त्वं तस्मिन् एव ध्यानं केन्द्रीकुरुत, एतेन त्वं किमपि दुष्कृतं न करिष्यसि।९०२।
गोपीनां वाक् : १.
स्वय्या
उधवात् एतत् विधिं श्रुत्वा उधवं प्रत्युवाच ह ।
इति उधवस्य वचनं श्रुत्वा प्रत्युवाच हे उधव! कस्य विषये श्रुत्वा विरहभावना भवति सुखं च क्षीणं भवति,
सः कृष्णः अस्मान् त्यक्तवान्
यदा त्वं गच्छसि तदा त्वं तस्मै एतत् वक्तुं शक्नोषि यत् त्वं सद्यः प्रेम त्यक्तवान् ९०३ ।
(कविः) श्याम कथयति, अथ गोपीः उद्धवं प्रति तादृशं वचनं वदन्ति स्म।
ब्रजस्त्रियः पुनः उधवम् अवदन् एकतः सः अस्मान् त्यक्तवान् अपरतः भवतः वार्तालापः अस्माकं मनः प्रज्वलति,
इत्युक्त्वा गोपीस्तदा एवम् उक्तवन्तः, (च) तस्य यशः कविना एवं कृतः।
एवमुक्त्वा गोपीः उधव! you may tell Krishna this much definitely : हे कृष्ण! त्वया प्रेमरागस्य विदाई कृता।९०४।
यदा सर्वे श्रीकृष्णस्य (प्रेम) रसेन सिक्ताः (तदा) उधवः एवं कथितः।
कृष्णस्य भावुकप्रेमेण पुनः उन्मत्तः भूत्वा गोपीः उधवम् अवदन् हे उधव! वयं भवन्तं तत् प्रार्थयामः
ते गोपीः काञ्चनानि काञ्चनानि, तेषां शरीराणि नष्टानि
हे उधव ! भवतः अतिरिक्तं कोऽपि अस्माभिः सह संवादं न कृतवान्।905.
एकः (गोपी) महादुःखेन वदति एकः क्रुद्धः वदति नष्टान् (कृष्णस्य) प्रेम्णः।
अत्यन्तचिन्ता कश्चित् चरमक्रोधः कथयति हे उधव! स यस्य दर्शनार्थं अस्माकं प्रेम्णः अतिप्रवाहितः, स एव कृष्णः अस्माकं प्रति प्रेमं त्यक्तवान्
सः अस्मान् त्यक्त्वा स्वपुरवासिना सह लीनः अभवत्
सत्यं यथा कृष्णेन ब्रजस्त्रीः त्यक्ताः, अधुना भवन्तः एतत् स्वीकुर्वन्तु यत् ब्रजस्त्रीभिः कृष्णं त्यक्तम् इति ९०६।
केचन गोपीः कृष्णं त्यक्तवन्तः इति उक्तवन्तः, केचन कृष्णेन यत् किमपि कर्तुं प्रार्थितं तत् करिष्यामः इति अवदन्
यानि वेषाणि कृष्णेन याचितानि, यानि वेषाणि कृष्णेन गोपीभ्यः प्रार्थितानि, ते तानि धारयिष्यन्ति स्म
केचिद्कृष्णं गमिष्याम इति उक्तवन्तः अन्ये तस्य स्तुतिं गायिष्यामः इति
विषं गृहीत्वा म्रियते इति केचित् गोपी कथयति ध्यात्वा म्रियते इति कश्चित्।९०७।
उधवस्य गोपीभ्यां सम्बोधितवाक्यम्-
स्वय्या
एतां गोपीनां स्थितिं दृष्ट्वा (उधवः) विस्मितः सन् एवम् उक्तवान्।
तादृशीं गोपीनां स्थितिं दृष्ट्वा उधवः विस्मितः सन् उक्तवान् अहं जानामि यत् त्वं कृष्णे अत्यन्तं प्रेम्णा असि।
योगिनां तु वेषं न धारयतु इति भवन्तः उपदिश्यन्ते
अहं कृष्णेन प्रेषितः अस्मि त्वां गृहकार्यं त्यक्त्वा केवलं कृष्णस्य ध्यानं कर्तुं प्रार्थयामि ९०८।
उधवमुद्दिश्य गोपीनां वाक्यम्- १.
स्वय्या
एकदा ब्रजस्य अलवोसे कृष्णः मां कर्णलम्बनैः अलङ्कृतवान् येषु अतीव बहुमूल्यैः शिलाभिः आच्छादितम् आसीत्
तेषां स्तुतिः ब्रह्मणा अपि वक्तुं न शक्तवान्
यथा मेघेषु विद्युत् प्रज्वलति तथा तेषां सौन्दर्यं तथैव आसीत्
हे उधव ! कृष्णेन तानि सर्वाणि तदा दत्तानि, इदानीं तु त्वां योगीवेषं परिधाय अस्मान् प्रेषितवान्।९०९।
एकः वक्तुं आरब्धवान् यत् वयं जोगान् भविष्यामः, एकः अवदत् यत् वयं श्यामस्य उक्तं करिष्यामः इति।
केचन गोपीः कृष्णस्य वचनं योगिनः भूत्वा शरीरे भस्ममर्दनं कृत्वा भिक्षापात्राणि वहन्ति इति अवदन्
कश्चित् उक्तवान् यत् ते कृष्णं गत्वा तत्र विषं गृहीत्वा म्रियन्ते
वियोगाग्निं उत्पाद्य तस्मिन् दहिष्यामः इति कश्चित् अवदत्।९१०।
उधवमुद्दिश्य राधावाचः-
स्वय्या
प्रेमवर्णरञ्जिता राधा मुखात् एवमुवाच ।
कृष्णप्रेममग्नः सन् राधा अवदत्, इदानीं कृष्णः ब्रजं त्यक्त्वा मतुरां गत्वा अस्मान् तादृशे संकुचिते परिस्थितौ स्थापयति
सः मतुरास्त्रीभिः सह भावुकः प्रेम्णि पतितः, तान् दृष्ट्वा
कृष्णः कुब्जेन वशीकृतः तादृशे सति तस्य कसाईस्य हृदये न कश्चित् पीडा उत्पन्ना।।911।
पुष्पशय्या चन्द्रप्रकाशे रात्रौ भव्यं दृश्यते
व्हिल्ते यमुनाप्रवाहः सुन्दरवेष इव भासते, वालुकायाः कणाः च रत्नहार इव दृश्यन्ते
कृष्णं विना अस्मान् दृष्ट्वा प्रेमदेवः बाणैः अस्मान् आक्रमयति स च कृष्णः कुब्जेन गृहीतः