नन्दस्य पत्नी यशोदायाम् उक्तवान् यत् कृष्णेन सर्वाणि पात्राणि पतितानि
कृष्णभयात् वयं घृतं उच्चतरं स्थाने स्थापयामः,
परन्तु तदपि सः उलूखलानाम् आश्रयेण उच्चैः उपरि गत्वा अस्मान् दुरुपयोगं कुर्वन् अन्यैः बालकैः सह घृतं खादति।१२४।
हे यशोदा ! यस्य गृहे घृतं न प्राप्नुवन्ति, तत्र ते शब्दान् उत्थापयन्ति, दुर्नामानि आह्वयन्ति
यदि कश्चित् तान् बालकान् मत्वा क्रुद्धः भवति तर्हि ते तं गदैः ताडयन्ति
तदतिरिक्तं यदि काचित् महिला आगत्य तान् भर्त्सयितुं प्रयतते तर्हि ते सर्वे तस्याः केशान् अधः आकृष्य...
हे यशोदा ! पुत्रस्य व्यवहारं शृणु, सः विग्रहं विना न अनुवर्तते।125.
गोपीनां वचनं श्रुत्वा यशोदा मनसि क्रुद्धा ।
परन्तु यदा कृष्णः गृहम् आगतः तदा सा तं दृष्ट्वा आनन्दिता अभवत्
कृष्णा जी तब बोले माँ ! एतत् वाक्यं मां क्लिष्टं करोति
कृष्णः आगत्य अवदत्, एताः क्षीरदासीः मां बहु क्लिष्टयन्ति, केवलं दधिमात्रं मां दोषयन्ति, ताडनं विना सम्यक् न प्राप्नुयुः।१२६।
माता पुत्रमब्रवीत् कथं गोपी त्वां बाधते।
माता पुत्रं पृष्टवती, ठीकम् पुत्र! ब्रूहि कुदालः किं त्वां गोपीः बाधन्ते?तदा पुत्रः मातरम् अवदत्, ते सर्वे मम टोप्या सह पलायन्ते।
ततः सा मम नासिकायां अङ्गुलीं स्थापयित्वा मम शिरसि स्तम्भयति।
ते मम नासिकां पिधाय मम शिरः प्रहरन्ति ततः मम नासिकां मर्दयित्वा मम उपहासं कृत्वा मम टोपीं प्रत्यागच्छन्ति।127।
गोपीभ्यः सम्बोधितं यशोदस्य भाषणम्-
स्वय्या
माता (जसोधा) ताभ्यां क्रुद्धा (वक्तुं आरब्धा) किमर्थं न ! किमर्थं मम पुत्रं बाधसे ?
माता यशोदा तान् गोपीन् क्रुद्धा अवदत्, किमर्थं मम बालकं बाधसे? दधिगोधनं केवलं तव गृहे एव अस्ति, अन्येन न प्राप्तम् इति मुखेन डींगं मारयसि
हे मूर्खाः दुग्धदासीः ! त्वं अविचार्य वदसि, अत्र तिष्ठ, अहं त्वां सम्यक् स्थापयिष्यामि
कृष्णः अतीव सरलः, यदि त्वं तस्मै किमपि दोषं विना वक्ष्यसि तर्हि त्वं उन्मत्तः इति गण्यते।१२८।
दोहरा
अथ यशोदा कृष्णगोपीभ्यां उपदिश्य पक्षद्वयस्य शान्तिं कृतवान्
सा गोपीभ्यः अवदत्, यदि कृष्णः भवतः क्षीरस्य एकं द्रष्टारं मलयति तर्हि भवन्तः आगत्य मम मौण्डं गृह्णन्ति।129।
यशोदामुद्दिश्य गोपीनां वाक्यम् : १.
दोहरा
अथ गोपीः जसोधां मिलित्वा अब्रुवन्, जीवतु ते मोहनः।
अथ गोपीः अवदन् हे मातः यशोदा ! तव प्रियः पुत्रः युगपर्यन्तं जीवतु, वयं स्वयमेव तस्मै क्षीरखानं दास्यामः, अस्माकं मनसि कदापि दुर्विचारः न भविष्यति।130.
End of बचित्तरनाटके कृष्णावतारे घृतचोरीविषये वर्णनम्।
इदानीं पूर्णतया मुखं उद्घाट्य कृष्णः स्वमातुः यशोदाय समग्रं जगत् दर्शयति
स्वय्या
यदा गोपीः स्वगृहं गतवन्तः तदा कृष्णः नूतनं शो प्रदर्शितवान्
सः बलरामं स्वेन सह नीत्वा क्रीडितुं आरब्धवान्, नाटकस्य समये बलरामः अवलोकितवान् यत् कृष्णः मृत्तिकां खादति
सः बलरामं स्वेन सह नीत्वा क्रीडितुं आरब्धवान्, नाटकस्य समये बलरामः अवलोकितवान् यत् कृष्णः मृत्तिकां खादति
नाटकं त्यक्त्वा सर्वे क्षीरबालाः भोजनार्थं स्वगृहम् आगच्छन्ति स्म, तदा बलरामः मौनेन मातरं यशोदां कृष्णस्य मृत्तिकाभक्षणस्य विषये अवदत्।१३१।
माता क्रुद्धा कृष्णं गृहीत्वा यष्टिं गृहीत्वा ताडयितुं प्रवृत्ता
तदा कृष्णः मनसि भीतः भूत्वा रोदिति यशोदा माता! यशोदा माता !
माता अवदत्, यूयं सर्वे आगत्य तस्य मुखं पश्यतु
यदा माता तं मुखं दर्शयितुं पृष्टवती तदा कृष्णः मुखं उद्घाटितवान् कविः कथयति यत् कृष्णः एकस्मिन् समये तेभ्यः सर्वं जगत् मुखेन दर्शितवान्।१३२।
समुद्रं पृथिवीं पातालं नागप्रदेशं च दर्शितवान्
ब्रह्माग्निना तापयन्तः दृष्टाः वेदपाठकाः |
शक्तयः, धनं, आत्मानं च दृष्ट्वा माता यशोदा कृष्णः सर्वरहस्यात् परः इति ज्ञात्वा तस्य पादयोः स्पर्शं कर्तुं प्रवृत्ता
कविः कथयति यत् ये स्वचक्षुषा एतत् दृश्यं दृष्टवन्तः, ते अतीव भाग्यवन्तः।133।
दोहरा
माता कृष्णस्य मुखे सर्वसृष्टिविभागस्य भूतानि दृष्टवती
पुत्रत्वसंज्ञां त्यक्त्वा कृष्णपादस्पर्शं प्रारभत ॥१३४॥
सम्पूर्णं ब्रह्माण्डं दर्शयन् इति शीर्षकेण वर्णनस्य समाप्तिः, माता यशोदाय, बचित्तरनाटकस्य कृष्णावतारस्य मुखं पूर्णतया उद्घाट्य।
अधुना वृक्षविच्छेदे यमलार्जुनस्य मोक्षस्य वर्णनं आरभ्यते