श्री दसम् ग्रन्थः

पुटः - 509


ਸ੍ਰੀ ਬ੍ਰਿਜ ਨਾਇਕ ਜੁਧ ਸਮੈ ਅਰਿ ਅਉਰ ਨ ਆਂਖਨ ਅਗ੍ਰਜ ਆਨਿਯੋ ॥
स्री ब्रिज नाइक जुध समै अरि अउर न आंखन अग्रज आनियो ॥

इति ज्ञात्वा राजा वीरं मन्यमानः |

ਮੰਤ੍ਰਨ ਹੇਰਿ ਸਭੈ ਹਰਿ ਕੋ ਬਰੁ ਲਾਇਕ ਹੈ ਇਹ ਭਾਤਿ ਬਖਾਨਿਯੋ ॥
मंत्रन हेरि सभै हरि को बरु लाइक है इह भाति बखानियो ॥

कृष्णं पश्यन्तः मन्त्रिणः, उपयुक्तं मेलम् इति वर्णयन्ति स्म

ਅਉਧ ਕੇ ਰਾਇ ਤਬੈ ਅਪੁਨੇ ਮਨ ਮੈ ਕਬਿ ਸ੍ਯਾਮ ਮਹਾ ਸੁਖੁ ਮਾਨਿਯੋ ॥੨੧੦੯॥
अउध के राइ तबै अपुने मन मै कबि स्याम महा सुखु मानियो ॥२१०९॥

अथ श्यामस्य कविस्य मते औधस्य राजा अत्यन्तं सुखम् अनुभवति स्म।2109।

ਕਰਮਨ ਮੈ ਦਿਜ ਸ੍ਰੇਸਟ ਜੁ ਥੇ ਜਬ ਸੋ ਇਹ ਭੂਪ ਸਭਾ ਹੂੰ ਮੈ ਆਏ ॥
करमन मै दिज स्रेसट जु थे जब सो इह भूप सभा हूं मै आए ॥

ब्राह्मणाः ये धर्मकर्मणि श्रेष्ठाः आसन्, यदा ते अस्मिन् राजसभायां आगच्छन्ति स्म।

ਦੈ ਕੈ ਅਸੀਸ ਨ੍ਰਿਪੋਤਮ ਕੋ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਇਹ ਬੈਨ ਸੁਨਾਏ ॥
दै कै असीस न्रिपोतम को कबि स्याम भनै इह बैन सुनाए ॥

ब्राह्मणाः प्रख्याताः वैदिकसंस्कारनिर्याताः दरबारम् आगत्य राज्ञः आशीर्वादं दत्तवन्तः, ते वचनं वदन्ति स्म।

ਜਾ ਦੁਹਿਤਾ ਕੇ ਸੁਨੋ ਤੁਮ ਹੇਤੁ ਘਨੇ ਦਿਜ ਦੇਸਨ ਦੇਸ ਪਠਾਏ ॥
जा दुहिता के सुनो तुम हेतु घने दिज देसन देस पठाए ॥

हे राजन ! शृणु कन्यायाः कृते त्वया बहूनि ब्राह्मणान् देशान्तरेषु प्रेषितम् |

ਸੋ ਤੁਮ ਰਾਇ ਅਚਾਨਕ ਹੀ ਬਰੁ ਲਾਇਕ ਸ੍ਰੀ ਬ੍ਰਿਜ ਨਾਇਕ ਪਾਏ ॥੨੧੧੦॥
सो तुम राइ अचानक ही बरु लाइक स्री ब्रिज नाइक पाए ॥२११०॥

“हे राजन् ! त्वया अस्याः कन्यायाः कृते योग्यं मेलनं अन्वेष्टुं ब्राह्मणाः प्रेषिताः आसन्, अद्य तु दिष्ट्या सः मेलः प्राप्तः” इति २११० ।

ਯੌ ਸੁਨਿ ਕੈ ਬਤੀਯਾ ਤਿਨ ਕੀ ਚਿਤ ਕੇ ਨ੍ਰਿਪ ਬੀਚ ਹੁਲਾਸ ਬਢੈ ਕੈ ॥
यौ सुनि कै बतीया तिन की चित के न्रिप बीच हुलास बढै कै ॥

इति तेषां वचनं श्रुत्वा राजा चित्यां प्रफुल्लितः |

ਦਾਜ ਦਯੋ ਜਿਹ ਅੰਤ ਨ ਆਵਤ ਬਾਜਨ ਦ੍ਵਾਰ ਅਨੇਕ ਬਜੈ ਕੈ ॥
दाज दयो जिह अंत न आवत बाजन द्वार अनेक बजै कै ॥

ब्राह्मणानां वचनं श्रुत्वा राजा प्रसन्नः सन् वाद्यवाद्यं कृत्वा नानाविधं दहेजं दत्तवान्

ਬਿਪ੍ਰਨ ਦੀਨ ਘਨੀ ਦਛਨਾ ਸੁਖੁ ਪਾਇ ਕਿਤੈ ਜਦੁਬੀਰ ਚਿਤੈ ਕੈ ॥
बिप्रन दीन घनी दछना सुखु पाइ कितै जदुबीर चितै कै ॥

ब्राह्मणानां प्रति महतीं आदरं कृत्वा श्रीकृष्णं दृष्ट्वा चिते महतीं सुखं प्राप्तम्।

ਸੁੰਦਰ ਜੋ ਆਪਨੀ ਦੁਹਿਤਾ ਸੁ ਦਈ ਘਨਿ ਸ੍ਯਾਮ ਕੇ ਸੰਗਿ ਪਠੈ ਕੈ ॥੨੧੧੧॥
सुंदर जो आपनी दुहिता सु दई घनि स्याम के संगि पठै कै ॥२१११॥

ब्राह्मणेभ्यः युक्तानि दानानि दत्तानि च प्रीत्या कृष्णाय कन्याम् अर्पयत्।।2111।।

ਜੀਤਿ ਸੁਅੰਬਰ ਮੈ ਹਰਿ ਆਉਧ ਕੇ ਭੂਪਤਿ ਕੀ ਦੁਹਿਤਾ ਜਬ ਆਯੋ ॥
जीति सुअंबर मै हरि आउध के भूपति की दुहिता जब आयो ॥

यदा श्रीकिशनः अयोध्याराजपुत्रीं जित्वा सुअम्बरनगरम् आगतः ।

ਬਾਗ ਕੇ ਭੀਤਰ ਸੈਲ ਕਰੈ ਸੰਗ ਪਾਰਥ ਥੇ ਚਿਤ ਮੈ ਠਹਰਾਯੋ ॥
बाग के भीतर सैल करै संग पारथ थे चित मै ठहरायो ॥

यदा कृष्णः औधराजस्य कन्यायाः म्वरः इति जित्वा पुनः आगतः तदा सः अर्जुनेन सह वने भ्रमणं कर्तुं निश्चितवान्

ਪੋਸਤ ਭਾਗ ਅਫੀਮ ਘਨੇ ਮਦ ਪੀਵਨ ਕੇ ਤਿਨਿ ਕਾਜ ਮੰਗਾਯੋ ॥
पोसत भाग अफीम घने मद पीवन के तिनि काज मंगायो ॥

सः पोपबीजं, भाङ्गं, अफीमं, बहु मद्यं च पिबितुं याचितवान् ।

ਮੰਗਨ ਲੋਗਨ ਬੋਲਿ ਪਠਿਯੋ ਬਹੁ ਆਵਤ ਭੇ ਜਨ ਪਾਰ ਨ ਪਾਯੋ ॥੨੧੧੨॥
मंगन लोगन बोलि पठियो बहु आवत भे जन पार न पायो ॥२११२॥

तत्र सः पोप-वनस्पति-शङ्ग-अफीम-विविध-मद्य-पानाय आनयितुं कृतवान्, तत्र सः बहवः भिक्षुकान् गायकान् च आहूय, ये समूहेषु आगताः।2112।

ਬਹੁ ਰਾਮਜਨੀ ਤਹ ਨਾਚਤ ਹੈ ਇਕ ਝਾਝਰ ਬੀਨ ਮ੍ਰਿਦੰਗ ਬਜਾਵੈ ॥
बहु रामजनी तह नाचत है इक झाझर बीन म्रिदंग बजावै ॥

तत्र बहवः उपपत्नीः नूपुरं, वीणा, ढोलकं च वादयन्तः नृत्यं कर्तुं आरब्धवन्तः

ਦੈ ਇਕ ਝੂਮਕ ਆਵਤ ਹੈ ਇਕ ਭਾਮਿਨ ਦੈ ਹਰਿ ਝੂਮਕ ਜਾਵੈ ॥
दै इक झूमक आवत है इक भामिन दै हरि झूमक जावै ॥

कश्चित् परिभ्रमन् नृत्यति कश्चित् कृष्णस्य चतुर्भिः पार्श्वयोः भ्रमति

ਕਾਨ੍ਰਹ ਪਟੰਬਰ ਦੇਤ ਤਿਨੈ ਮਨਿ ਲਾਲ ਘਨੇ ਚਿਤ ਕੋ ਜੁ ਰਿਝਾਵੈ ॥
कान्रह पटंबर देत तिनै मनि लाल घने चित को जु रिझावै ॥

सुखानि वस्त्राणि रत्नानि च कृष्णः प्रयच्छति

ਸ੍ਯਾਮ ਭਨੈ ਬਹੁ ਮੋਲ ਖਰੇ ਸੁਰ ਰਾਜਹਿ ਕੋ ਕੋਊ ਹਾਥਿ ਨ ਆਵੈ ॥੨੧੧੩॥
स्याम भनै बहु मोल खरे सुर राजहि को कोऊ हाथि न आवै ॥२११३॥

तेभ्यः तादृशं बहुमूल्यं ददाति यत् इन्द्रोऽपि न लभते।2113।

ਪਾਵਤ ਰਾਮਜਨੀ ਨਰ ਕੈ ਧਨ ਪਾਵਤ ਹੈ ਬਹੁ ਦਾਨ ਗਵਇਯਾ ॥
पावत रामजनी नर कै धन पावत है बहु दान गवइया ॥

उपपत्नीः नृत्यं कृत्वा गायनानि च महतीं दानानि लभन्ते

ਏਕ ਰਿਝਾਵਤ ਹੈ ਹਰਿ ਕੋ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਪੜਿ ਛੰਤ ਸਵਇਯਾ ॥
एक रिझावत है हरि को कबि स्याम भनै पड़ि छंत सवइया ॥

कश्चित् काव्यपाठेन कृष्णं प्रीणयति कश्चित् नानाश्लोकपाठेन प्रीतिं करोति

ਅਉਰ ਦਿਸਾ ਕੇ ਬਿਖੈ ਸੁ ਘਨੇ ਮਿਲਿ ਨਾਚਤ ਹੈ ਕਰਿ ਗਾਨ ਭਵਇਆ ॥
अउर दिसा के बिखै सु घने मिलि नाचत है करि गान भवइआ ॥

अन्ये च (सर्व) दिक्षु बहु मिलित्वा नृत्यन्ति ततः पुनः गायन्ति।

ਕਉਨ ਕਮੀ ਕਹੋ ਹੈ ਤਿਨ ਕੋ ਜੋਊ ਸ੍ਰੀ ਜਦੁਬੀਰ ਕੇ ਧਾਮ ਅਵਇਯਾ ॥੨੧੧੪॥
कउन कमी कहो है तिन को जोऊ स्री जदुबीर के धाम अवइया ॥२११४॥

सर्वे दिशं परिभ्रमन्तः सर्वे मिलित्वा नृत्यन्ति, यः कश्चित् कृष्णस्य धामम् आगतः, तदा नो ब्रूहि, तस्य कः अभावः भवितुम् अर्हति?2114।

ਤਿਨ ਕੌ ਬਹੁ ਦੈ ਸੰਗਿ ਪਾਰਥ ਲੈ ਹਰਿ ਭੋਜਨ ਕੀ ਭੂਅ ਮੈ ਪਗ ਧਾਰਿਯੋ ॥
तिन कौ बहु दै संगि पारथ लै हरि भोजन की भूअ मै पग धारियो ॥

तेभ्यः बहु उपहारं दत्त्वा कृष्णः अर्जुनेन सह भोजनार्थम् अगच्छत्

ਪੋਸਤ ਭਾਗ ਅਫੀਮ ਮੰਗਾਇ ਪੀਓ ਮਦ ਸੋਕ ਬਿਦਾ ਕਰਿ ਡਾਰਿਯੋ ॥
पोसत भाग अफीम मंगाइ पीओ मद सोक बिदा करि डारियो ॥

ते पोपबीजानां, भाङ्गस्य, अफीमस्य च उपयोगं कृत्वा मद्यं पिबन्ति स्म, तेन तेषां सर्वेषां दुःखानां दूरीकरणं कृतम्

ਮਤਿ ਹੋ ਚਾਰੋਈ ਕੈਫਨ ਸੋ ਸੁਤ ਇੰਦ੍ਰ ਕੈ ਸੋ ਇਮਿ ਸ੍ਯਾਮ ਉਚਾਰਿਯੋ ॥
मति हो चारोई कैफन सो सुत इंद्र कै सो इमि स्याम उचारियो ॥

चत्वारः मादकद्रव्येण मत्ताः श्रीकृष्णः अर्जनं इत्येवम् उक्तवान्

ਕਾਮ ਕੀਯੋ ਬ੍ਰਹਮਾ ਘਟਿ ਕਿਉ ਮਦਰਾ ਕੋ ਨ ਆਠਵੋ ਸਿੰਧੁ ਸਵਾਰਿਯੋ ॥੨੧੧੫॥
काम कीयो ब्रहमा घटि किउ मदरा को न आठवो सिंधु सवारियो ॥२११५॥

एतैः सर्वैः चतुर्भिः उत्तेजकैः मत्तः कृष्णः अर्जुनम् अवदत्, “अष्टमद्यसागरस्य न सृष्टौ ब्रह्मणा सम्यक् कृतम्।2115।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਤਬ ਪਾਰਥ ਕਰ ਜੋਰਿ ਕੈ ਹਰਿ ਸਿਉ ਕਹਿਯੋ ਸੁਨਾਇ ॥
तब पारथ कर जोरि कै हरि सिउ कहियो सुनाइ ॥

अथ अर्जनः हस्तौ संयोजयित्वा श्रीकृष्णाय एवम् अवदत्

ਜੜ ਬਾਮਨ ਇਨ ਰਸਨ ਕੋ ਜਾਨੇ ਕਹਾ ਉਪਾਇ ॥੨੧੧੬॥
जड़ बामन इन रसन को जाने कहा उपाइ ॥२११६॥

अथ अर्जुनः श्रीकृष्णं प्राञ्जलिः प्राह किं विदुः सत्त्वसुखासुखभोगं ब्राह्मणाः ॥२११६॥

ਇਤਿ ਸ੍ਰੀ ਦਸਮ ਸਿਕੰਧ ਪੁਰਾਣੇ ਬਚਿਤ੍ਰ ਨਾਟਕ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਬ੍ਰਿਖਭ ਨਾਥਿ ਅਵਧ ਰਾਜੇ ਕੀ ਦੁਹਿਤਾ ਬਿਵਾਹਤ ਭਏ ॥
इति स्री दसम सिकंध पुराणे बचित्र नाटक क्रिसनावतारे ब्रिखभ नाथि अवध राजे की दुहिता बिवाहत भए ॥

बचित्तरनाटके कृष्णावतारे (दशमस्कन्धपुराणमाश्रिते) वृषभान् तारयित्वा औधराजस्य बृखभनाथस्य पुत्र्या सह विवाहः इति कथायाः समाप्तिः।

ਅਥ ਇੰਦ੍ਰ ਭੂਮਾਸੁਰ ਕੇ ਦੁਖ ਤੇ ਆਵਤ ਭਏ ਕਥਨੰ ॥
अथ इंद्र भूमासुर के दुख ते आवत भए कथनं ॥

अधुना भूमिसुरस्य राक्षसेन पीडितस्य इन्द्रस्य आगमनस्य वर्णनं आरभ्यते

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਦ੍ਵਾਰਵਤੀ ਜਬ ਜਦੁਪਤਿ ਆਯੋ ॥
द्वारवती जब जदुपति आयो ॥

यदा श्रीकृष्णः द्वारिकाम् आगतः

ਇੰਦ੍ਰ ਆਇ ਪਾਇਨ ਲਪਟਾਯੋ ॥
इंद्र आइ पाइन लपटायो ॥

यदा कृष्णः द्वारकाम् आगतः तदा शक्रः तत्र आगत्य पादयोः आलम्बितवान्

ਭੂਮਾਸੁਰ ਕੋ ਦੂਖ ਸੁਨਾਯੋ ॥
भूमासुर को दूख सुनायो ॥

आख्याय्य दुःखानि (दत्तानि) भूमासुरेण, २.

ਪ੍ਰਭ ਤਿਹ ਤੇ ਮੈ ਅਤਿ ਦੁਖੁ ਪਾਯੋ ॥੨੧੧੭॥
प्रभ तिह ते मै अति दुखु पायो ॥२११७॥

भूमासुरजन्यपीडां कथयन् प्राह- हे भगवन्! अहं तेन बहु दुःखितः अभवम्।2117।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸੋ ਮੋ ਪਰ ਅਤਿ ਪ੍ਰਬਲ ਹੈ ਮੋ ਪੈ ਸਧਿਯੋ ਨ ਜਾਇ ॥
सो मो पर अति प्रबल है मो पै सधियो न जाइ ॥

“सः अतीव शक्तिशाली अस्ति, अहं तं दण्डयितुं न शक्नोमि, अतः हे भगवन्!

ਤਾ ਕੋ ਆਪਨ ਹੀ ਪ੍ਰਭੂ ਕੀਜੈ ਨਾਸ ਉਪਾਇ ॥੨੧੧੮॥
ता को आपन ही प्रभू कीजै नास उपाइ ॥२११८॥

तस्य नाशार्थं किञ्चित् पदं गृह्यताम्” इति २११८ ।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਤਬ ਇੰਦ੍ਰ ਬਿਦਾ ਕੈ ਦਯੋ ਪ੍ਰਭ ਜੂ ਤਿਹ ਕੋ ਸੁ ਸਮੋਧ ਭਲੈ ਕਰਿ ਕੈ ॥
तब इंद्र बिदा कै दयो प्रभ जू तिह को सु समोध भलै करि कै ॥

ततः श्रीकृष्णः सुबोधेन इन्द्रं प्रेषितवान्।

ਮਨ ਮੈ ਕਹਿਯੋ ਚਿੰਤ ਨ ਤੂ ਕਰਿ ਰੇ ਚਲਿ ਹੋਂ ਨਹੀ ਹਉ ਤਿਹ ਤੇ ਟਰਿ ਕੈ ॥
मन मै कहियो चिंत न तू करि रे चलि हों नही हउ तिह ते टरि कै ॥

अथ कृष्णः इन्द्राय उपदेशं दत्त्वा विदां कृतवान् – “मा तव मनसि किमपि चिन्ता भव, सः मां स्थिरस्थानात् चालयितुं न शक्नोति

ਕੁਪ ਕੈ ਜਬ ਹੀ ਰਥ ਪੈ ਚੜਿ ਹੋਂ ਸਭ ਸਸਤ੍ਰਨ ਹਾਥਨ ਮੈ ਧਰਿ ਕੈ ॥
कुप कै जब ही रथ पै चड़ि हों सभ ससत्रन हाथन मै धरि कै ॥

“यदा अहं क्रोधेन रथमारुह्य शस्त्राणि धारयिष्यामि ।

ਡਰਿ ਤੂ ਨ ਅਰੇ ਡਰਿ ਹਉ ਤੁਮਰੇ ਅਰਿ ਕਉ ਪਲਿ ਮੈ ਸਤਿ ਧਾ ਕਰਿ ਕੈ ॥੨੧੧੯॥
डरि तू न अरे डरि हउ तुमरे अरि कउ पलि मै सति धा करि कै ॥२११९॥

ततः शत्रून् क्षणमात्रेण खण्डयिष्यामि, अतः मा भयभीताः भव”2119.

ਮਘਵਾ ਸਿਰ ਨਿਆਇ ਗਯੋ ਗ੍ਰਿਹ ਕੋ ਤਿਹ ਕੋ ਚਿਤ ਮੈ ਬਧਿ ਸ੍ਯਾਮ ਬਸਾਯੋ ॥
मघवा सिर निआइ गयो ग्रिह को तिह को चित मै बधि स्याम बसायो ॥

इन्द्रः शिरः नत्वा अस्य गृहं गत्वा कृष्णः गभीरात् भयम् अनुभवति स्म

ਸੰਗ ਲਈ ਜਦੁਵੀ ਪ੍ਰਿਤਨਾ ਨਹਿ ਪਾਰਥ ਕੋ ਕਰਿ ਸੰਗਿ ਚਲਾਯੋ ॥
संग लई जदुवी प्रितना नहि पारथ को करि संगि चलायो ॥

यादवसैन्यमादाय अर्जुनम् अपि आहूतवान् |

ਏਕ ਤ੍ਰੀਯਾ ਹਿਤ ਲੈ ਸੰਗਿ ਕਉਤਕਿ ਯੌ ਕਹਿ ਕੈ ਕਬਿ ਸ੍ਯਾਮ ਸੁਨਾਯੋ ॥
एक त्रीया हित लै संगि कउतकि यौ कहि कै कबि स्याम सुनायो ॥

एकस्याः स्त्रियाः रुचिं सह नीतवान्। कविः श्यामः एवं कौटकम् उक्तवान्