रणसिंहः उद्याने सरूवृक्ष इव समतलः पतितः।(48)
अम्बरस्य एकः राजा आसीत्, अपरः जोधपुरस्य,
मुक्ता इव देहः पुरतः आगता,(49)।
यदा ते तस्याः कवचं महाबलेन प्रहारं कृतवन्तः ।
वह्निस्फुलिङ्गाः प्रज्वलन्ति स्म रत्न इव प्रदीप्ताः।(50)
अथ बूण्डीशासः महता वीर्येण बलेन च अग्रे आगतः,
यथा सिंहः मृगान् आक्रम्य प्रवर्तते।(51)
परन्तु सा बाणं मारितवती सम्यक् तस्य नेत्रे क्षिपतु,
स च वृक्षात् शाखा इव पतितः।(52)
चतुर्थः शासकः जयसिंहः युद्धक्षेत्रे कूर्दितवान्,
यथा, अन्तः क्रोधेन, सः कोकेशियानपर्वतः इव वर्तमानः आसीत्,(53)
अयं च चतुर्थः समानान्तस्य सम्मुखीभूय।
जयसिंहस्य अनन्तरं कोऽपि शरीरः अग्रे आगन्तुं साहसं न कृतवान् ।(५४)
ततः एकः यूरोपीयः आगतः, प्लैण्ड् (पोलैण्ड्) इत्यस्य च,
ते च सिंहाः इव अग्रे प्रवहन्ति स्म।(55)
तृतीयः आङ्ग्लः सूर्यवत् विकिरणं कृतवान् ।
चतुर्थः च नीग्रो जलाद् निर्गतः ग्राह इव निर्गतः।(56)
एकं शूलेन प्रहृत्य, अन्यं मुष्टिपातं कृतवती,
तृतीयं पदातिना च चतुर्थं कवचेन पातितवान्।(57)
चत्वारः अपि समतलं पतित्वा उत्तिष्ठितुं न शक्तवन्तः,
तेषां च प्राणाः आकाशोच्चतां प्रति उड्डीयन्ते स्म।(58)
तदा अन्यः कोऽपि अग्रे आगन्तुं न साहसं कृतवान्,
यतो हि ग्राहवत् साहसं यस्य कस्यचित् सम्मुखीभवितुं न साहसम् आसीत्।(59)
यदा निशाराजः स्वसैनिकैः सह कार्यभारं स्वीकृतवान् ।
प्रययौ सर्वे सैनिकाः स्वनिवासं प्रति ॥(६०)
रात्रिः भग्नः, प्रकाशस्य उद्धाराय च सूर्यः आगतः ।
राज्यस्य स्वामी इव पीठं यो धारयत्।(61)
उभयोः शिबिरयोः योद्धाः युद्धक्षेत्रं प्रविश्य ।
कवचानि च कवचानि प्रहारं कर्तुं प्रवृत्ताः।(62)
उभौ पक्षौ मेघ इव गर्जन्तौ प्रविशताम्,
एकः पीडितः आसीत् अपरः प्रलयः इव आसीत् ।(६३)
समन्ततः वर्षितानां बाणानां कारणात् ।
व्यथितानां स्वराः समन्ततः निर्गताः,(६४) ।
यथा बाणबन्दूकखड्गैः परशुभिः कर्म प्रधानम् आसीत् ।
शूलानि शूलानि च इस्पातबाणानि कवचानि च।(६५)
तत्क्षणमेव एकः विशालकायः लीच इव कृष्णः ।
यो च सिंहवत् कूजन् गजवत् उत्साहितः ॥६६॥
सः वर्षा इव बाणान् क्षिपन् आसीत्,
तस्य च खड्गः मेघेषु लघुता इव विराजमानः आसीत्।(67)
ढोलस्य प्रतिध्वनयः तेषां शब्दान् प्रज्वलितवन्तः,
मानवता च मृत्युं सम्मुखीभवितुं बाध्यतां प्राप्तवती।(68)
यदा यदा शराः प्रहृताः आसन् तदा तदा .
सहस्राणि शूरवक्षःस्थलानि ययुः।(६९)
यदा तु बाणानां बहूनां विसर्जिताः ।
उच्छ्रितभवनस्य अटारी इव सः विशालः पतितः।(70)
अन्यः विशालकायः पतङ्गवत् युद्धे भागं ग्रहीतुं उड्डीयत ।
सिंहवत् विशालं मृगवत् द्रुतं च ।(७१) ।
सः कठिनतया आहतः, क्षेपणास्त्रेण क्षतिग्रस्तः, पतितः च,