श्री दसम् ग्रन्थः

पुटः - 387


ਤਾਹੀ ਕੀ ਓਰਿ ਰਹੋ ਲਿਵ ਲਾਇ ਰੀ ਯਾ ਤੇ ਕਛੂ ਤੁਮਰੋ ਨਹੀ ਖੀਜੈ ॥੯੦੨॥
ताही की ओरि रहो लिव लाइ री या ते कछू तुमरो नही खीजै ॥९०२॥

त्वं तस्मिन् एव ध्यानं केन्द्रीकुरुत, एतेन त्वं किमपि दुष्कृतं न करिष्यसि।९०२।

ਗ੍ਵਾਰਨਿ ਬਾਚ ॥
ग्वारनि बाच ॥

गोपीनां वाक् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸੁਨਿ ਊਧਵ ਤੇ ਬਿਧਿ ਯਾ ਬਤੀਯਾ ਤਿਨ ਊਧਵ ਕੋ ਇਮ ਉਤਰੁ ਦੀਨੋ ॥
सुनि ऊधव ते बिधि या बतीया तिन ऊधव को इम उतरु दीनो ॥

उधवात् एतत् विधिं श्रुत्वा उधवं प्रत्युवाच ह ।

ਜਾ ਸੁਨਿ ਬ੍ਰਯੋਗ ਹੁਲਾਸ ਘਟੈ ਜਿਹ ਕੋ ਸੁਨਿਏ ਦੁਖ ਹੋਵਤ ਜੀ ਨੋ ॥
जा सुनि ब्रयोग हुलास घटै जिह को सुनिए दुख होवत जी नो ॥

इति उधवस्य वचनं श्रुत्वा प्रत्युवाच हे उधव! कस्य विषये श्रुत्वा विरहभावना भवति सुखं च क्षीणं भवति,

ਤ੍ਯਾਗਿ ਗਏ ਤੁਮ ਹੋ ਹਮ ਕੋ ਹਮਰੋ ਤੁਮਰੇ ਰਸ ਮੈ ਮਨੁ ਭੀਨੋ ॥
त्यागि गए तुम हो हम को हमरो तुमरे रस मै मनु भीनो ॥

सः कृष्णः अस्मान् त्यक्तवान्

ਯੌ ਕਹਿਯੋ ਤਾ ਸੰਗ ਯੌ ਕਹੀਯੋ ਹਰਿ ਜੂ ਤੁਹਿ ਪ੍ਰੇਮ ਬਿਦਾ ਕਰਿ ਦੀਨੋ ॥੯੦੩॥
यौ कहियो ता संग यौ कहीयो हरि जू तुहि प्रेम बिदा करि दीनो ॥९०३॥

यदा त्वं गच्छसि तदा त्वं तस्मै एतत् वक्तुं शक्नोषि यत् त्वं सद्यः प्रेम त्यक्तवान् ९०३ ।

ਫਿਰ ਕੈ ਸੰਗਿ ਊਧਵ ਕੇ ਬ੍ਰਿਜ ਭਾਮਨਿ ਸ੍ਯਾਮ ਕਹੈ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
फिर कै संगि ऊधव के ब्रिज भामनि स्याम कहै इह भाति उचारियो ॥

(कविः) श्याम कथयति, अथ गोपीः उद्धवं प्रति तादृशं वचनं वदन्ति स्म।

ਤ੍ਯਾਗਿ ਗਏ ਨ ਲਈ ਸੁਧਿ ਹੈ ਰਸ ਸੋ ਹਮਰੋ ਮਨੂਆ ਤੁਮ ਜਾਰਿਯੋ ॥
त्यागि गए न लई सुधि है रस सो हमरो मनूआ तुम जारियो ॥

ब्रजस्त्रियः पुनः उधवम् अवदन् एकतः सः अस्मान् त्यक्तवान् अपरतः भवतः वार्तालापः अस्माकं मनः प्रज्वलति,

ਇਉ ਕਹਿ ਕੈ ਪੁਨਿ ਐਸੇ ਕਹਿਯੋ ਤਿਹ ਕੋ ਸੁ ਕਿਧੌ ਕਬਿ ਯੌ ਜਸੁ ਸਾਰਿਯੋ ॥
इउ कहि कै पुनि ऐसे कहियो तिह को सु किधौ कबि यौ जसु सारियो ॥

इत्युक्त्वा गोपीस्तदा एवम् उक्तवन्तः, (च) तस्य यशः कविना एवं कृतः।

ਊਧਵ ਸ੍ਯਾਮ ਸੋ ਯੌ ਕਹੀਯੋ ਹਰਿ ਜੂ ਤੁਹਿ ਪ੍ਰੇਮ ਬਿਦਾ ਕਰਿ ਡਾਰਿਯੋ ॥੯੦੪॥
ऊधव स्याम सो यौ कहीयो हरि जू तुहि प्रेम बिदा करि डारियो ॥९०४॥

एवमुक्त्वा गोपीः उधव! you may tell Krishna this much definitely : हे कृष्ण! त्वया प्रेमरागस्य विदाई कृता।९०४।

ਫੇਰਿ ਕਹਿਯੋ ਇਮ ਊਧਵ ਸੋ ਜਬ ਹੀ ਸਭ ਹੀ ਹਰਿ ਕੇ ਰਸ ਭੀਨੀ ॥
फेरि कहियो इम ऊधव सो जब ही सभ ही हरि के रस भीनी ॥

यदा सर्वे श्रीकृष्णस्य (प्रेम) रसेन सिक्ताः (तदा) उधवः एवं कथितः।

ਜੋ ਤਿਨ ਸੋ ਕਹਿਯੋ ਊਧਵ ਇਉ ਤਿਨ ਊਧਵ ਸੋ ਬਿਨਤੀ ਇਹ ਕੀਨੀ ॥
जो तिन सो कहियो ऊधव इउ तिन ऊधव सो बिनती इह कीनी ॥

कृष्णस्य भावुकप्रेमेण पुनः उन्मत्तः भूत्वा गोपीः उधवम् अवदन् हे उधव! वयं भवन्तं तत् प्रार्थयामः

ਕੰਚਨ ਸੋ ਜਿਨ ਕੋ ਤਨ ਥੋ ਜੋਊ ਹਾਨ ਬਿਖੈ ਹੁਤੀ ਗ੍ਵਾਰਿ ਨਵੀਨੀ ॥
कंचन सो जिन को तन थो जोऊ हान बिखै हुती ग्वारि नवीनी ॥

ते गोपीः काञ्चनानि काञ्चनानि, तेषां शरीराणि नष्टानि

ਊਧਵ ਜੂ ਹਮ ਕੋ ਤਜਿ ਕੈ ਤੁਮਰੇ ਬਿਨੁ ਸ੍ਯਾਮ ਕਛੂ ਸੁਧਿ ਲੀਨੀ ॥੯੦੫॥
ऊधव जू हम को तजि कै तुमरे बिनु स्याम कछू सुधि लीनी ॥९०५॥

हे उधव ! भवतः अतिरिक्तं कोऽपि अस्माभिः सह संवादं न कृतवान्।905.

ਏਕ ਕਹੈ ਅਤਿ ਆਤੁਰ ਹ੍ਵੈ ਇਕ ਕੋਪਿ ਕਹੈ ਜਿਨ ਤੇ ਹਿਤ ਭਾਗਿਯੋ ॥
एक कहै अति आतुर ह्वै इक कोपि कहै जिन ते हित भागियो ॥

एकः (गोपी) महादुःखेन वदति एकः क्रुद्धः वदति नष्टान् (कृष्णस्य) प्रेम्णः।

ਊਧਵ ਜੂ ਜਿਹ ਦੇਖਨ ਕੋ ਹਮਰੋ ਮਨੂਆ ਅਤਿ ਹੀ ਅਨੁਰਾਗਿਯੋ ॥
ऊधव जू जिह देखन को हमरो मनूआ अति ही अनुरागियो ॥

अत्यन्तचिन्ता कश्चित् चरमक्रोधः कथयति हे उधव! स यस्य दर्शनार्थं अस्माकं प्रेम्णः अतिप्रवाहितः, स एव कृष्णः अस्माकं प्रति प्रेमं त्यक्तवान्

ਸੋ ਹਮ ਕੋ ਤਜਿ ਗਯੋ ਪੁਰ ਮੈ ਪੁਰ ਬਾਸਿਨ ਕੇ ਰਸ ਭੀਤਰ ਪਾਗਿਯੋ ॥
सो हम को तजि गयो पुर मै पुर बासिन के रस भीतर पागियो ॥

सः अस्मान् त्यक्त्वा स्वपुरवासिना सह लीनः अभवत्

ਜਉ ਹਰਿ ਜੂ ਬ੍ਰਿਜ ਨਾਰਿ ਤਜੀ ਬ੍ਰਿਜ ਨਾਰਿਨ ਭੀ ਬ੍ਰਿਜਨਾਥ ਤਿਆਗਿਯੋ ॥੯੦੬॥
जउ हरि जू ब्रिज नारि तजी ब्रिज नारिन भी ब्रिजनाथ तिआगियो ॥९०६॥

सत्यं यथा कृष्णेन ब्रजस्त्रीः त्यक्ताः, अधुना भवन्तः एतत् स्वीकुर्वन्तु यत् ब्रजस्त्रीभिः कृष्णं त्यक्तम् इति ९०६।

ਏਕਨ ਯੌ ਕਹਿਯੋ ਸ੍ਯਾਮ ਤਜਿਯੋ ਇਕ ਐਸੇ ਕਹੈ ਹਮ ਕਾਮ ਕਰੈਗੀ ॥
एकन यौ कहियो स्याम तजियो इक ऐसे कहै हम काम करैगी ॥

केचन गोपीः कृष्णं त्यक्तवन्तः इति उक्तवन्तः, केचन कृष्णेन यत् किमपि कर्तुं प्रार्थितं तत् करिष्यामः इति अवदन्

ਭੇਖ ਜਿਤੇ ਕਹਿਯੋ ਜੋਗਿਨ ਕੇ ਤਿਤਨੇ ਹਮ ਆਪਨੇ ਅੰਗਿ ਡਰੈਗੀ ॥
भेख जिते कहियो जोगिन के तितने हम आपने अंगि डरैगी ॥

यानि वेषाणि कृष्णेन याचितानि, यानि वेषाणि कृष्णेन गोपीभ्यः प्रार्थितानि, ते तानि धारयिष्यन्ति स्म

ਏਕ ਕਹੈ ਹਮ ਜੈ ਹੈ ਤਹਾ ਇਕ ਐਸੇ ਕਹੈ ਗੁਨਿ ਹੀ ਉਚਰੈਗੀ ॥
एक कहै हम जै है तहा इक ऐसे कहै गुनि ही उचरैगी ॥

केचिद्कृष्णं गमिष्याम इति उक्तवन्तः अन्ये तस्य स्तुतिं गायिष्यामः इति

ਏਕ ਕਹੈ ਹਮ ਖੈ ਮਰਿ ਹੈ ਬਿਖ ਇਕ ਯੌ ਕਹੈ ਧ੍ਯਾਨ ਹੀ ਬੀਚ ਮਰੈਗੀ ॥੯੦੭॥
एक कहै हम खै मरि है बिख इक यौ कहै ध्यान ही बीच मरैगी ॥९०७॥

विषं गृहीत्वा म्रियते इति केचित् गोपी कथयति ध्यात्वा म्रियते इति कश्चित्।९०७।

ਊਧਵ ਬਾਚ ਗੋਪਿਨ ਸੋ ॥
ऊधव बाच गोपिन सो ॥

उधवस्य गोपीभ्यां सम्बोधितवाक्यम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਪਿਖਿ ਗ੍ਵਾਰਨਿ ਕੀ ਇਹ ਭਾਤਿ ਦਸਾ ਬਿਸਮੈ ਹੁਇ ਊਧਵ ਯੌ ਉਚਰੋ ॥
पिखि ग्वारनि की इह भाति दसा बिसमै हुइ ऊधव यौ उचरो ॥

एतां गोपीनां स्थितिं दृष्ट्वा (उधवः) विस्मितः सन् एवम् उक्तवान्।

ਹਮ ਜਾਨਤ ਹੈ ਤੁਮਰੀ ਹਰਿ ਸੋ ਬਲਿ ਪ੍ਰੀਤਿ ਘਨੀ ਇਹ ਕਾਮ ਕਰੋ ॥
हम जानत है तुमरी हरि सो बलि प्रीति घनी इह काम करो ॥

तादृशीं गोपीनां स्थितिं दृष्ट्वा उधवः विस्मितः सन् उक्तवान् अहं जानामि यत् त्वं कृष्णे अत्यन्तं प्रेम्णा असि।

ਜੋਊ ਸ੍ਯਾਮ ਪਠਿਯੋ ਤੁਮ ਪੈ ਹਮ ਕੋ ਇਹ ਰਾਵਲ ਭੇਖਨ ਅੰਗਿ ਧਰੋ ॥
जोऊ स्याम पठियो तुम पै हम को इह रावल भेखन अंगि धरो ॥

योगिनां तु वेषं न धारयतु इति भवन्तः उपदिश्यन्ते

ਤਜਿ ਕੈ ਗ੍ਰਿਹ ਕੇ ਪੁਨਿ ਕਾਜ ਸਭੈ ਸਖੀ ਮੋਰੇ ਹੀ ਧ੍ਯਾਨ ਕੇ ਬੀਚ ਅਰੋ ॥੯੦੮॥
तजि कै ग्रिह के पुनि काज सभै सखी मोरे ही ध्यान के बीच अरो ॥९०८॥

अहं कृष्णेन प्रेषितः अस्मि त्वां गृहकार्यं त्यक्त्वा केवलं कृष्णस्य ध्यानं कर्तुं प्रार्थयामि ९०८।

ਗੋਪਿਨ ਬਾਚ ਊਧਵ ਸੋ ॥
गोपिन बाच ऊधव सो ॥

उधवमुद्दिश्य गोपीनां वाक्यम्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਏਕ ਸਮੈ ਬ੍ਰਿਜ ਕੁੰਜਨ ਮੈ ਮੁਹਿ ਕਾਨਨ ਸ੍ਯਾਮ ਤਟੰਕ ਧਰਾਏ ॥
एक समै ब्रिज कुंजन मै मुहि कानन स्याम तटंक धराए ॥

एकदा ब्रजस्य अलवोसे कृष्णः मां कर्णलम्बनैः अलङ्कृतवान् येषु अतीव बहुमूल्यैः शिलाभिः आच्छादितम् आसीत्

ਕੰਚਨ ਕੇ ਬਹੁ ਮੋਲ ਜਰੇ ਨਗ ਬ੍ਰਹਮ ਸਕੈ ਉਪਮਾ ਨ ਗਨਾਏ ॥
कंचन के बहु मोल जरे नग ब्रहम सकै उपमा न गनाए ॥

तेषां स्तुतिः ब्रह्मणा अपि वक्तुं न शक्तवान्

ਬਜ੍ਰ ਲਗੇ ਜਿਨ ਬੀਚ ਛਟਾ ਚਮਕੈ ਚਹੂੰ ਓਰਿ ਧਰਾ ਛਬਿ ਪਾਏ ॥
बज्र लगे जिन बीच छटा चमकै चहूं ओरि धरा छबि पाए ॥

यथा मेघेषु विद्युत् प्रज्वलति तथा तेषां सौन्दर्यं तथैव आसीत्

ਤਉਨ ਸਮੈ ਹਰਿ ਵੈ ਦਏ ਊਧਵ ਦੈ ਅਬ ਰਾਵਲ ਭੇਖ ਪਠਾਏ ॥੯੦੯॥
तउन समै हरि वै दए ऊधव दै अब रावल भेख पठाए ॥९०९॥

हे उधव ! कृष्णेन तानि सर्वाणि तदा दत्तानि, इदानीं तु त्वां योगीवेषं परिधाय अस्मान् प्रेषितवान्।९०९।

ਏਕ ਕਹੈ ਹਮ ਜੋਗਨਿ ਹ੍ਵੈ ਹੈ ਕਹੈ ਇਕ ਸ੍ਯਾਮ ਕਹਿਯੋ ਹੀ ਕਰੈਂਗੀ ॥
एक कहै हम जोगनि ह्वै है कहै इक स्याम कहियो ही करैंगी ॥

एकः वक्तुं आरब्धवान् यत् वयं जोगान् भविष्यामः, एकः अवदत् यत् वयं श्यामस्य उक्तं करिष्यामः इति।

ਡਾਰਿ ਬਿਭੂਤਿ ਸਭੈ ਤਨ ਪੈ ਬਟੂਆ ਚਿਪੀਆ ਕਰ ਬੀਚ ਧਰੈਂਗੀ ॥
डारि बिभूति सभै तन पै बटूआ चिपीआ कर बीच धरैंगी ॥

केचन गोपीः कृष्णस्य वचनं योगिनः भूत्वा शरीरे भस्ममर्दनं कृत्वा भिक्षापात्राणि वहन्ति इति अवदन्

ਏਕ ਕਹੈ ਹਮ ਜਾਹਿ ਤਹਾ ਇਕ ਯੌ ਕਹੈ ਗ੍ਵਾਰਨਿ ਖਾਇ ਮਰੈਂਗੀ ॥
एक कहै हम जाहि तहा इक यौ कहै ग्वारनि खाइ मरैंगी ॥

कश्चित् उक्तवान् यत् ते कृष्णं गत्वा तत्र विषं गृहीत्वा म्रियन्ते

ਏਕ ਕਹੈ ਬਿਰਹਾਗਨਿ ਕੋ ਉਪਜਾਇ ਕੈ ਤਾਹੀ ਕੇ ਸੰਗ ਜਰੈਂਗੀ ॥੯੧੦॥
एक कहै बिरहागनि को उपजाइ कै ताही के संग जरैंगी ॥९१०॥

वियोगाग्निं उत्पाद्य तस्मिन् दहिष्यामः इति कश्चित् अवदत्।९१०।

ਰਾਧੇ ਬਾਚ ਊਧਵ ਸੋ ॥
राधे बाच ऊधव सो ॥

उधवमुद्दिश्य राधावाचः-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਪ੍ਰੇਮ ਛਕੀ ਅਪਨੇ ਮੁਖ ਤੇ ਇਹ ਭਾਤਿ ਕਹਿਯੋ ਬ੍ਰਿਖਭਾਨੁ ਕੀ ਜਾਈ ॥
प्रेम छकी अपने मुख ते इह भाति कहियो ब्रिखभानु की जाई ॥

प्रेमवर्णरञ्जिता राधा मुखात् एवमुवाच ।

ਸ੍ਯਾਮ ਗਏ ਮਥੁਰਾ ਤਜਿ ਕੈ ਬ੍ਰਿਜ ਕੋ ਅਬ ਧੋ ਹਮਰੀ ਗਤਿ ਕਾਈ ॥
स्याम गए मथुरा तजि कै ब्रिज को अब धो हमरी गति काई ॥

कृष्णप्रेममग्नः सन् राधा अवदत्, इदानीं कृष्णः ब्रजं त्यक्त्वा मतुरां गत्वा अस्मान् तादृशे संकुचिते परिस्थितौ स्थापयति

ਦੇਖਤ ਹੀ ਪੁਰ ਕੀ ਤ੍ਰੀਯ ਕੋ ਸੁ ਛਕੇ ਤਿਨ ਕੇ ਰਸ ਮੈ ਜੀਯ ਆਈ ॥
देखत ही पुर की त्रीय को सु छके तिन के रस मै जीय आई ॥

सः मतुरास्त्रीभिः सह भावुकः प्रेम्णि पतितः, तान् दृष्ट्वा

ਕਾਨ੍ਰਹ ਲਯੋ ਕੁਬਜਾ ਬਸਿ ਕੈ ਟਸਕ੍ਯੋ ਨ ਹੀਯੋ ਕਸਕ੍ਯੋ ਨ ਕਸਾਈ ॥੯੧੧॥
कान्रह लयो कुबजा बसि कै टसक्यो न हीयो कसक्यो न कसाई ॥९११॥

कृष्णः कुब्जेन वशीकृतः तादृशे सति तस्य कसाईस्य हृदये न कश्चित् पीडा उत्पन्ना।।911।

ਸੇਜ ਬਨੀ ਸੰਗਿ ਫੂਲਨ ਸੁੰਦਰ ਚਾਦਨੀ ਰਾਤਿ ਭਲੀ ਛਬਿ ਪਾਈ ॥
सेज बनी संगि फूलन सुंदर चादनी राति भली छबि पाई ॥

पुष्पशय्या चन्द्रप्रकाशे रात्रौ भव्यं दृश्यते

ਸੇਤ ਬਹੇ ਜਮੁਨਾ ਪਟ ਹੈ ਸਿਤ ਮੋਤਿਨ ਹਾਰ ਗਰੈ ਛਬਿ ਛਾਈ ॥
सेत बहे जमुना पट है सित मोतिन हार गरै छबि छाई ॥

व्हिल्ते यमुनाप्रवाहः सुन्दरवेष इव भासते, वालुकायाः कणाः च रत्नहार इव दृश्यन्ते

ਮੈਨ ਚੜਿਯੋ ਸਰ ਲੈ ਬਰ ਕੈ ਬਧਬੋ ਹਮ ਕੋ ਬਿਨੁ ਜਾਨਿ ਕਨ੍ਰਹਾਈ ॥
मैन चड़ियो सर लै बर कै बधबो हम को बिनु जानि कन्रहाई ॥

कृष्णं विना अस्मान् दृष्ट्वा प्रेमदेवः बाणैः अस्मान् आक्रमयति स च कृष्णः कुब्जेन गृहीतः