कृष्णः (तान्) गोपीन् स्पृशितुम् इच्छति, (किन्तु) ते पलायन्ते, न स्पृशन्ति।
गोपीः कृष्णं तं शरीरस्य तं भागं स्पृशितुं न अनुमन्यन्ते, यथा यौनक्रीडायां मृगात् स्खलितं हरिः
राधा नदीतीरे कुञ्जवीथिषु परिभ्रमति।
नदीतीरे कोष्ठाभ्यन्तरे राधा शीघ्रं इतस्ततः गच्छति तथा च कविमते एवं कृष्णेन नाटकस्य विषये कोलाहलः उत्थापितः।६५८।
षड्मासस्य उज्ज्वलरात्रिः इदानीं नाटकविषये कोलाहलेन सह कृष्णरात्रौ परिणता
तस्मिन् एव काले कृष्णः सर्वान् गोपीन् व्याप्तवान्
कश्चित् तस्य नेत्रयोः पार्श्वदृष्टिम् दृष्ट्वा मत्तः अभवत्, कश्चन तस्य दासः सद्यः अभवत्
ते समूहे इव टङ्कं प्रति गच्छन्ति स्म।६५९।
कृष्णः उत्थाय धावितवान्, तथापि गोपीः तेन गृहीतुं न शक्तवन्तः
सः तान् अनुसृत्य स्वस्य रागस्य अश्वं आरुह्य आसीत्
नैनस्य बाणैः राधा (कृष्णः) विद्धः भ्रूधनुषः तीक्ष्णः इव।
राधा भ्रूधनुः निर्गतैः नेत्रबाणैः विदारिता सा च लुब्धकेन पतिता हरिः इव पृथिव्यां पतिता।।६६०।
चेतनाविषये राधा तेषु वीथिकक्षेषु कृष्णस्य पुरतः धावितुं आरब्धा
महान् शृङ्गारः कृष्णः, ततः निकटतया तस्याः अनुसरणं कृतवान्
श्रीकृष्णस्य एतेषां कौतकानां कान्तः स नरः चीनदेशे मोक्षं प्राप्नोति।
इमं कामक्रीडां दृष्ट्वा भूतानि मोचितानि राधा अश्ववाहनस्य पुरतः गच्छन् हरः इव आविर्भूता।।६६१।।
एवं श्रीकृष्णः कुञ्जस्य वीथिषु धावन्तीं राधां ग्रहीतुं इच्छति।
कृष्णः राधां यमुनातीरे प्रक्षाल्य मुक्ताधारिणः इव कोष्ठेषु धावन्तीं गृहीतवान्
कृष्णः प्रेमदेवत्वेन भ्रूविस्तारेण रागप्रेमबाणान् विसृजति इति भासते
एतस्य तमाशायाः वर्णनं कविः आलंकारिकरूपेण वदति यत् कृष्णः राधां हरणं गृहीत्वा वने अश्ववाहनः इव गृहीतवान्।६६२।
राधां धारयन् कृष्णजी तां अमृतवत् मधुरं वचनं वदति।
राधां गृहीत्वा कृष्णः एतानि अमृतसदृशानि मधुराणि वचनानि तां गोपीराज्ञी! किमर्थं मां पलायते ?
हे पद्ममुखस्य सुवर्णकायस्य च! तव मनसः रहस्यं मया ज्ञातम्
त्वं कृष्णं वने प्रेमरागमत्तं अन्वेषसे।"६६३।
तया सह गोपं दृष्ट्वा राधा नेत्रे अवनमयत्
नष्टा विभूति कमलनेत्रवैभवम् |
कृष्णस्य नेत्रयोः प्रति पश्यन्
सा स्मितमाह कृष्ण त्यज मां सर्वे मम सहचराः प्रेक्षन्ते इति ।६६४।
गोपीं (राधा) श्रुत्वा कृष्ण उवाच त्वां न त्यक्ष्यति इति।
राधास्य श्रृण्वन् कृष्णः अवदत्, "अहं त्वां न त्यजामि, किं तर्हि, यदि एते गोपीः पश्यन्ति, अहं तान् न फेरामि।"
किं जनाः न जानन्ति यत् एतत् अस्माकं स्वकीयं कामक्रीडाक्षेत्रम् अस्ति
वृथा मया सह कलहं करोषि अकारणं भयं च करोषि” ६६५।
श्रीकृष्णं श्रुत्वा सा महिला (राधा) कृष्णं एवं उक्तवती।
कृष्णस्य ताल्क् श्रुत्वा राधा उवाच-"हे कृष्ण! इदानीं चन्द्रेण रात्रिः प्रज्वलितः, रात्रौ किञ्चित् तमः भवतु।"
तव वचनं श्रुत्वा मया मनसि एवं चिन्तितम् ।
चन्द्रेण प्रज्वलितस्य विषये भवतः वार्तालापं श्रुत्वा मया अपि मनसि चिन्तितम्, तत्र गोपीः; लज्जा च सम्पूर्णतया आज्ञापिता इति एतत् मन्यताम्।६६६।
हे कृष्ण ! (त्वं) मया सह हससि (एवं) वार्तालापं करोषि, अथवा (सत्यं) बहु प्रेम करोषि।
हे कृष्ण ! त्वं मया सह तत्र तत्र सम्पूर्णं नाटकं दृष्ट्वा गोपीः स्मितं कुर्वन्ति;
कृष्ण ! (अहं) वदामि, मां त्यक्त्वा कामहीनं प्रज्ञां मनसि धारयतु।
हे कृष्ण ! मम याचनाम् अङ्गीकुरु विहाय मां , निष्काम भव कृष्ण! अहं त्वां प्रेम करोमि ,किन्तु तथापि त्वं मनसि द्विविधा असि।६६७।
(कृष्ण उवाच) हे सज्जन ! (एकदा) श्रुतवान् यत् एकः शिकारी पक्षी ('लाग्रः') क्षुधायाः कारणात् बगुलं मुक्तवान्।
हे प्रिये ! किं वानरः क्षुधार्तो फलं त्यजति?; तथैव कान्तो न त्यजति प्रियं,
तथा च पुलिस अधिकारी वञ्चनं न त्यजति अतः अहं भवन्तं न त्यजामि
किं भवता कदापि सिंहस्य मृगं त्यक्त्वा गमनम् श्रुतम् ?६६८ ।
इति कृष्णः तां कन्यां यौवनरागसंतृप्तां प्राह
चन्द्रभागादिगोपीनां मध्ये राधा नवमुद्रायां भव्यं दृश्यते स्म-
कविः (श्याम) उपमाम् (तदा) मृगग्रहणं सिंह इव अवगच्छत्।
यथा मृगः हरिं गृह्णाति, कृष्णः राधास्य कटिबन्धं गृहीत्वा बलेन तां वशीकृतवान् इति कविः वदति।६६९।