श्री दसम् ग्रन्थः

पुटः - 1039


ਹੋ ਭਾਤਿ ਭਾਤਿ ਬਾਦਿਤ੍ਰ ਅਨੇਕ ਬਜਾਇ ਕੈ ॥੨੧॥
हो भाति भाति बादित्र अनेक बजाइ कै ॥२१॥

अनेकविधघण्टां च वादयित्वा विवाहं (समीचीनतया) अकरोत्। २१.

ਧਰਿ ਪੁਹਕਰਿ ਕੋ ਰੂਪ ਤਹਾ ਕਲਿਜੁਗ ਗਯੋ ॥
धरि पुहकरि को रूप तहा कलिजुग गयो ॥

कलियुग (नलस्य भ्राता) पुहकारी (पुष्कर) रूपेण तत्र गतः।

ਜਬ ਤਾ ਕੌ ਨਲ ਬ੍ਯਾਹਿ ਸਦਨ ਲ੍ਯਾਵਤ ਭਯੋ ॥
जब ता कौ नल ब्याहि सदन ल्यावत भयो ॥

यदा सः दमवन्तीं विवाह्य गृहम् आनयत्।

ਖੇਲਿ ਜੂਪ ਬਹੁ ਭਾਤਿਨ ਤਾਹਿ ਹਰਾਇਯੋ ॥
खेलि जूप बहु भातिन ताहि हराइयो ॥

सः नानाविधरूपेण द्यूतं ('जूप') क्रीडन् नलं पराजितवान्

ਹੋ ਰਾਜ ਪਾਟ ਨਲ ਬਨ ਕੌ ਜੀਤਿ ਪਠਾਇਯੋ ॥੨੨॥
हो राज पाट नल बन कौ जीति पठाइयो ॥२२॥

सर्वं च राज्यं सिंहासनं च जित्वा नलं बाणं प्रेषितवान्। २२.

ਰਾਜ ਪਾਟ ਨਲ ਜਬ ਇਹ ਭਾਤਿ ਹਰਾਇਯੋ ॥
राज पाट नल जब इह भाति हराइयो ॥

एवं यदा नलराज-साजः पराजितः अभवत्, तदा

ਬਨ ਮੈ ਅਤਿ ਦੁਖੁ ਪਾਇ ਅਜੁਧਿਆ ਆਇਯੋ ॥
बन मै अति दुखु पाइ अजुधिआ आइयो ॥

अतः सः हृदये बहु पीडां प्राप्य अयोध्याम् आगतः।

ਬਿਛਰੇ ਪਤਿ ਕੇ ਭੀਮਸੁਤਾ ਬਿਰਹਿਨ ਭਈ ॥
बिछरे पति के भीमसुता बिरहिन भई ॥

भर्तुः विरहात् परं दमवन्ती निराश्रया बभूव

ਜੋ ਜਿਹ ਮਾਰਗ ਗੇ ਨਾਥ ਤਿਸੀ ਮਾਰਗ ਗਈ ॥੨੩॥
जो जिह मारग गे नाथ तिसी मारग गई ॥२३॥

यस्मिन् च मार्गे पतिः गतः, तस्मिन् एव मार्गे सा पतिता। 23.

ਭੀਮ ਸੁਤਾ ਬਿਨ ਨਾਥ ਅਧਿਕ ਦੁਖ ਪਾਇਯੋ ॥
भीम सुता बिन नाथ अधिक दुख पाइयो ॥

दमवन्ती अपि पतिं विना बहु दुःखं प्राप्नोत् ।

ਕਹ ਲਗਿ ਕਰੌ ਬਖ੍ਯਾਨ ਨ ਜਾਤ ਬਤਾਇਯੋ ॥
कह लगि करौ बख्यान न जात बताइयो ॥

कियत् अपि वर्णयामि (तत् पीडा) न वर्णयितुं शक्यते।

ਨਲ ਰਾਜ ਕੇ ਬਿਰਹਿ ਬਾਲ ਬਿਰਹਿਨਿ ਭਈ ॥
नल राज के बिरहि बाल बिरहिनि भई ॥

नलराजस्य मृत्युः बिरहोन्नगरे अभवत्

ਹੋ ਸਹਰਿ ਚੰਦੇਰੀ ਮਾਝ ਵਹੈ ਆਵਤ ਭਈ ॥੨੪॥
हो सहरि चंदेरी माझ वहै आवत भई ॥२४॥

सा महिला चण्डेरीनगरम् आगता। २४.

ਭੀਮਸੈਨ ਤਿਨ ਹਿਤ ਜਨ ਬਹੁ ਪਠਵਤ ਭਏ ॥
भीमसैन तिन हित जन बहु पठवत भए ॥

भीमसेन् तं (अन्वेषणाय) बहूनि पुरुषान् प्रेषितवान्।

ਦਮਵੰਤੀ ਕਹ ਖੋਜਿ ਬਹੁਰਿ ਗ੍ਰਿਹ ਲੈ ਗਏ ॥
दमवंती कह खोजि बहुरि ग्रिह लै गए ॥

(ते) दमवन्तीं प्राप्य गृहं नीतवन्तः।

ਵਹੈ ਜੁ ਇਹ ਲੈ ਗਯੋ ਦਿਜ ਬਹੁਰਿ ਪਠਾਇਯੋ ॥
वहै जु इह लै गयो दिज बहुरि पठाइयो ॥

ये ब्राह्मणाः प्राप्ताः (दमवन्तिः) ते पुनः प्रेषिताः (नलं अन्वेष्टुं)।

ਹੋ ਖੋਜਤ ਖੋਜਤ ਦੇਸ ਅਜੁਧ੍ਰਯਾ ਆਇਯੋ ॥੨੫॥
हो खोजत खोजत देस अजुध्रया आइयो ॥२५॥

अयोध्यां च अन्वेषमाणाः। 25.

ਹੇਰਿ ਹੇਰਿ ਬਹੁ ਲੋਗ ਸੁ ਯਾਹਿ ਨਿਹਾਰਿਯੋ ॥
हेरि हेरि बहु लोग सु याहि निहारियो ॥

अनेकान् जनान् दृष्ट्वा सः (नलः) तं अवलोकितवान्

ਦਮਵੰਤੀ ਕੋ ਮੁਖ ਤੇ ਨਾਮ ਉਚਾਰਿਯੋ ॥
दमवंती को मुख ते नाम उचारियो ॥

दमवन्ती इति च नाम उक्तवान्।

ਕੁਸਲ ਤਾਹਿ ਇਹ ਪੂਛਿਯੋ ਨੈਨਨ ਨੀਰ ਭਰਿ ॥
कुसल ताहि इह पूछियो नैनन नीर भरि ॥

सः नेत्रे जलेन पूरयित्वा तस्याः (दमवन्त्याः) सुखं याचितवान्।

ਹੋ ਤਬ ਦਿਜ ਗਯੋ ਪਛਾਨਿ ਇਹੈ ਨਲ ਨ੍ਰਿਪਤਿ ਬਰ ॥੨੬॥
हो तब दिज गयो पछानि इहै नल न्रिपति बर ॥२६॥

अथ ब्राह्मणाः अवगतवन्तः यत् एषः नलराजः अस्ति। २६.

ਜਾਇ ਤਿਨੈ ਸੁਧਿ ਦਈ ਨ੍ਰਿਪਤਿ ਨਲ ਪਾਇਯੋ ॥
जाइ तिनै सुधि दई न्रिपति नल पाइयो ॥

यदा गत्वा नलराजः प्राप्तः इति सूचितवान् ।

ਤਬ ਦਮਵੰਤੀ ਬਹੁਰਿ ਸੁਯੰਬ੍ਰ ਬਨਾਇਯੋ ॥
तब दमवंती बहुरि सुयंब्र बनाइयो ॥

ततः पुनः दमवन्तिः सुअम्बरस्य व्यवस्थां कृतवान्।

ਸੁਨਿ ਰਾਜਾ ਏ ਬੈਨ ਸਕਲ ਚਲਿ ਤਹ ਗਏ ॥
सुनि राजा ए बैन सकल चलि तह गए ॥

राज्ञः वचनं श्रुत्वा सर्वे तत्र जग्मुः |

ਹੋ ਰਥ ਪੈ ਚੜਿ ਨਲ ਰਾਜ ਤਹਾ ਆਵਤ ਭਏ ॥੨੭॥
हो रथ पै चड़ि नल राज तहा आवत भए ॥२७॥

नलराजोऽपि रथेन तत्र आगतः | 27.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਨ੍ਰਿਪ ਨਲ ਕੌ ਰਥ ਪੈ ਚੜੇ ਸਭ ਜਨ ਗਏ ਪਛਾਨਿ ॥
न्रिप नल कौ रथ पै चड़े सभ जन गए पछानि ॥

सर्वे जनाः नलराजं रथमारुह्य ज्ञातवन्तः |

ਦਮਵੰਤੀ ਪੁਨਿ ਤਿਹ ਬਰਿਯੋ ਇਹ ਚਰਿਤ੍ਰ ਕਹ ਠਾਨਿ ॥੨੮॥
दमवंती पुनि तिह बरियो इह चरित्र कह ठानि ॥२८॥

दमवन्तिः एतत् चरित्रं कृत्वा पुनः विवाहम् अकरोत्। २८.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਲੈ ਤਾ ਕੋ ਰਾਜਾ ਘਰ ਆਏ ॥
लै ता को राजा घर आए ॥

राजा नलः दमवन्ती सह गृहम् आगतः

ਖੇਲਿ ਜੂਪ ਪੁਨਿ ਸਤ੍ਰੁ ਹਰਾਏ ॥
खेलि जूप पुनि सत्रु हराए ॥

ततः च द्यूतेन शत्रून् पराजयेत्।

ਜੀਤਿ ਰਾਜ ਆਪਨੌ ਪੁਨਿ ਲੀਨੋ ॥
जीति राज आपनौ पुनि लीनो ॥

(सः) पुनः स्वराज्यं जित्वा ।

ਭਾਤਿ ਭਾਤਿ ਦੁਹੂੰਅਨ ਸੁਖ ਕੀਨੋ ॥੨੯॥
भाति भाति दुहूंअन सुख कीनो ॥२९॥

उभौ परस्परं सुखं प्राप्तवन्तौ। २९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਮੈ ਜੁ ਕਥਾ ਸੰਛੇਪਤੇ ਯਾ ਕੀ ਕਹੀ ਬਨਾਇ ॥
मै जु कथा संछेपते या की कही बनाइ ॥

तस्य कथा मया संक्षेपेण कथिता।

ਯਾ ਤੇ ਕਿਯ ਬਿਸਥਾਰ ਨਹਿ ਮਤਿ ਪੁਸਤਕ ਬਢ ਜਾਇ ॥੩੦॥
या ते किय बिसथार नहि मति पुसतक बढ जाइ ॥३०॥

अत एव पुस्तकस्य विस्तारः न कृतः । ३०.

ਦਮਵੰਤੀ ਇਹ ਚਰਿਤ ਸੋ ਪੁਨਿ ਪਤਿ ਬਰਿਯੋ ਬਨਾਇ ॥
दमवंती इह चरित सो पुनि पति बरियो बनाइ ॥

दमवन्ती इत्यनेन एतत् पात्रं कृत्वा ततः विवाहः (राजा नल इत्यनेन सह) अभवत् ।

ਸਭ ਤੇ ਜਗ ਜੂਆ ਬੁਰੋ ਕੋਊ ਨ ਖੇਲਹੁ ਰਾਇ ॥੩੧॥
सभ ते जग जूआ बुरो कोऊ न खेलहु राइ ॥३१॥

द्यूतं जगति दुष्टतमं न राजा क्रीडितव्यम्। ३१.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਸਤਾਵਨੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੫੭॥੩੧੨੯॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ सतावनो चरित्र समापतम सतु सुभम सतु ॥१५७॥३१२९॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य १५७ अध्यायस्य समापनम्, सर्वं शुभम्। १५७.३१२९ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਚੌੜ ਭਰਥ ਸੰਨ੍ਯਾਸੀ ਰਹੈ ॥
चौड़ भरथ संन्यासी रहै ॥

तत्र चौदभारत इति नामकः सन्यासी निवसति स्म ।

ਰੰਡੀਗਿਰ ਦੁਤਿਯੈ ਜਗ ਕਹੈ ॥
रंडीगिर दुतियै जग कहै ॥

अन्यः जनैः रण्डिगिर् इति उच्यते स्म ।

ਬਾਲਕ ਰਾਮ ਏਕ ਬੈਰਾਗੀ ॥
बालक राम एक बैरागी ॥

तत्र राम इति बालकः आसीत् ।

ਤਿਨ ਸੌ ਰਹੈ ਸਪਰਧਾ ਲਾਗੀ ॥੧॥
तिन सौ रहै सपरधा लागी ॥१॥

सः तान् प्रति कटुः आसीत् । १.

ਏਕ ਦਿਵਸ ਤਿਨ ਪਰੀ ਲਰਾਈ ॥
एक दिवस तिन परी लराई ॥

एकस्मिन् दिने तयोः मध्ये युद्धम् अभवत्

ਕੁਤਕਨ ਸੇਤੀ ਮਾਰਿ ਮਚਾਈ ॥
कुतकन सेती मारि मचाई ॥

यष्टिभिः च ताडितः।

ਕੰਠੀ ਕਹੂੰ ਜਟਨ ਕੇ ਜੂਟੇ ॥
कंठी कहूं जटन के जूटे ॥

केचन कान्तिः अन्ये केचन जटापुञ्जाः (उद्घाटिताः)।

ਖਪਰ ਸੌ ਖਪਰ ਬਹੁ ਫੂਟੇ ॥੨॥
खपर सौ खपर बहु फूटे ॥२॥

कपालाः च अतीव भग्नाः आसन्। २.

ਗਿਰਿ ਗਿਰਿ ਕਹੂੰ ਟੋਪਿਯੈ ਪਰੀ ॥
गिरि गिरि कहूं टोपियै परी ॥

कुत्रचित् टोप्याः पतिताः

ਢੇਰ ਜਟਨ ਹ੍ਵੈ ਗਏ ਉਪਰੀ ॥
ढेर जटन ह्वै गए उपरी ॥

क्वचित् च जातानां उच्चैः राशीः आसन्।

ਲਾਤ ਮੁਸਟ ਕੇ ਕਰੈ ਪ੍ਰਹਾਰਾ ॥
लात मुसट के करै प्रहारा ॥

(परस्परं ताडयन्ति स्म) पादमुष्टिभिः ।

ਜਨ ਕਰਿ ਚੋਟ ਪਰੈ ਘਰਿਯਾਰਾ ॥੩॥
जन करि चोट परै घरियारा ॥३॥

घटिका टिक् टिक् करोति इव अस्ति। ३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸਭ ਕਾਪੈ ਕੁਤਕਾ ਬਜੈ ਪਨਹੀ ਬਹੈ ਅਨੇਕ ॥
सभ कापै कुतका बजै पनही बहै अनेक ॥

यष्टिकाः क्रीडिताः, बहवः जूताः क्रीडिताः च सर्वे कम्पिताः आसन् ।

ਸਭ ਹੀ ਕੇ ਫੂਟੇ ਬਦਨ ਸਾਬਤ ਰਹਿਯੋ ਨ ਏਕ ॥੪॥
सभ ही के फूटे बदन साबत रहियो न एक ॥४॥

सर्वे मुखानि ('बदन') विभक्तानि आसन्, एकमपि न सिद्धम्। ४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਕੰਠਨ ਕੀ ਕੰਠੀ ਬਹੁ ਟੂਟੀ ॥
कंठन की कंठी बहु टूटी ॥

अनेकाः कण्ठाः भग्नाः आसन्।

ਮਾਰੀ ਜਟਾ ਲਾਠਿਯਨ ਛੂਟੀ ॥
मारी जटा लाठियन छूटी ॥

जाताः यष्टिप्रहारेन उद्घाटिताः आसन्।

ਕਿਸੀ ਨਖਨ ਕੇ ਘਾਇ ਬਿਰਾਜੈਂ ॥
किसी नखन के घाइ बिराजैं ॥

तत्र नखव्रणः (मुखे), २.

ਜਨੁ ਕਰਿ ਚੜੇ ਚੰਦ੍ਰਮਾ ਰਾਜੈਂ ॥੫॥
जनु करि चड़े चंद्रमा राजैं ॥५॥

चन्द्रोदितः इव । ५.

ਕੇਸ ਅਕੇਸ ਹੋਤ ਕਹੀ ਭਏ ॥
केस अकेस होत कही भए ॥

अनेकाः प्रकरणाः (जाताः) प्रकरणरहिताः अभवन् ।

ਕਿਤੇ ਹਨੇ ਨਸਿ ਕਿਨ ਮਰ ਗਏ ॥
किते हने नसि किन मर गए ॥

कति मारिताः, कति क्षतिग्रस्ताः (कति च) मृताः।

ਕਾਟਿ ਕਾਟਿ ਦਾਤਨ ਕੋਊ ਖਾਹੀ ॥
काटि काटि दातन कोऊ खाही ॥

बहवः दन्तैः परस्परं छित्त्वा खादन्ति स्म ।

ਐਸੋ ਕਹੂੰ ਜੁਧ ਭਯੋ ਨਾਹੀ ॥੬॥
ऐसो कहूं जुध भयो नाही ॥६॥

एतादृशं युद्धं पूर्वं कदापि न अभवत् । ६.

ਐਸੀ ਮਾਰਿ ਜੂਤਿਯਨ ਪਰੀ ॥
ऐसी मारि जूतियन परी ॥

जूताः एतादृशं हिट् आसीत्

ਜਟਾ ਨ ਕਿਸਹੂੰ ਸੀਸ ਉਬਰੀ ॥
जटा न किसहूं सीस उबरी ॥

कस्यचित् शिरसि न लसति इति।

ਕਿਸੂ ਕੰਠ ਕੰਠੀ ਨਹਿ ਰਹੀ ॥
किसू कंठ कंठी नहि रही ॥

कस्यचित् कण्ठे पिण्डः नासीत् ।

ਬਾਲਕ ਰਾਮ ਪਨ੍ਰਹੀ ਤਬ ਗਹੀ ॥੭॥
बालक राम पन्रही तब गही ॥७॥

तदा बालकरामः जूतां हस्ते गृहीतवान्। ७.

ਏਕ ਸੰਨ੍ਯਾਸੀ ਕੇ ਸਿਰ ਝਾਰੀ ॥
एक संन्यासी के सिर झारी ॥

(सः) एकस्य सन्यासीयाः शिरसि जूताभिः प्रहारं कृतवान्

ਦੂਜੇ ਕੇ ਮੁਖ ਊਪਰ ਮਾਰੀ ॥
दूजे के मुख ऊपर मारी ॥

परं च (तपस्वीम्) मुखं प्रहरति।

ਸ੍ਰੌਨਤ ਬਹਿਯੋ ਬਦਨ ਜਬ ਫੂਟਿਯੋ ॥
स्रौनत बहियो बदन जब फूटियो ॥

यदा मुखं उद्घाटितं तदा रक्तं प्रवहति स्म ।

ਸਾਵਨ ਜਾਨ ਪਨਾਰੋ ਛੂਟਿਯੋ ॥੮॥
सावन जान पनारो छूटियो ॥८॥

सावने (मास) वर्षाजलं प्रवहितम् इव अस्ति।8.