इति ज्ञात्वा राजा वीरं मन्यमानः |
कृष्णं पश्यन्तः मन्त्रिणः, उपयुक्तं मेलम् इति वर्णयन्ति स्म
अथ श्यामस्य कविस्य मते औधस्य राजा अत्यन्तं सुखम् अनुभवति स्म।2109।
ब्राह्मणाः ये धर्मकर्मणि श्रेष्ठाः आसन्, यदा ते अस्मिन् राजसभायां आगच्छन्ति स्म।
ब्राह्मणाः प्रख्याताः वैदिकसंस्कारनिर्याताः दरबारम् आगत्य राज्ञः आशीर्वादं दत्तवन्तः, ते वचनं वदन्ति स्म।
हे राजन ! शृणु कन्यायाः कृते त्वया बहूनि ब्राह्मणान् देशान्तरेषु प्रेषितम् |
“हे राजन् ! त्वया अस्याः कन्यायाः कृते योग्यं मेलनं अन्वेष्टुं ब्राह्मणाः प्रेषिताः आसन्, अद्य तु दिष्ट्या सः मेलः प्राप्तः” इति २११० ।
इति तेषां वचनं श्रुत्वा राजा चित्यां प्रफुल्लितः |
ब्राह्मणानां वचनं श्रुत्वा राजा प्रसन्नः सन् वाद्यवाद्यं कृत्वा नानाविधं दहेजं दत्तवान्
ब्राह्मणानां प्रति महतीं आदरं कृत्वा श्रीकृष्णं दृष्ट्वा चिते महतीं सुखं प्राप्तम्।
ब्राह्मणेभ्यः युक्तानि दानानि दत्तानि च प्रीत्या कृष्णाय कन्याम् अर्पयत्।।2111।।
यदा श्रीकिशनः अयोध्याराजपुत्रीं जित्वा सुअम्बरनगरम् आगतः ।
यदा कृष्णः औधराजस्य कन्यायाः म्वरः इति जित्वा पुनः आगतः तदा सः अर्जुनेन सह वने भ्रमणं कर्तुं निश्चितवान्
सः पोपबीजं, भाङ्गं, अफीमं, बहु मद्यं च पिबितुं याचितवान् ।
तत्र सः पोप-वनस्पति-शङ्ग-अफीम-विविध-मद्य-पानाय आनयितुं कृतवान्, तत्र सः बहवः भिक्षुकान् गायकान् च आहूय, ये समूहेषु आगताः।2112।
तत्र बहवः उपपत्नीः नूपुरं, वीणा, ढोलकं च वादयन्तः नृत्यं कर्तुं आरब्धवन्तः
कश्चित् परिभ्रमन् नृत्यति कश्चित् कृष्णस्य चतुर्भिः पार्श्वयोः भ्रमति
सुखानि वस्त्राणि रत्नानि च कृष्णः प्रयच्छति
तेभ्यः तादृशं बहुमूल्यं ददाति यत् इन्द्रोऽपि न लभते।2113।
उपपत्नीः नृत्यं कृत्वा गायनानि च महतीं दानानि लभन्ते
कश्चित् काव्यपाठेन कृष्णं प्रीणयति कश्चित् नानाश्लोकपाठेन प्रीतिं करोति
अन्ये च (सर्व) दिक्षु बहु मिलित्वा नृत्यन्ति ततः पुनः गायन्ति।
सर्वे दिशं परिभ्रमन्तः सर्वे मिलित्वा नृत्यन्ति, यः कश्चित् कृष्णस्य धामम् आगतः, तदा नो ब्रूहि, तस्य कः अभावः भवितुम् अर्हति?2114।
तेभ्यः बहु उपहारं दत्त्वा कृष्णः अर्जुनेन सह भोजनार्थम् अगच्छत्
ते पोपबीजानां, भाङ्गस्य, अफीमस्य च उपयोगं कृत्वा मद्यं पिबन्ति स्म, तेन तेषां सर्वेषां दुःखानां दूरीकरणं कृतम्
चत्वारः मादकद्रव्येण मत्ताः श्रीकृष्णः अर्जनं इत्येवम् उक्तवान्
एतैः सर्वैः चतुर्भिः उत्तेजकैः मत्तः कृष्णः अर्जुनम् अवदत्, “अष्टमद्यसागरस्य न सृष्टौ ब्रह्मणा सम्यक् कृतम्।2115।
दोहरा
अथ अर्जनः हस्तौ संयोजयित्वा श्रीकृष्णाय एवम् अवदत्
अथ अर्जुनः श्रीकृष्णं प्राञ्जलिः प्राह किं विदुः सत्त्वसुखासुखभोगं ब्राह्मणाः ॥२११६॥
बचित्तरनाटके कृष्णावतारे (दशमस्कन्धपुराणमाश्रिते) वृषभान् तारयित्वा औधराजस्य बृखभनाथस्य पुत्र्या सह विवाहः इति कथायाः समाप्तिः।
अधुना भूमिसुरस्य राक्षसेन पीडितस्य इन्द्रस्य आगमनस्य वर्णनं आरभ्यते
चौपाई
यदा श्रीकृष्णः द्वारिकाम् आगतः
यदा कृष्णः द्वारकाम् आगतः तदा शक्रः तत्र आगत्य पादयोः आलम्बितवान्
आख्याय्य दुःखानि (दत्तानि) भूमासुरेण, २.
भूमासुरजन्यपीडां कथयन् प्राह- हे भगवन्! अहं तेन बहु दुःखितः अभवम्।2117।
दोहरा
“सः अतीव शक्तिशाली अस्ति, अहं तं दण्डयितुं न शक्नोमि, अतः हे भगवन्!
तस्य नाशार्थं किञ्चित् पदं गृह्यताम्” इति २११८ ।
स्वय्या
ततः श्रीकृष्णः सुबोधेन इन्द्रं प्रेषितवान्।
अथ कृष्णः इन्द्राय उपदेशं दत्त्वा विदां कृतवान् – “मा तव मनसि किमपि चिन्ता भव, सः मां स्थिरस्थानात् चालयितुं न शक्नोति
“यदा अहं क्रोधेन रथमारुह्य शस्त्राणि धारयिष्यामि ।
ततः शत्रून् क्षणमात्रेण खण्डयिष्यामि, अतः मा भयभीताः भव”2119.
इन्द्रः शिरः नत्वा अस्य गृहं गत्वा कृष्णः गभीरात् भयम् अनुभवति स्म
यादवसैन्यमादाय अर्जुनम् अपि आहूतवान् |
एकस्याः स्त्रियाः रुचिं सह नीतवान्। कविः श्यामः एवं कौटकम् उक्तवान्