स्वय्या
श्रीकृष्णः हत्वा मुरसुरं यमालयं प्रति प्रेषितवान् |
धनुर्बाणखड्गैश्च घोरं युद्धं चकार च।
यावत् तस्य (मृतस्य राक्षसस्य) कृष्णेन मृतस्य राक्षसस्य वधं श्रुतम्।
मुरपरिवारः कृष्णेन हतः इति ज्ञात्वा एतत् श्रुत्वा सप्त मुरपुत्राः चतुर्विधं सैन्यं स्वैः सह गृहीत्वा कृष्णं हन्तुं गतवन्तः।।2126
दशदिशाभ्यां कृष्णं परिवृत्य बाणवृष्टिम् |
गदां च हस्ते गृहीत्वा सर्वे कृष्णं निपातितवन्तः
तेभ्यः सर्वेभ्यः शस्त्राणि (तस्य प्रहारस्य) सहित्वा क्रुद्धः सन् आयुधानि गृहीतवान्।
तेषां शस्त्रप्रहारं सहन् यदा कृष्णः क्रोधेन स्वशस्त्राणि उत्थापयति स्म, तदा योद्धा इति नाम्ना कञ्चित् गन्तुं त्यक्त्वा सर्वान् खण्डान् कृतवान्।२१२७।
स्वय्या
असंख्यं सैन्यं हतं दृष्ट्वा (एतत् वार्तं श्रुत्वा) सप्त भ्रातरः क्रोधपूर्णाः अभवन्।
स्वसैन्यस्य विनाशं दृष्ट्वा सप्तभ्रातरः क्रुद्धाः भूत्वा शस्त्राणि आदाय कृष्णं आह्वानं कुर्वन्तः तस्य उपरि पतितवन्तः
चतुर्भ्यः श्रीकृष्णं परितः कृत्वा (तथा कुर्वन्) तस्य मनसि किञ्चित् भी भयं नासीत्।
चतुर्भ्यः कृष्णं निर्भयं परिवृत्य यावत् कृष्णः धनुः हस्ते गृहीत्वा सर्वान् खण्डान् कृतवान् तावत् यावत् युद्धं कृतवन्तः।2128।
दोहरा
तदा श्रीकृष्णः मनसि अतीव क्रुद्धः सन् सारङ्गं (धनुषं) हस्ते धारितवान्।
ततः कृष्णः परमक्रोधः धनुषः हस्ते गृहीत्वा सर्वभ्रातृभिः सह शत्रून् यमालयं प्रति प्रेषितवान्।।2129।।
स्वय्या
एवं श्रुत्वा पृथिवीसुतः मुरपुत्रान् कृष्णेन हतान्।
यदा भूमिसुरः ज्ञातवान् यत् कृष्णेन मुरदानवं हतं सर्वसैन्यं च क्षणात् ।
अहमेव तेन सह युध्यमानोऽस्मि इति उक्त्वा (सः) चिते क्रोधं वर्धितवान्।
ततः कृष्णं वीरं योद्धा इति चिन्तयित्वा मनसि क्रुद्धः सन् कृष्णेन सह युद्धाय अग्रे गतः।2130।
आक्रमणं कुर्वन् भूमासुरः योद्धा इव गर्जितुं आरब्धवान् |
उत्थाप्य शस्त्राणि कृष्णं शत्रुं परिवृत्य |
(प्रतीयते) जलप्रलयकालस्य दिवसविकल्पाः प्रादुर्भूताः एवं स्थिताः इव।
प्रलयमेघ इव यमप्रदेशे वाद्ययन्त्राणि वाद्यमानानि इव गर्जन् आसीत्।२१३१।
यदा शत्रुसेना विकल्परूपेण आगता। (तथा तर्हि) कृष्णः मनसि अवगच्छत्
यदा शत्रुसैन्यं मेघवत् प्रवहति स्म तदा कृष्णः मनसि चिन्तयित्वा भूमसुरं पृथिवीपुत्रं परिचिनात्
श्याम कविः कथयति, (इति भाति) अन्ते समुद्रस्य हृदयं प्रफुल्लितम् इव।
प्रलयकाले समुद्रः प्रवहति इति भासते स्म, परन्तु कृष्णः भूमासुरं दृष्ट्वा किञ्चित् अपि न भयम् अनुभवति स्म।2132।
शत्रुसेनायाः गजसङ्ग्रहेषु कृष्णः इन्द्रधनुः इव भव्यः आसीत्
कृष्णा अपि बकासुरं नाशयित्वा मुरस्य शिरः क्षणमात्रेण च्छिन्नवान् आसीत् ।
मत्तगजसमूहः परिवर्तनपुञ्जं गृहीत्वा आगच्छन् इव आगच्छति स्म ।
अग्रतः गजसमूहः मेघवत् द्रुतं गच्छति स्म, तान् wihting कृष्णधनुः मेघानां मध्ये विद्युत् इव प्रकाशते स्म।2133।
सः चक्रेण बहून् योद्धान् हत्वा प्रत्यक्षप्रहारैः
गदाना हता बहवो भूमौ क्षिप्ताः पुनः संयमं न शक्तवन्तः
एकाः खड्गैः छिन्नाः, अर्धभागे विकीर्णाः, अर्धभागे छिन्नाः शयिताः सन्ति।
अनेकाः योद्धवः खड्गेन अर्धभागाः शयिताः आसन् वने काष्ठकारेण च्छिन्नाः वृक्षाः इव।२१३४।
केचन योद्धाः मृताः भूमौ शयिताः आसन्, तेषां तादृशीम् दुर्दशां दृष्ट्वा बहवः योद्धाः अग्रे आगतवन्तः
ते सर्वे सर्वथा निर्भयाः कवचं मुखस्य पुरतः स्थापयन्ति स्म ।
खड्गं च हस्ते गृहीत्वा कृष्णं पतितवन्तः
एकेन बाणेनैव कृष्णः तान् सर्वान् यमालयं प्रति प्रेषितवान्।।2135।।
यदा श्रीकृष्णः क्रुद्धः सन् सर्वान् योद्धान् यमलोकं प्रति प्रेषितवान्।
यदा कृष्णः क्रोधेन सर्वान् योद्धान् हत्वा जीविताः तादृशां स्थितिं दृष्ट्वा पलायिताः
ये कृष्णस्य वधार्थं पतिताः, ते जीविताः प्रत्यागन्तुं न शक्तवन्तः
एवं नानागणैः शिरः चालयन् राजा युद्धं कर्तुं जगाम।2136।
यदा श्रीकृष्णः युद्धाय आगत्य स्वचक्षुषा राजानं दृष्टवान्।
यदा कृष्णः राजानं रणक्षेत्रम् आगच्छन्तं दृष्टवान् तदा सः अपि तत्र न स्थितवान्, अपितु युद्धाय अग्रे गतः