श्री दसम् ग्रन्थः

पुटः - 511


ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਮੁਰਿ ਮਾਰਿ ਮੁਰਾਰਿ ਜਬੈ ਅਸਿ ਸਿਉ ਤਿਹ ਪ੍ਰਾਨ ਤਬੈ ਜਮਲੋਕਿ ਪਠਾਏ ॥
मुरि मारि मुरारि जबै असि सिउ तिह प्रान तबै जमलोकि पठाए ॥

श्रीकृष्णः हत्वा मुरसुरं यमालयं प्रति प्रेषितवान् |

ਬਾਲ ਕਮਾਨ ਕ੍ਰਿਪਾਨਨ ਸੋ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਅਤਿ ਜੁਧ ਮਚਾਏ ॥
बाल कमान क्रिपानन सो कबि स्याम कहै अति जुध मचाए ॥

धनुर्बाणखड्गैश्च घोरं युद्धं चकार च।

ਥੋ ਸੁ ਕੁਟੰਬ ਜਿਤੋ ਤਿਹ ਕੋ ਸੁ ਸੁਨਿਯੋ ਤਿਹ ਯੌ ਮੁਰ ਸ੍ਯਾਮਹਿ ਘਾਏ ॥
थो सु कुटंब जितो तिह को सु सुनियो तिह यौ मुर स्यामहि घाए ॥

यावत् तस्य (मृतस्य राक्षसस्य) कृष्णेन मृतस्य राक्षसस्य वधं श्रुतम्।

ਲੈ ਕੇ ਅਨੀ ਚਤੁਰੰਗ ਘਨੀ ਹਰਿ ਪੈ ਤਿਹ ਕੇ ਸੁਤ ਸਾਤ ਹੀ ਧਾਏ ॥੨੧੨੬॥
लै के अनी चतुरंग घनी हरि पै तिह के सुत सात ही धाए ॥२१२६॥

मुरपरिवारः कृष्णेन हतः इति ज्ञात्वा एतत् श्रुत्वा सप्त मुरपुत्राः चतुर्विधं सैन्यं स्वैः सह गृहीत्वा कृष्णं हन्तुं गतवन्तः।।2126

ਘੇਰਿ ਦਸੋ ਦਿਸ ਤੇ ਹਰਿ ਕੌ ਤਿਹ ਸ੍ਯਾਮ ਭਨੈ ਤਕਿ ਬਾਨ ਪ੍ਰਹਾਰੇ ॥
घेरि दसो दिस ते हरि कौ तिह स्याम भनै तकि बान प्रहारे ॥

दशदिशाभ्यां कृष्णं परिवृत्य बाणवृष्टिम् |

ਏਕ ਗਦਾ ਗਹਿ ਹਾਥਨ ਬੀਚ ਭਿਰੇ ਮਨ ਕੋ ਫੁਨਿ ਤ੍ਰਾਸ ਨਿਵਾਰੇ ॥
एक गदा गहि हाथन बीच भिरे मन को फुनि त्रास निवारे ॥

गदां च हस्ते गृहीत्वा सर्वे कृष्णं निपातितवन्तः

ਸੋ ਸਭ ਆਯੁਧ ਸ੍ਯਾਮ ਸਹਾਰ ਕੈ ਜੋ ਅਪੁਨੇ ਰਿਸਿ ਸਸਤ੍ਰ ਸੰਭਾਰੇ ॥
सो सभ आयुध स्याम सहार कै जो अपुने रिसि ससत्र संभारे ॥

तेभ्यः सर्वेभ्यः शस्त्राणि (तस्य प्रहारस्य) सहित्वा क्रुद्धः सन् आयुधानि गृहीतवान्।

ਸੂਰ ਨ ਕਾਹੂੰ ਕੋ ਛੋਰਤ ਭਯੋ ਸਭ ਹੀ ਪੁਰਜੇ ਪੁਰਜੇ ਕਰਿ ਡਾਰੇ ॥੨੧੨੭॥
सूर न काहूं को छोरत भयो सभ ही पुरजे पुरजे करि डारे ॥२१२७॥

तेषां शस्त्रप्रहारं सहन् यदा कृष्णः क्रोधेन स्वशस्त्राणि उत्थापयति स्म, तदा योद्धा इति नाम्ना कञ्चित् गन्तुं त्यक्त्वा सर्वान् खण्डान् कृतवान्।२१२७।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸੈਨ ਨਿਹਾਰਿ ਹਨੀ ਅਗਨੀ ਸੁਨਿ ਸਾਤੋ ਊ ਭ੍ਰਾਤਰ ਕ੍ਰੋਧਿ ਭਰੇ ॥
सैन निहारि हनी अगनी सुनि सातो ऊ भ्रातर क्रोधि भरे ॥

असंख्यं सैन्यं हतं दृष्ट्वा (एतत् वार्तं श्रुत्वा) सप्त भ्रातरः क्रोधपूर्णाः अभवन्।

ਘਨਿ ਸ੍ਯਾਮ ਜੂ ਪੈ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਸਭ ਸਸਤ੍ਰਨ ਲੈ ਕਿਲਕਾਰਿ ਪਰੇ ॥
घनि स्याम जू पै कबि स्याम भनै सभ ससत्रन लै किलकारि परे ॥

स्वसैन्यस्य विनाशं दृष्ट्वा सप्तभ्रातरः क्रुद्धाः भूत्वा शस्त्राणि आदाय कृष्णं आह्वानं कुर्वन्तः तस्य उपरि पतितवन्तः

ਚਹੂੰ ਓਰ ਤੇ ਘੇਰਤ ਭੇ ਹਰਿ ਕੋ ਅਪਨੇ ਮਨ ਮੈ ਨ ਰਤੀ ਕੁ ਡਰੇ ॥
चहूं ओर ते घेरत भे हरि को अपने मन मै न रती कु डरे ॥

चतुर्भ्यः श्रीकृष्णं परितः कृत्वा (तथा कुर्वन्) तस्य मनसि किञ्चित् भी भयं नासीत्।

ਤਬ ਲਉ ਜਬ ਲਉ ਜਦੁਬੀਰ ਸਰਾਸਨ ਲੈ ਨਹੀ ਖੰਡਨ ਖੰਡ ਕਰੇ ॥੨੧੨੮॥
तब लउ जब लउ जदुबीर सरासन लै नही खंडन खंड करे ॥२१२८॥

चतुर्भ्यः कृष्णं निर्भयं परिवृत्य यावत् कृष्णः धनुः हस्ते गृहीत्वा सर्वान् खण्डान् कृतवान् तावत् यावत् युद्धं कृतवन्तः।2128।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਤਬ ਕਰਿ ਸਾਰਿੰਗ ਸ੍ਯਾਮ ਲੈ ਅਤਿ ਚਿਤਿ ਕ੍ਰੋਧ ਬਢਾਇ ॥
तब करि सारिंग स्याम लै अति चिति क्रोध बढाइ ॥

तदा श्रीकृष्णः मनसि अतीव क्रुद्धः सन् सारङ्गं (धनुषं) हस्ते धारितवान्।

ਪੀਟਿ ਸਤ੍ਰ ਭਯਨ ਸਹਿਤ ਜਮਪੁਰਿ ਦਯੋ ਪਠਾਇ ॥੨੧੨੯॥
पीटि सत्र भयन सहित जमपुरि दयो पठाइ ॥२१२९॥

ततः कृष्णः परमक्रोधः धनुषः हस्ते गृहीत्वा सर्वभ्रातृभिः सह शत्रून् यमालयं प्रति प्रेषितवान्।।2129।।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਭੂਅ ਬਾਲਕ ਤੋ ਇਹ ਭਾਤਿ ਸੁਨਿਯੋ ਮੁਰ ਬੀਰ ਸੁਪੁਤ੍ਰ ਮੁਰਾਰਿ ਖਪਾਯੋ ॥
भूअ बालक तो इह भाति सुनियो मुर बीर सुपुत्र मुरारि खपायो ॥

एवं श्रुत्वा पृथिवीसुतः मुरपुत्रान् कृष्णेन हतान्।

ਅਉਰ ਜਿਤੋ ਦਲ ਗਯੋ ਤਿਨ ਸੋ ਸੁ ਸੋਊ ਛਿਨ ਮੈ ਜਮ ਲੋਕ ਪਠਾਯੋ ॥
अउर जितो दल गयो तिन सो सु सोऊ छिन मै जम लोक पठायो ॥

यदा भूमिसुरः ज्ञातवान् यत् कृष्णेन मुरदानवं हतं सर्वसैन्यं च क्षणात् ।

ਯਾ ਸੰਗਿ ਜੂਝ ਕੀ ਲਾਇਕ ਹਉ ਹੀ ਹੌਂ ਯੌ ਕਹਿ ਕੈ ਚਿਤਿ ਕ੍ਰੋਧ ਬਢਾਯੋ ॥
या संगि जूझ की लाइक हउ ही हौं यौ कहि कै चिति क्रोध बढायो ॥

अहमेव तेन सह युध्यमानोऽस्मि इति उक्त्वा (सः) चिते क्रोधं वर्धितवान्।

ਸੈਨ ਬੁਲਾਇ ਸਭੈ ਅਪੁਨੀ ਜਦੁਬੀਰ ਸੋ ਕਾਰਨ ਜੁਧ ਕੋ ਧਾਯੋ ॥੨੧੩੦॥
सैन बुलाइ सभै अपुनी जदुबीर सो कारन जुध को धायो ॥२१३०॥

ततः कृष्णं वीरं योद्धा इति चिन्तयित्वा मनसि क्रुद्धः सन् कृष्णेन सह युद्धाय अग्रे गतः।2130।

ਜਬ ਭੂਮਿ ਕੋ ਬਾਰਕ ਜੁਧ ਕੇ ਕਾਜ ਚੜਿਯੋ ਤਬ ਕਉਚ ਸੁ ਸੂਰਨ ਸਾਜੇ ॥
जब भूमि को बारक जुध के काज चड़ियो तब कउच सु सूरन साजे ॥

आक्रमणं कुर्वन् भूमासुरः योद्धा इव गर्जितुं आरब्धवान् |

ਆਯੁਧ ਅਉਰ ਸੰਭਾਰ ਸਭੈ ਅਰਿ ਘੇਰਿ ਲਯੋ ਬ੍ਰਿਜ ਨਾਇਕ ਗਾਜੇ ॥
आयुध अउर संभार सभै अरि घेरि लयो ब्रिज नाइक गाजे ॥

उत्थाप्य शस्त्राणि कृष्णं शत्रुं परिवृत्य |

ਮਾਨਹੁ ਕਾਲ ਪ੍ਰਲੈ ਦਿਨ ਕੋ ਪ੍ਰਗਟਿਯੋ ਘਨ ਹੀ ਇਹ ਭਾਤਿ ਬਿਰਾਜੇ ॥
मानहु काल प्रलै दिन को प्रगटियो घन ही इह भाति बिराजे ॥

(प्रतीयते) जलप्रलयकालस्य दिवसविकल्पाः प्रादुर्भूताः एवं स्थिताः इव।

ਮਾਨਹੁ ਅੰਤਕ ਕੇ ਪੁਰ ਮੈ ਭਟਵਾ ਨਹਿ ਬਾਜਤ ਹੈ ਜਨੁ ਬਾਜੇ ॥੨੧੩੧॥
मानहु अंतक के पुर मै भटवा नहि बाजत है जनु बाजे ॥२१३१॥

प्रलयमेघ इव यमप्रदेशे वाद्ययन्त्राणि वाद्यमानानि इव गर्जन् आसीत्।२१३१।

ਅਰਿ ਸੈਨ ਜਬੈ ਘਨ ਜਿਉ ਉਮਡਿਓ ਪੁਨਿ ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਚਿਤੈ ਚਿਤਿ ਜਾਨਿਯੋ ॥
अरि सैन जबै घन जिउ उमडिओ पुनि स्री ब्रिजनाथ चितै चिति जानियो ॥

यदा शत्रुसेना विकल्परूपेण आगता। (तथा तर्हि) कृष्णः मनसि अवगच्छत्

ਅਉਰ ਭੂਮਾਸੁਰ ਭੂਮ ਕੋ ਬਾਰਕ ਭੂਪਤਿ ਹੈ ਇਨ ਕਉ ਪਹਿਚਾਨਿਯੋ ॥
अउर भूमासुर भूम को बारक भूपति है इन कउ पहिचानियो ॥

यदा शत्रुसैन्यं मेघवत् प्रवहति स्म तदा कृष्णः मनसि चिन्तयित्वा भूमसुरं पृथिवीपुत्रं परिचिनात्

ਮਾਨਹੁ ਅੰਤ ਸਮੈ ਨਿਧਿ ਨੀਰ ਹੀ ਹੈ ਉਮਡਿਯੋ ਕਬਿ ਸ੍ਯਾਮ ਬਖਾਨਿਯੋ ॥
मानहु अंत समै निधि नीर ही है उमडियो कबि स्याम बखानियो ॥

श्याम कविः कथयति, (इति भाति) अन्ते समुद्रस्य हृदयं प्रफुल्लितम् इव।

ਸ੍ਯਾਮ ਜੂ ਹੇਰਿ ਤਿਨੇ ਅਪਨੇ ਚਿਤ ਭੀਤਰ ਨੈਕੁ ਨਹੀ ਡਰੁ ਮਾਨਿਯੋ ॥੨੧੩੨॥
स्याम जू हेरि तिने अपने चित भीतर नैकु नही डरु मानियो ॥२१३२॥

प्रलयकाले समुद्रः प्रवहति इति भासते स्म, परन्तु कृष्णः भूमासुरं दृष्ट्वा किञ्चित् अपि न भयम् अनुभवति स्म।2132।

ਅਰਿ ਪੁੰਜ ਗਇੰਦਨ ਮੈ ਧਨੁ ਤਾਹਿ ਲਸੈ ਸਭ ਹੀ ਜਿਹ ਲੋਕ ਫਟਾ ॥
अरि पुंज गइंदन मै धनु ताहि लसै सभ ही जिह लोक फटा ॥

शत्रुसेनायाः गजसङ्ग्रहेषु कृष्णः इन्द्रधनुः इव भव्यः आसीत्

ਬਕ ਕੋ ਜਿਨਿ ਕੋਪ ਬਿਨਾਸ ਕੀਆ ਮੁਰ ਕੋ ਛਿਨ ਮੈ ਜਿਹ ਮੁੰਡ ਕਟਾ ॥
बक को जिनि कोप बिनास कीआ मुर को छिन मै जिह मुंड कटा ॥

कृष्णा अपि बकासुरं नाशयित्वा मुरस्य शिरः क्षणमात्रेण च्छिन्नवान् आसीत् ।

ਮਦ ਮਤਿ ਕਰੀ ਦਲ ਆਵਤ ਯੌ ਜਿਮ ਜੋਰ ਕੈ ਆਵਤ ਮੇਘ ਘਟਾ ॥
मद मति करी दल आवत यौ जिम जोर कै आवत मेघ घटा ॥

मत्तगजसमूहः परिवर्तनपुञ्जं गृहीत्वा आगच्छन् इव आगच्छति स्म ।

ਤਿਨ ਮੈ ਧਨੁ ਸ੍ਯਾਮ ਕੀ ਯੌ ਚਮਕੈ ਜਿਮ ਅਭ੍ਰਨ ਭੀਤਰ ਬਿਜੁ ਛਟਾ ॥੨੧੩੩॥
तिन मै धनु स्याम की यौ चमकै जिम अभ्रन भीतर बिजु छटा ॥२१३३॥

अग्रतः गजसमूहः मेघवत् द्रुतं गच्छति स्म, तान् wihting कृष्णधनुः मेघानां मध्ये विद्युत् इव प्रकाशते स्म।2133।

ਬਹੁ ਚਕ੍ਰ ਕੇ ਸੰਗ ਹਨੇ ਭਟਵਾ ਬਹੁਤੇ ਪ੍ਰਭ ਧਾਇ ਚਪੇਟਨ ਮਾਰੇ ॥
बहु चक्र के संग हने भटवा बहुते प्रभ धाइ चपेटन मारे ॥

सः चक्रेण बहून् योद्धान् हत्वा प्रत्यक्षप्रहारैः

ਏਕ ਗਦਾ ਹੀ ਸੋ ਧਾਇ ਹਨੇ ਗਿਰ ਭੂਮਿ ਪਰੇ ਬਹੁਰੇ ਨ ਸੰਭਾਰੇ ॥
एक गदा ही सो धाइ हने गिर भूमि परे बहुरे न संभारे ॥

गदाना हता बहवो भूमौ क्षिप्ताः पुनः संयमं न शक्तवन्तः

ਏਕ ਕਟੇ ਕਰਵਾਰਿਨ ਸੋ ਅਧ ਬੀਚ ਤੇ ਹੋਏ ਪਰੇ ਭਟ ਨਿਆਰੇ ॥
एक कटे करवारिन सो अध बीच ते होए परे भट निआरे ॥

एकाः खड्गैः छिन्नाः, अर्धभागे विकीर्णाः, अर्धभागे छिन्नाः शयिताः सन्ति।

ਮਾਨੋ ਤਖਾਨਨ ਕਾਨਨ ਮੈ ਕਟਿ ਕੈ ਕਰਵਤ੍ਰਨ ਸੋ ਦ੍ਰੁਮ ਡਾਰੇ ॥੨੧੩੪॥
मानो तखानन कानन मै कटि कै करवत्रन सो द्रुम डारे ॥२१३४॥

अनेकाः योद्धवः खड्गेन अर्धभागाः शयिताः आसन् वने काष्ठकारेण च्छिन्नाः वृक्षाः इव।२१३४।

ਏਕ ਪਰੇ ਭਟ ਜੂਝ ਧਰਾ ਇਕ ਦੇਖਿ ਦਸਾ ਤਿਹ ਸਾਮੁਹੇ ਧਾਏ ॥
एक परे भट जूझ धरा इक देखि दसा तिह सामुहे धाए ॥

केचन योद्धाः मृताः भूमौ शयिताः आसन्, तेषां तादृशीम् दुर्दशां दृष्ट्वा बहवः योद्धाः अग्रे आगतवन्तः

ਨੈਕੁ ਨ ਤ੍ਰਾਸ ਧਰੇ ਚਿਤ ਮੈ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਨਹੀ ਤ੍ਰਾਸ ਬਢਾਏ ॥
नैकु न त्रास धरे चित मै कबि स्याम भनै नही त्रास बढाए ॥

ते सर्वे सर्वथा निर्भयाः कवचं मुखस्य पुरतः स्थापयन्ति स्म ।

ਦੈ ਮੁਖ ਢਾਲ ਲੀਏ ਕਰਵਾਰ ਨਿਸੰਕ ਦੈ ਸ੍ਯਾਮ ਕੈ ਊਪਰ ਆਏ ॥
दै मुख ढाल लीए करवार निसंक दै स्याम कै ऊपर आए ॥

खड्गं च हस्ते गृहीत्वा कृष्णं पतितवन्तः

ਤੇ ਸਰ ਏਕ ਹੀ ਸੋ ਪ੍ਰਭ ਜੂ ਹਨਿ ਅੰਤਕ ਕੇ ਪੁਰ ਬੀਚ ਪਠਾਏ ॥੨੧੩੫॥
ते सर एक ही सो प्रभ जू हनि अंतक के पुर बीच पठाए ॥२१३५॥

एकेन बाणेनैव कृष्णः तान् सर्वान् यमालयं प्रति प्रेषितवान्।।2135।।

ਸ੍ਰੀ ਜਦੁਬੀਰ ਜਬੈ ਰਿਸ ਸੋ ਸਭ ਹੀ ਭਟਵਾ ਜਮਲੋਕਿ ਪਠਾਏ ॥
स्री जदुबीर जबै रिस सो सभ ही भटवा जमलोकि पठाए ॥

यदा श्रीकृष्णः क्रुद्धः सन् सर्वान् योद्धान् यमलोकं प्रति प्रेषितवान्।

ਅਉਰ ਜਿਤੇ ਭਟ ਜੀਤ ਬਚੇ ਇਨ ਦੇਖਿ ਦਸਾ ਡਰਿ ਕੈ ਸੁ ਪਰਾਏ ॥
अउर जिते भट जीत बचे इन देखि दसा डरि कै सु पराए ॥

यदा कृष्णः क्रोधेन सर्वान् योद्धान् हत्वा जीविताः तादृशां स्थितिं दृष्ट्वा पलायिताः

ਜੇ ਹਰਿ ਊਪਰਿ ਧਾਇ ਗਏ ਬਧਬੇ ਕਹੁ ਤੇ ਫਿਰ ਜੀਤਿ ਨ ਆਏ ॥
जे हरि ऊपरि धाइ गए बधबे कहु ते फिर जीति न आए ॥

ये कृष्णस्य वधार्थं पतिताः, ते जीविताः प्रत्यागन्तुं न शक्तवन्तः

ਐਸੋ ਉਘਾਇ ਕੈ ਸੀਸ ਢੁਰਾਇ ਕੈ ਆਪਹਿ ਭੂਪਤਿ ਜੁਧ ਕੌ ਧਾਏ ॥੨੧੩੬॥
ऐसो उघाइ कै सीस ढुराइ कै आपहि भूपति जुध कौ धाए ॥२१३६॥

एवं नानागणैः शिरः चालयन् राजा युद्धं कर्तुं जगाम।2136।

ਜੁਧ ਕੋ ਆਵਤ ਭੂਪ ਜਬੈ ਬ੍ਰਿਜ ਨਾਇਕ ਆਪਨੇ ਨੈਨ ਨਿਹਾਰਿਯੋ ॥
जुध को आवत भूप जबै ब्रिज नाइक आपने नैन निहारियो ॥

यदा श्रीकृष्णः युद्धाय आगत्य स्वचक्षुषा राजानं दृष्टवान्।

ਠਾਢਿ ਰਹਿਯੋ ਨਹਿ ਤਉਨ ਧਰਾ ਪਰ ਆਗੇ ਹੀ ਜੁਧ ਕੋ ਆਪਿ ਸਿਧਾਰਿਯੋ ॥
ठाढि रहियो नहि तउन धरा पर आगे ही जुध को आपि सिधारियो ॥

यदा कृष्णः राजानं रणक्षेत्रम् आगच्छन्तं दृष्टवान् तदा सः अपि तत्र न स्थितवान्, अपितु युद्धाय अग्रे गतः