श्री दसम् ग्रन्थः

पुटः - 303


ਬਾਤ ਸੁਨੋ ਪਤਿ ਕੀ ਪਤਨੀ ਤੁਮ ਡਾਰ ਦਈ ਦਧਿ ਕੀ ਸਭ ਖਾਰੀ ॥
बात सुनो पति की पतनी तुम डार दई दधि की सभ खारी ॥

नन्दस्य पत्नी यशोदायाम् उक्तवान् यत् कृष्णेन सर्वाणि पात्राणि पतितानि

ਕਾਨਹਿ ਕੇ ਡਰ ਤੇ ਹਮ ਚੋਰ ਕੈ ਰਾਖਤ ਹੈ ਚੜਿ ਊਚ ਅਟਾਰੀ ॥
कानहि के डर ते हम चोर कै राखत है चड़ि ऊच अटारी ॥

कृष्णभयात् वयं घृतं उच्चतरं स्थाने स्थापयामः,

ਊਖਲ ਕੋ ਧਰਿ ਕੈ ਮਨਹਾ ਪਰ ਖਾਤ ਹੈ ਲੰਗਰ ਦੈ ਕਰਿ ਗਾਰੀ ॥੧੨੪॥
ऊखल को धरि कै मनहा पर खात है लंगर दै करि गारी ॥१२४॥

परन्तु तदपि सः उलूखलानाम् आश्रयेण उच्चैः उपरि गत्वा अस्मान् दुरुपयोगं कुर्वन् अन्यैः बालकैः सह घृतं खादति।१२४।

ਹੋਤ ਨਹੀ ਜਿਹ ਕੇ ਘਰ ਮੈ ਦਧਿ ਦੈ ਕਰਿ ਗਾਰਨ ਸੋਰ ਕਰੈ ਹੈ ॥
होत नही जिह के घर मै दधि दै करि गारन सोर करै है ॥

हे यशोदा ! यस्य गृहे घृतं न प्राप्नुवन्ति, तत्र ते शब्दान् उत्थापयन्ति, दुर्नामानि आह्वयन्ति

ਜੋ ਲਰਕਾ ਜਨਿ ਕੈ ਖਿਝ ਹੈ ਜਨ ਤੋ ਮਿਲਿ ਸੋਟਨ ਸਾਥ ਮਰੈ ਹੈ ॥
जो लरका जनि कै खिझ है जन तो मिलि सोटन साथ मरै है ॥

यदि कश्चित् तान् बालकान् मत्वा क्रुद्धः भवति तर्हि ते तं गदैः ताडयन्ति

ਆਇ ਪਰੈ ਜੁ ਤ੍ਰੀਆ ਤਿਹ ਪੈ ਸਿਰ ਕੇ ਤਿਹ ਬਾਰ ਉਖਾਰ ਡਰੈ ਹੈ ॥
आइ परै जु त्रीआ तिह पै सिर के तिह बार उखार डरै है ॥

तदतिरिक्तं यदि काचित् महिला आगत्य तान् भर्त्सयितुं प्रयतते तर्हि ते सर्वे तस्याः केशान् अधः आकृष्य...

ਬਾਤ ਸੁਨੋ ਜਸੁਦਾ ਸੁਤ ਕੀ ਸੁ ਬਿਨਾ ਉਤਪਾਤ ਨ ਕਾਨ੍ਰਹ ਟਰੈ ਹੈ ॥੧੨੫॥
बात सुनो जसुदा सुत की सु बिना उतपात न कान्रह टरै है ॥१२५॥

हे यशोदा ! पुत्रस्य व्यवहारं शृणु, सः विग्रहं विना न अनुवर्तते।125.

ਬਾਤ ਸੁਨੀ ਜਬ ਗੋਪਿਨ ਕੀ ਜਸੁਦਾ ਤਬ ਹੀ ਮਨ ਮਾਹਿ ਖਿਝੀ ਹੈ ॥
बात सुनी जब गोपिन की जसुदा तब ही मन माहि खिझी है ॥

गोपीनां वचनं श्रुत्वा यशोदा मनसि क्रुद्धा ।

ਆਇ ਗਯੋ ਹਰਿ ਜੀ ਤਬ ਹੀ ਪਿਖਿ ਪੁਤ੍ਰਹਿ ਕੌ ਮਨ ਮਾਹਿ ਰਿਝੀ ਹੈ ॥
आइ गयो हरि जी तब ही पिखि पुत्रहि कौ मन माहि रिझी है ॥

परन्तु यदा कृष्णः गृहम् आगतः तदा सा तं दृष्ट्वा आनन्दिता अभवत्

ਬੋਲ ਉਠੇ ਨੰਦ ਲਾਲ ਤਬੈ ਇਹ ਗਵਾਰ ਖਿਝਾਵਨ ਮੋਹਿ ਗਿਝੀ ਹੈ ॥
बोल उठे नंद लाल तबै इह गवार खिझावन मोहि गिझी है ॥

कृष्णा जी तब बोले माँ ! एतत् वाक्यं मां क्लिष्टं करोति

ਮਾਤ ਕਹਾ ਦਧਿ ਦੋਸੁ ਲਗਾਵਤ ਮਾਰ ਬਿਨਾ ਇਹ ਨਾਹਿ ਸਿਝੀ ਹੈ ॥੧੨੬॥
मात कहा दधि दोसु लगावत मार बिना इह नाहि सिझी है ॥१२६॥

कृष्णः आगत्य अवदत्, एताः क्षीरदासीः मां बहु क्लिष्टयन्ति, केवलं दधिमात्रं मां दोषयन्ति, ताडनं विना सम्यक् न प्राप्नुयुः।१२६।

ਮਾਤ ਕਹਿਯੋ ਅਪਨੇ ਸੁਤ ਕੋ ਕਹੁ ਕਿਉ ਕਰਿ ਤੋਹਿ ਖਿਝਾਵਤ ਗੋਪੀ ॥
मात कहियो अपने सुत को कहु किउ करि तोहि खिझावत गोपी ॥

माता पुत्रमब्रवीत् कथं गोपी त्वां बाधते।

ਮਾਤ ਸੌ ਬਾਤ ਕਹੀ ਸੁਤ ਯੌ ਕਰਿ ਸੋ ਗਹਿ ਭਾਗਤ ਹੈ ਮੁਹਿ ਟੋਪੀ ॥
मात सौ बात कही सुत यौ करि सो गहि भागत है मुहि टोपी ॥

माता पुत्रं पृष्टवती, ठीकम् पुत्र! ब्रूहि कुदालः किं त्वां गोपीः बाधन्ते?तदा पुत्रः मातरम् अवदत्, ते सर्वे मम टोप्या सह पलायन्ते।

ਡਾਰ ਕੈ ਨਾਸ ਬਿਖੈ ਅੰਗੁਰੀ ਸਿਰਿ ਮਾਰਤ ਹੈ ਮੁਝ ਕੋ ਵਹ ਥੋਪੀ ॥
डार कै नास बिखै अंगुरी सिरि मारत है मुझ को वह थोपी ॥

ततः सा मम नासिकायां अङ्गुलीं स्थापयित्वा मम शिरसि स्तम्भयति।

ਨਾਕ ਘਸਾਇ ਹਸਾਇ ਉਨੈ ਫਿਰਿ ਲੇਤ ਤਬੈ ਵਹ ਦੇਤ ਹੈ ਟੋਪੀ ॥੧੨੭॥
नाक घसाइ हसाइ उनै फिरि लेत तबै वह देत है टोपी ॥१२७॥

ते मम नासिकां पिधाय मम शिरः प्रहरन्ति ततः मम नासिकां मर्दयित्वा मम उपहासं कृत्वा मम टोपीं प्रत्यागच्छन्ति।127।

ਜਸੁਧਾ ਬਾਚ ਗੋਪਿਨ ਸੋ ॥
जसुधा बाच गोपिन सो ॥

गोपीभ्यः सम्बोधितं यशोदस्य भाषणम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਮਾਤ ਖਿਝੀ ਉਨ ਗੋਪਿਨ ਕੋ ਤੁਮ ਕਿਉ ਸੁਤ ਮੋਹਿ ਖਿਝਾਵਤ ਹਉ ਰੀ ॥
मात खिझी उन गोपिन को तुम किउ सुत मोहि खिझावत हउ री ॥

माता (जसोधा) ताभ्यां क्रुद्धा (वक्तुं आरब्धा) किमर्थं न ! किमर्थं मम पुत्रं बाधसे ?

ਬੋਲਤ ਹੋ ਅਪਨੇ ਮੁਖ ਤੇ ਹਮਰੇ ਧਨ ਹੈ ਦਧਿ ਦਾਮ ਸੁ ਗਉ ਰੀ ॥
बोलत हो अपने मुख ते हमरे धन है दधि दाम सु गउ री ॥

माता यशोदा तान् गोपीन् क्रुद्धा अवदत्, किमर्थं मम बालकं बाधसे? दधिगोधनं केवलं तव गृहे एव अस्ति, अन्येन न प्राप्तम् इति मुखेन डींगं मारयसि

ਮੂੜ ਅਹੀਰ ਨ ਜਾਨਤ ਹੈ ਬਢਿ ਬੋਲਤ ਹੋ ਸੁ ਰਹੋ ਤੁਮ ਠਉ ਰੀ ॥
मूड़ अहीर न जानत है बढि बोलत हो सु रहो तुम ठउ री ॥

हे मूर्खाः दुग्धदासीः ! त्वं अविचार्य वदसि, अत्र तिष्ठ, अहं त्वां सम्यक् स्थापयिष्यामि

ਕਾਨਹਿ ਸਾਧ ਬਿਨਾ ਅਪਰਾਧਹਿ ਬੋਲਹਿਾਂਗੀ ਜੁ ਭਈ ਕਛੁ ਬਉਰੀ ॥੧੨੮॥
कानहि साध बिना अपराधहि बोलहिांगी जु भई कछु बउरी ॥१२८॥

कृष्णः अतीव सरलः, यदि त्वं तस्मै किमपि दोषं विना वक्ष्यसि तर्हि त्वं उन्मत्तः इति गण्यते।१२८।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਿਨਤੀ ਕੈ ਜਸੁਦਾ ਤਬੈ ਦੋਊ ਦਏ ਮਿਲਾਇ ॥
बिनती कै जसुदा तबै दोऊ दए मिलाइ ॥

अथ यशोदा कृष्णगोपीभ्यां उपदिश्य पक्षद्वयस्य शान्तिं कृतवान्

ਕਾਨ੍ਰਹ ਬਿਗਾਰੈ ਸੇਰ ਦਧਿ ਲੇਹੁ ਮਨ ਕੁ ਤੁਮ ਆਇ ॥੧੨੯॥
कान्रह बिगारै सेर दधि लेहु मन कु तुम आइ ॥१२९॥

सा गोपीभ्यः अवदत्, यदि कृष्णः भवतः क्षीरस्य एकं द्रष्टारं मलयति तर्हि भवन्तः आगत्य मम मौण्डं गृह्णन्ति।129।

ਗੋਪੀ ਬਾਚ ਜਸੋਧਾ ਸੋ ॥
गोपी बाच जसोधा सो ॥

यशोदामुद्दिश्य गोपीनां वाक्यम् : १.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਤਬ ਗੋਪੀ ਮਿਲਿ ਯੋ ਕਹੀ ਮੋਹਨ ਜੀਵੈ ਤੋਹਿ ॥
तब गोपी मिलि यो कही मोहन जीवै तोहि ॥

अथ गोपीः जसोधां मिलित्वा अब्रुवन्, जीवतु ते मोहनः।

ਯਾਹਿ ਦੇਹਿ ਹਮ ਖਾਨ ਦਧਿ ਸਭ ਮਨਿ ਕਰੈ ਨ ਕ੍ਰੋਹਿ ॥੧੩੦॥
याहि देहि हम खान दधि सभ मनि करै न क्रोहि ॥१३०॥

अथ गोपीः अवदन् हे मातः यशोदा ! तव प्रियः पुत्रः युगपर्यन्तं जीवतु, वयं स्वयमेव तस्मै क्षीरखानं दास्यामः, अस्माकं मनसि कदापि दुर्विचारः न भविष्यति।130.

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਮਾਖਨ ਚੁਰੈਬੋ ਬਰਨਨੰ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे माखन चुरैबो बरननं ॥

End of बचित्तरनाटके कृष्णावतारे घृतचोरीविषये वर्णनम्।

ਅਥ ਜਸੁਧਾ ਕੋ ਬਿਸਵ ਸਾਰੀ ਮੁਖ ਪਸਾਰਿ ਦਿਖੈਬੋ ॥
अथ जसुधा को बिसव सारी मुख पसारि दिखैबो ॥

इदानीं पूर्णतया मुखं उद्घाट्य कृष्णः स्वमातुः यशोदाय समग्रं जगत् दर्शयति

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਗੋਪੀ ਗਈ ਅਪੁਨੇ ਗ੍ਰਿਹ ਮੈ ਤਬ ਤੇ ਹਰਿ ਜੀ ਇਕ ਖੇਲ ਮਚਾਈ ॥
गोपी गई अपुने ग्रिह मै तब ते हरि जी इक खेल मचाई ॥

यदा गोपीः स्वगृहं गतवन्तः तदा कृष्णः नूतनं शो प्रदर्शितवान्

ਸੰਗਿ ਲਯੋ ਅਪੁਨੇ ਮੁਸਲੀ ਧਰ ਦੇਖਤ ਤਾ ਮਿਟੀਆ ਇਨ ਖਾਈ ॥
संगि लयो अपुने मुसली धर देखत ता मिटीआ इन खाई ॥

सः बलरामं स्वेन सह नीत्वा क्रीडितुं आरब्धवान्, नाटकस्य समये बलरामः अवलोकितवान् यत् कृष्णः मृत्तिकां खादति

ਭੋਜਨ ਖਾਨਹਿ ਕੋ ਤਜਿ ਖੇਲੈ ਸੁ ਗੁਵਾਰ ਚਲੇ ਘਰ ਕੋ ਸਭ ਧਾਈ ॥
भोजन खानहि को तजि खेलै सु गुवार चले घर को सभ धाई ॥

सः बलरामं स्वेन सह नीत्वा क्रीडितुं आरब्धवान्, नाटकस्य समये बलरामः अवलोकितवान् यत् कृष्णः मृत्तिकां खादति

ਜਾਇ ਹਲੀ ਸੁ ਕਹਿਓ ਜਸੁਧਾ ਪਹਿ ਬਾਤ ਵਹੈ ਤਿਨ ਖੋਲਿ ਸੁਨਾਈ ॥੧੩੧॥
जाइ हली सु कहिओ जसुधा पहि बात वहै तिन खोलि सुनाई ॥१३१॥

नाटकं त्यक्त्वा सर्वे क्षीरबालाः भोजनार्थं स्वगृहम् आगच्छन्ति स्म, तदा बलरामः मौनेन मातरं यशोदां कृष्णस्य मृत्तिकाभक्षणस्य विषये अवदत्।१३१।

ਮਾਤ ਗਹਿਯੋ ਰਿਸ ਕੈ ਸੁਤ ਕੋ ਤਬ ਲੈ ਛਿਟੀਆ ਤਨ ਤਾਹਿ ਪ੍ਰਹਾਰਿਯੋ ॥
मात गहियो रिस कै सुत को तब लै छिटीआ तन ताहि प्रहारियो ॥

माता क्रुद्धा कृष्णं गृहीत्वा यष्टिं गृहीत्वा ताडयितुं प्रवृत्ता

ਤਉ ਮਨ ਮਧਿ ਡਰਿਯੋ ਹਰਿ ਜੀ ਜਸੁਧਾ ਜਸੁਧਾ ਕਰਿ ਕੈ ਜੁ ਪੁਕਾਰਿਯੋ ॥
तउ मन मधि डरियो हरि जी जसुधा जसुधा करि कै जु पुकारियो ॥

तदा कृष्णः मनसि भीतः भूत्वा रोदिति यशोदा माता! यशोदा माता !

ਦੇਖਹੁ ਆਇ ਸਬੈ ਮੁਹਿ ਕੋ ਮੁਖ ਮਾਤ ਕਹਿਯੋ ਤਬ ਤਾਤ ਪਸਾਰਿਯੋ ॥
देखहु आइ सबै मुहि को मुख मात कहियो तब तात पसारियो ॥

माता अवदत्, यूयं सर्वे आगत्य तस्य मुखं पश्यतु

ਸ੍ਯਾਮ ਕਹੈ ਤਿਨ ਆਨਨ ਮੈ ਸਭ ਹੀ ਧਰ ਮੂਰਤਿ ਬਿਸਵ ਦਿਖਾਰਿਯੋ ॥੧੩੨॥
स्याम कहै तिन आनन मै सभ ही धर मूरति बिसव दिखारियो ॥१३२॥

यदा माता तं मुखं दर्शयितुं पृष्टवती तदा कृष्णः मुखं उद्घाटितवान् कविः कथयति यत् कृष्णः एकस्मिन् समये तेभ्यः सर्वं जगत् मुखेन दर्शितवान्।१३२।

ਸਿੰਧੁ ਧਰਾਧਰ ਅਉ ਧਰਨੀ ਸਭ ਥਾ ਬਲਿ ਕੋ ਪੁਰਿ ਅਉ ਪੁਰਿ ਨਾਗਨਿ ॥
सिंधु धराधर अउ धरनी सभ था बलि को पुरि अउ पुरि नागनि ॥

समुद्रं पृथिवीं पातालं नागप्रदेशं च दर्शितवान्

ਅਉਰ ਸਭੈ ਨਿਰਖੇ ਤਿਹ ਮੈ ਪੁਰ ਬੇਦ ਪੜੈ ਬ੍ਰਹਮਾ ਗਨਿਤਾ ਗਨਿ ॥
अउर सभै निरखे तिह मै पुर बेद पड़ै ब्रहमा गनिता गनि ॥

ब्रह्माग्निना तापयन्तः दृष्टाः वेदपाठकाः |

ਰਿਧਿ ਅਉ ਸਿਧਿ ਅਉ ਆਪਨੇ ਦੇਖ ਕੈ ਜਾਨਿ ਅਭੇਵ ਲਗੀ ਪਗ ਲਾਗਨ ॥
रिधि अउ सिधि अउ आपने देख कै जानि अभेव लगी पग लागन ॥

शक्तयः, धनं, आत्मानं च दृष्ट्वा माता यशोदा कृष्णः सर्वरहस्यात् परः इति ज्ञात्वा तस्य पादयोः स्पर्शं कर्तुं प्रवृत्ता

ਸ੍ਯਾਮ ਕਹੈ ਤਿਨ ਚਛਨ ਸੋ ਸਭ ਦੇਖ ਲਯੋ ਜੁ ਬਡੀ ਬਡਿਭਾਗਨਿ ॥੧੩੩॥
स्याम कहै तिन चछन सो सभ देख लयो जु बडी बडिभागनि ॥१३३॥

कविः कथयति यत् ये स्वचक्षुषा एतत् दृश्यं दृष्टवन्तः, ते अतीव भाग्यवन्तः।133।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜੇਰਜ ਸੇਤਜ ਉਤਭੁਜਾ ਦੇਖੇ ਤਿਨ ਤਿਹ ਜਾਇ ॥
जेरज सेतज उतभुजा देखे तिन तिह जाइ ॥

माता कृष्णस्य मुखे सर्वसृष्टिविभागस्य भूतानि दृष्टवती

ਪੁਤ੍ਰ ਭਾਵ ਕੋ ਦੂਰ ਕਰਿ ਪਾਇਨ ਲਾਗੀ ਧਾਇ ॥੧੩੪॥
पुत्र भाव को दूर करि पाइन लागी धाइ ॥१३४॥

पुत्रत्वसंज्ञां त्यक्त्वा कृष्णपादस्पर्शं प्रारभत ॥१३४॥

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਮਾਤ ਜਸੁਦਾ ਕਉ ਮੁਖ ਪਸਾਰਿ ਬਿਸ੍ਵ ਰੂਪ ਦਿਖੈਬੋ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे मात जसुदा कउ मुख पसारि बिस्व रूप दिखैबो ॥

सम्पूर्णं ब्रह्माण्डं दर्शयन् इति शीर्षकेण वर्णनस्य समाप्तिः, माता यशोदाय, बचित्तरनाटकस्य कृष्णावतारस्य मुखं पूर्णतया उद्घाट्य।

ਅਥ ਤਰੁ ਤੋਰਿ ਜੁਮਲਾਰਜੁਨ ਤਾਰਬੋ ॥
अथ तरु तोरि जुमलारजुन तारबो ॥

अधुना वृक्षविच्छेदे यमलार्जुनस्य मोक्षस्य वर्णनं आरभ्यते