् ॥१५७६॥
शिवस्य दशशतगणं जित्वा राजा यक्षं लक्षं जघान |
त्रयोविंशतिलक्षं जघान यमपदं प्राप्तान् |
श्रीकृष्णं रथं हृत्वा दारुकं च क्षतम् |
दृष्ट्वा द्वादश सूर्यचन्द्रकुबेरवरुणपशुपत्नाथः पलायितौ।१५७७।
अथ राज्ञा बहून् अश्वान् गजान् त्रिंशत् सहस्रान् च रथान्
षट्त्रिंशत्लक्षसैनिकान् पदातिभिः दशलक्षान् अश्ववाहनान् च हतः |
लक्षं नृपान् हत्वा यक्षसैन्यं पलायनं कृतवान्
द्वादशसूर्यान् एकादश रुद्रान् हत्वा राजा शत्रुसैन्यपतत् ॥१५७८॥