श्री दसम् ग्रन्थः

पुटः - 1402


ਬਿਅਫ਼ਤਾਦ ਰਨ ਸਿੰਘ ਚੁ ਸਰਵੇ ਚਮਨ ॥੪੮॥
बिअफ़ताद रन सिंघ चु सरवे चमन ॥४८॥

रणसिंहः उद्याने सरूवृक्ष इव समतलः पतितः।(48)

ਯਕੇ ਸ਼ਹਿਰ ਅੰਬੇਰ ਦਿਗ਼ਰ ਜੋਧਪੁਰ ॥
यके शहिर अंबेर दिग़र जोधपुर ॥

अम्बरस्य एकः राजा आसीत्, अपरः जोधपुरस्य,

ਖ਼ਰਾਮੀਦਹ ਬਾਨੋ ਚੁ ਰਖ਼ਸਿੰਦਹ ਦੁਰ ॥੪੯॥
क़रामीदह बानो चु रक़सिंदह दुर ॥४९॥

मुक्ता इव देहः पुरतः आगता,(49)।

ਬਿਜ਼ਦ ਤੇਗ਼ ਬਾ ਜ਼ੋਰ ਬਾਨੋ ਸਿਪਰ ॥
बिज़द तेग़ बा ज़ोर बानो सिपर ॥

यदा ते तस्याः कवचं महाबलेन प्रहारं कृतवन्तः ।

ਬ ਬਰਖ਼ੇਜ਼ ਸ਼ੋਲਹ ਬਸੇ ਚੂੰ ਗਹੁਰ ॥੫੦॥
ब बरक़ेज़ शोलह बसे चूं गहुर ॥५०॥

वह्निस्फुलिङ्गाः प्रज्वलन्ति स्म रत्न इव प्रदीप्ताः।(50)

ਸਿਯਮ ਰਾਜਹ ਬੂੰਦੀ ਦਰ ਆਮਦ ਦਲੇਰ ॥
सियम राजह बूंदी दर आमद दलेर ॥

अथ बूण्डीशासः महता वीर्येण बलेन च अग्रे आगतः,

ਚੁ ਬਰ ਬਚਹ ਆਹੂ ਚੁ ਗ਼ੁਰਰੀਦ ਸ਼ੇਰ ॥੫੧॥
चु बर बचह आहू चु ग़ुररीद शेर ॥५१॥

यथा सिंहः मृगान् आक्रम्य प्रवर्तते।(51)

ਚੁਨਾ ਤੀਰ ਜ਼ਦ ਹਰ ਦੋ ਅਬਰੂ ਸਿਕੰਜ ॥
चुना तीर ज़द हर दो अबरू सिकंज ॥

परन्तु सा बाणं मारितवती सम्यक् तस्य नेत्रे क्षिपतु,

ਬਿਅਫ਼ਤਾਦ ਅਮਰ ਸਿੰਘ ਚੁ ਸ਼ਾਖੇ ਤੁਰੰਜ ॥੫੨॥
बिअफ़ताद अमर सिंघ चु शाखे तुरंज ॥५२॥

स च वृक्षात् शाखा इव पतितः।(52)

ਚੁਅਮ ਰਾਜਹ ਜੈ ਸਿੰਘ ਦਰ ਆਮਦ ਮੁਸਾਫ਼ ॥
चुअम राजह जै सिंघ दर आमद मुसाफ़ ॥

चतुर्थः शासकः जयसिंहः युद्धक्षेत्रे कूर्दितवान्,

ਬਜੋਸ਼ ਅੰਦਰੀਂ ਸ਼ੁਦ ਚੁ ਅਜ਼ ਕੋਹਕਾਫ਼ ॥੫੩॥
बजोश अंदरीं शुद चु अज़ कोहकाफ़ ॥५३॥

यथा, अन्तः क्रोधेन, सः कोकेशियानपर्वतः इव वर्तमानः आसीत्,(53)

ਹੁਮਾ ਖ਼ੁਰਦ ਸ਼ਰਬਤ ਕਿ ਯਾਰੇ ਚੁਅਮ ॥
हुमा क़ुरद शरबत कि यारे चुअम ॥

अयं च चतुर्थः समानान्तस्य सम्मुखीभूय।

ਜ਼ਿ ਜੈ ਸਿੰਘ ਪਸੇ ਯਕ ਨਿਆਮਦ ਕਦਮ ॥੫੪॥
ज़ि जै सिंघ पसे यक निआमद कदम ॥५४॥

जयसिंहस्य अनन्तरं कोऽपि शरीरः अग्रे आगन्तुं साहसं न कृतवान् ।(५४)

ਯਕੋ ਸ਼ਹਿ ਫਿਰੰਗੋ ਪਿਲੰਦੇ ਦਿਗਰ ॥
यको शहि फिरंगो पिलंदे दिगर ॥

ततः एकः यूरोपीयः आगतः, प्लैण्ड् (पोलैण्ड्) इत्यस्य च,

ਬ ਮੈਦਾ ਦਰਾਮਦ ਚੁ ਸ਼ੇਰੇ ਬਬਰ ॥੫੫॥
ब मैदा दरामद चु शेरे बबर ॥५५॥

ते च सिंहाः इव अग्रे प्रवहन्ति स्म।(55)

ਸਿਯਮ ਸ਼ਾਹਿ ਅੰਗਰੇਜ਼ ਚੂੰ ਆਫ਼ਤਾਬ ॥
सियम शाहि अंगरेज़ चूं आफ़ताब ॥

तृतीयः आङ्ग्लः सूर्यवत् विकिरणं कृतवान् ।

ਚੁਅਮ ਸ਼ਾਹਿ ਹਬਸ਼ੀ ਚੁ ਮਗਰੇ ਦਰ ਆਬ ॥੫੬॥
चुअम शाहि हबशी चु मगरे दर आब ॥५६॥

चतुर्थः च नीग्रो जलाद् निर्गतः ग्राह इव निर्गतः।(56)

ਯਕੇ ਰਾ ਬਿਜ਼ਦ ਨੇਜ਼ਹ ਮੁਸ਼ਤੇ ਦਿਗਰ ॥
यके रा बिज़द नेज़ह मुशते दिगर ॥

एकं शूलेन प्रहृत्य, अन्यं मुष्टिपातं कृतवती,

ਸਿਯਮ ਰਾ ਬ ਪਾਓ ਚੁਅਮ ਰਾ ਸਿਪਰ ॥੫੭॥
सियम रा ब पाओ चुअम रा सिपर ॥५७॥

तृतीयं पदातिना च चतुर्थं कवचेन पातितवान्।(57)

ਚੁਨਾ ਮੇ ਬਿਅਫ਼ਤਦ ਨ ਬਰਖ਼ਾਸਤ ਬਾਜ਼ ॥
चुना मे बिअफ़तद न बरक़ासत बाज़ ॥

चत्वारः अपि समतलं पतित्वा उत्तिष्ठितुं न शक्तवन्तः,

ਸੂਏ ਆਸਮਾ ਜਾਨ ਪਰਵਾਜ਼ ਸਾਜ਼ ॥੫੮॥
सूए आसमा जान परवाज़ साज़ ॥५८॥

तेषां च प्राणाः आकाशोच्चतां प्रति उड्डीयन्ते स्म।(58)

ਦਿਗ਼ਰ ਕਸ ਨਿਯਾਮਦ ਤਮੰਨਾਇ ਜੰਗ ॥
दिग़र कस नियामद तमंनाइ जंग ॥

तदा अन्यः कोऽपि अग्रे आगन्तुं न साहसं कृतवान्,

ਕਿ ਪੇਸ਼ੇ ਨਿਯਾਮਦ ਦਿਲਾਵਰ ਨਿਹੰਗ ॥੫੯॥
कि पेशे नियामद दिलावर निहंग ॥५९॥

यतो हि ग्राहवत् साहसं यस्य कस्यचित् सम्मुखीभवितुं न साहसम् आसीत्।(59)

ਸ਼ਬੇ ਸ਼ਹਿ ਸ਼ਬਿਸਤਾ ਚੂੰ ਦਰ ਆਮਦ ਬਫ਼ਉਜ ॥
शबे शहि शबिसता चूं दर आमद बफ़उज ॥

यदा निशाराजः स्वसैनिकैः सह कार्यभारं स्वीकृतवान् ।

ਸਿਪਹ ਖ਼ਾਨਹ ਆਮਦ ਹਮਹ ਮਉਜ ਮਉਜ ॥੬੦॥
सिपह क़ानह आमद हमह मउज मउज ॥६०॥

प्रययौ सर्वे सैनिकाः स्वनिवासं प्रति ॥(६०)

ਬ ਰੋਜ਼ੇ ਦਿਗ਼ਰ ਰਉਸ਼ਨੀਅਤ ਪਨਾਹ ॥
ब रोज़े दिग़र रउशनीअत पनाह ॥

रात्रिः भग्नः, प्रकाशस्य उद्धाराय च सूर्यः आगतः ।

ਬ ਅਉਰੰਗ ਦਰ ਆਮਦ ਚੁ ਅਉਰੰਗ ਸ਼ਾਹ ॥੬੧॥
ब अउरंग दर आमद चु अउरंग शाह ॥६१॥

राज्यस्य स्वामी इव पीठं यो धारयत्।(61)

ਦੁ ਸੂਏ ਯਲਾ ਹਮਹ ਬਸਤੰਦ ਕਮਰ ॥
दु सूए यला हमह बसतंद कमर ॥

उभयोः शिबिरयोः योद्धाः युद्धक्षेत्रं प्रविश्य ।

ਬ ਮੈਦਾਨ ਜੁਸਤੰਦ ਸਿਪਰ ਬਰ ਸਿਪਰ ॥੬੨॥
ब मैदान जुसतंद सिपर बर सिपर ॥६२॥

कवचानि च कवचानि प्रहारं कर्तुं प्रवृत्ताः।(62)

ਬਗੁਰਰੀਦ ਆਮਦ ਦੁ ਅਬਰੇ ਮੁਸਾਫ਼ ॥
बगुररीद आमद दु अबरे मुसाफ़ ॥

उभौ पक्षौ मेघ इव गर्जन्तौ प्रविशताम्,

ਯਕੇ ਗਸ਼ਤਹ ਬਾਯਲ ਯਕੇ ਗਸ਼ਤ ਜ਼ਾਫ਼ ॥੬੩॥
यके गशतह बायल यके गशत ज़ाफ़ ॥६३॥

एकः पीडितः आसीत् अपरः प्रलयः इव आसीत् ।(६३)

ਚਕਾਚਾਕ ਬਰਖ਼ਾਸਤ ਤੀਰੋ ਤੁਫ਼ੰਗ ॥
चकाचाक बरक़ासत तीरो तुफ़ंग ॥

समन्ततः वर्षितानां बाणानां कारणात् ।

ਖ਼ਤਾਖ਼ਤ ਦਰਾਮਦ ਹਮਹ ਰੰਗ ਰੰਗ ॥੬੪॥
क़ताक़त दरामद हमह रंग रंग ॥६४॥

व्यथितानां स्वराः समन्ततः निर्गताः,(६४) ।

ਜ਼ਿ ਤੀਰੋ ਜ਼ਿ ਤੋਪੋ ਜ਼ਿ ਤੇਗ਼ੋ ਤਬਰ ॥
ज़ि तीरो ज़ि तोपो ज़ि तेग़ो तबर ॥

यथा बाणबन्दूकखड्गैः परशुभिः कर्म प्रधानम् आसीत् ।

ਜ਼ਿ ਨੇਜ਼ਹ ਵ ਨਾਚਖ਼ ਵ ਨਾਵਕ ਸਿਪਰ ॥੬੫॥
ज़ि नेज़ह व नाचक़ व नावक सिपर ॥६५॥

शूलानि शूलानि च इस्पातबाणानि कवचानि च।(६५)

ਯਕੇ ਦੇਵ ਆਮਦ ਕਿ ਜ਼ਾਗੋ ਨਿਸ਼ਾ ॥
यके देव आमद कि ज़ागो निशा ॥

तत्क्षणमेव एकः विशालकायः लीच इव कृष्णः ।

ਚੁ ਗ਼ੁਰਰੀਦ ਸ਼ੇਰ ਹਮ ਚੁ ਪੀਲੇ ਦਮਾ ॥੬੬॥
चु ग़ुररीद शेर हम चु पीले दमा ॥६६॥

यो च सिंहवत् कूजन् गजवत् उत्साहितः ॥६६॥

ਕੁਨਦ ਤੀਰੋ ਬਾਰਾ ਚੁ ਬਾਰਾਨ ਮੇਗ਼ ॥
कुनद तीरो बारा चु बारान मेग़ ॥

सः वर्षा इव बाणान् क्षिपन् आसीत्,

ਬਰਖ਼ਸ਼ ਅੰਦਰਾ ਅਬਰ ਚੂੰ ਬਰਕ ਤੇਗ਼ ॥੬੭॥
बरक़श अंदरा अबर चूं बरक तेग़ ॥६७॥

तस्य च खड्गः मेघेषु लघुता इव विराजमानः आसीत्।(67)

ਬ ਜੋਸ਼ ਅੰਦਰ ਆਮਦ ਦਹਾਨੇ ਦੁਹਲ ॥
ब जोश अंदर आमद दहाने दुहल ॥

ढोलस्य प्रतिध्वनयः तेषां शब्दान् प्रज्वलितवन्तः,

ਚੁ ਪੁਰ ਗਸ਼ਤ ਬਾਜ਼ਾਰ ਜਾਏ ਅਜ਼ਲ ॥੬੮॥
चु पुर गशत बाज़ार जाए अज़ल ॥६८॥

मानवता च मृत्युं सम्मुखीभवितुं बाध्यतां प्राप्तवती।(68)

ਹਰਾ ਕਸ ਕਿ ਪਰਰਾ ਸ਼ਵਦ ਤੀਰ ਸ਼ਸਤ ॥
हरा कस कि पररा शवद तीर शसत ॥

यदा यदा शराः प्रहृताः आसन् तदा तदा .

ਬਸਦ ਪਹਿਲੂਏ ਪੀਲ ਮਰਦਾ ਗੁਜ਼ਸ਼ਤ ॥੬੯॥
बसद पहिलूए पील मरदा गुज़शत ॥६९॥

सहस्राणि शूरवक्षःस्थलानि ययुः।(६९)

ਹੁਮਾ ਕਸ ਬਸੇ ਤੀਰ ਜ਼ਦ ਬਰ ਕਜ਼ਾ ॥
हुमा कस बसे तीर ज़द बर कज़ा ॥

यदा तु बाणानां बहूनां विसर्जिताः ।

ਬਿਅਫ਼ਤਾਦ ਦੇਵੇ ਚੁ ਕਰਖੇ ਗਿਰਾ ॥੭੦॥
बिअफ़ताद देवे चु करखे गिरा ॥७०॥

उच्छ्रितभवनस्य अटारी इव सः विशालः पतितः।(70)

ਦਿਗ਼ਰ ਦੇਵ ਬਰਗਸ਼ਤ ਬਿਯਾਮਦ ਬਜੰਗ ॥
दिग़र देव बरगशत बियामद बजंग ॥

अन्यः विशालकायः पतङ्गवत् युद्धे भागं ग्रहीतुं उड्डीयत ।

ਚੁ ਸ਼ੇਰੇ ਅਜ਼ੀਮੋ ਹਮ ਚੁ ਬਰਾ ਪਿਲੰਗ ॥੭੧॥
चु शेरे अज़ीमो हम चु बरा पिलंग ॥७१॥

सिंहवत् विशालं मृगवत् द्रुतं च ।(७१) ।

ਚੁਨਾ ਜ਼ਖ਼ਮ ਗੋਪਾਲ ਅੰਦਾਖ਼ਤ ਸਖ਼ਤ ॥
चुना ज़क़म गोपाल अंदाक़त सक़त ॥

सः कठिनतया आहतः, क्षेपणास्त्रेण क्षतिग्रस्तः, पतितः च,