श्री दसम् ग्रन्थः

पुटः - 974


ਬ੍ਰਹਸਪਤਿ ਕੌ ਬੋਲਿਯੋ ਤਬੈ ਸਭਹਿਨ ਕਿਯੋ ਬਿਚਾਰ ॥
ब्रहसपति कौ बोलियो तबै सभहिन कियो बिचार ॥

समागत्य ते सर्वे ब्रह्मस्पतिं परमं देवम्।

ਖੋਜਿ ਥਕੇ ਪਾਯੋ ਨਹੀ ਕਹ ਗਯੋ ਅਦਿਤ ਕੁਮਾਰ ॥੩॥
खोजि थके पायो नही कह गयो अदित कुमार ॥३॥

तं च अवदत् यत् तेषु कश्चन अपि शक्रं अनुसन्धानं कर्तुं न शक्नोति।(3)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕੈਧੌ ਜੂਝਿ ਖੇਤ ਮੈ ਮਰਿਯੋ ॥
कैधौ जूझि खेत मै मरियो ॥

युद्धे युद्धं कुर्वन् मृतः वा,

ਕੈਧੌ ਤ੍ਰਸਤ ਦਰੀ ਮਹਿ ਦੁਰਿਯੋ ॥
कैधौ त्रसत दरी महि दुरियो ॥

'युद्धे हतः वा भीतः सन् निगूढः गतः।'

ਭਜਿਯੋ ਜੁਧ ਤੇ ਅਧਿਕ ਲਜਾਯੋ ॥
भजियो जुध ते अधिक लजायो ॥

अथवा युद्धात् पलायितुं अतिलज्जितः,

ਅਤਿਥ ਗਯੋ ਹ੍ਵੈ ਧਾਮ ਨ ਆਯੋ ॥੪॥
अतिथ गयो ह्वै धाम न आयो ॥४॥

'अथवा, लज्जितः सन् युद्धात् पलायितः अथवा तपस्वी भूत्वा गुहायां गतः।' (४) ९.

ਸੁਕ੍ਰਾਚਾਰਜ ਬਾਚ ॥
सुक्राचारज बाच ॥

शुक्राचार्ज वार्ता

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸੁਕ੍ਰਾਚਾਰਜ ਯੌ ਕਹਿਯੋ ਕੀਜੈ ਯਹੈ ਬਿਚਾਰ ॥
सुक्राचारज यौ कहियो कीजै यहै बिचार ॥

शुक्राचार्जः सूचितवान्-'अधुना अस्माभिः चिन्तनीयम्,

ਰਾਜ ਜੁਜਾਤਹਿ ਦੀਜਿਯੈ ਯਹੈ ਮੰਤ੍ਰ ਕੋ ਸਾਰ ॥੫॥
राज जुजातहि दीजियै यहै मंत्र को सार ॥५॥

'जुजातिं च आधिपत्यं समर्पयतु।'(5)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤ੍ਰਿਦਸ ਇਕਤ੍ਰ ਸਕਲ ਹ੍ਵੈ ਗਏ ॥
त्रिदस इकत्र सकल ह्वै गए ॥

सर्वे देवाः ('त्रिदास') मिलित्वा

ਇੰਦ੍ਰਤੁ ਦੇਤ ਜੁਜਤਹਿ ਭਏ ॥
इंद्रतु देत जुजतहि भए ॥

अथ सर्वे देवाः मिलित्वा इन्द्रस्य सार्वभौमत्वं जुजातिं समर्पितवन्तः।

ਜਬ ਤਿਨ ਰਾਜ ਇੰਦ੍ਰ ਮੋ ਪਾਯੋ ॥
जब तिन राज इंद्र मो पायो ॥

यदा सः इन्द्रराज्यं प्राप्तवान्

ਰੂਪ ਨਿਹਾਰ ਸਚੀ ਲਲਚਾਯੋ ॥੬॥
रूप निहार सची ललचायो ॥६॥

इन्द्रस्य शासनं प्राप्य सचीयाः (इन्द्रपत्न्याः) सौन्दर्यं दृष्ट्वा सः प्रलोभितः अभवत्।(6)

ਕਹਿਯੋ ਤਾਹਿ ਸੁਨਿ ਸਚੀ ਪਿਆਰੀ ॥
कहियो ताहि सुनि सची पिआरी ॥

(जुजाति) ताम् उक्तवान् हे प्रिये शची! शृणोतु

ਅਬ ਹੋਵਹੁ ਤੁਮ ਤ੍ਰਿਯਾ ਹਮਾਰੀ ॥
अब होवहु तुम त्रिया हमारी ॥

उच्यताम् - शृणु मम प्रिय सची, इदानीं त्वं, अपितु, मम भार्या भव।

ਖੋਜਤ ਇੰਦ੍ਰ ਹਾਥ ਨਹਿ ਐਹੈ ॥
खोजत इंद्र हाथ नहि ऐहै ॥

अन्वेषणेन अपि (अधुना) इन्द्रः हस्ते न आगमिष्यति

ਤਾ ਕਹ ਖੋਜਿ ਕਹੂੰ ਕਾ ਕੈਹੈ ॥੭॥
ता कह खोजि कहूं का कैहै ॥७॥

'अन्वेषणेन सः न लभ्यते, तर्हि किमर्थं कालस्य अपव्ययः।'(7)

ਰੋਇ ਸਚੀ ਯੌ ਬਚਨ ਉਚਾਰੋ ॥
रोइ सची यौ बचन उचारो ॥

शची रुदन् एवम् उक्तवान्

ਗਯੋ ਏਸ ਪਰਦੇਸ ਹਮਾਰੋ ॥
गयो एस परदेस हमारो ॥

रुदन् सची उवाच मम स्वामिः विदेशं गतः।

ਜੇ ਹਮਰੇ ਸਤ ਕੌ ਤੂੰ ਟਰਿ ਹੈਂ ॥
जे हमरे सत कौ तूं टरि हैं ॥

यदि मम सप्तं विलीषयिष्यसि

ਮਹਾ ਨਰਕ ਕੇ ਭੀਤਰ ਪਰਿ ਹੈਂ ॥੮॥
महा नरक के भीतर परि हैं ॥८॥

'मम सत्यतां यदि उल्लङ्घयसि तर्हि महत्पापसदृशं भविष्यति।'(8)

ਯਹ ਪਾਪੀ ਤਜਿ ਹੈ ਮੁਹਿ ਨਾਹੀ ॥
यह पापी तजि है मुहि नाही ॥

(तथा चिन्तितवान्) मम मनसि

ਬਹੁ ਚਿੰਤਾ ਹਮਰੋ ਮਨ ਮਾਹੀ ॥
बहु चिंता हमरो मन माही ॥

(सा चिन्तितवती) 'अतिदुःखदं यत् अयं पापी इदानीं मां न मुञ्चति।'

ਤਾ ਤੇ ਕਛੂ ਚਰਿਤ੍ਰ ਬਿਚਰਿਯੈ ॥
ता ते कछू चरित्र बिचरियै ॥

अतः मया एकं पात्रं विचारणीयम्

ਯਾ ਕੌ ਦੂਰਿ ਰਾਜ ਤੇ ਕਰਿਯੈ ॥੯॥
या कौ दूरि राज ते करियै ॥९॥

'किञ्चित् युक्तिः कर्तव्या यथा सः राज्यात् दूरं भवति।'(९)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਏਕ ਪ੍ਰਤਗ੍ਰਯਾ ਮੈ ਕਰੀ ਜੌ ਤੁਮ ਕਰੌ ਬਨਾਇ ॥
एक प्रतग्रया मै करी जौ तुम करौ बनाइ ॥

(तमुवाच) 'एकं व्रतं मया कृतं यदि शक्नोषि ।

ਤੌ ਹਮ ਕੌ ਬ੍ਰਯਾਹੋ ਅਬੈ ਲੈ ਘਰ ਜਾਹੁ ਸੁਹਾਇ ॥੧੦॥
तौ हम कौ ब्रयाहो अबै लै घर जाहु सुहाइ ॥१०॥

'तदा, त्वं विवाहं कृत्वा मां गृहं नेतुम् शक्नोषि।'(१०)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸ੍ਵਾਰੀ ਆਪੁ ਪਾਲਕੀ ਕੀਜੈ ॥
स्वारी आपु पालकी कीजै ॥

त्वं स्वयं पालकीयाम् आरुह्य गच्छसि

ਰਿਖਿਯਨ ਕੌ ਤਾ ਕੇ ਤਰ ਦੀਜੈ ॥
रिखियन कौ ता के तर दीजै ॥

'त्वं स्वयं पलान्यमारुह्य ऋषीन् प्रार्थयध्वं धारकत्वेन कार्यं कृत्वा तत् उद्धृत्य।'

ਅਧਿਕ ਧਵਾਵਤ ਤਿਨ ਹ੍ਯਾਂ ਐਯੈ ॥
अधिक धवावत तिन ह्यां ऐयै ॥

महता चालनेन तान् अत्र आनयन्तु

ਤਬ ਮੁਹਿ ਹਾਥ ਆਜੁ ਹੀ ਪੈਯੈ ॥੧੧॥
तब मुहि हाथ आजु ही पैयै ॥११॥

'धावन् द्रुतम् अत्र गच्छ, विवाहे मम हस्तं धारयतु।'(11)

ਤਬੈ ਪਾਲਕੀ ਤਾਹਿ ਮੰਗਾਯੋ ॥
तबै पालकी ताहि मंगायो ॥

सः तत्क्षणमेव एकं पालकीम् आहूतवान्

ਮੁਨਿਯਨ ਕੋ ਤਾ ਕੇ ਤਰ ਲਾਯੋ ॥
मुनियन को ता के तर लायो ॥

सद्यः पालकीं व्यवस्थाप्य ऋषीन् तं वाहयितुम् अपृच्छत् ।

ਜ੍ਯੋ ਹ੍ਵੈ ਸ੍ਰਮਤ ਅਸਿਤ ਮਨ ਧਰਹੀ ॥
ज्यो ह्वै स्रमत असित मन धरही ॥

श्रान्तस्य मनसि मन्दस्य भावः (धरदे) ।

ਤ੍ਰਯੋ ਤ੍ਰਯੋ ਕਠਿਨ ਕੋਰਰੇ ਪਰਹੀ ॥੧੨॥
त्रयो त्रयो कठिन कोररे परही ॥१२॥

ऋषयः श्रान्ताः सन् तासां प्रहारेण प्रहृत्य ॥(१२)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਏਕ ਉਦਾਲਕ ਰਿਖਿ ਹੁਤੋ ਦਿਯੋ ਸ੍ਰਾਪ ਰਿਸਿ ਠਾਨਿ ॥
एक उदालक रिखि हुतो दियो स्राप रिसि ठानि ॥

उधलिकः नाम मुनिः तस्मै शापं प्राह ।

ਤਬ ਤੇ ਗਿਰਿਯੋ ਇੰਦ੍ਰਤੁ ਤੇ ਪਰਿਯੋ ਪ੍ਰਿਥੀ ਪਰ ਆਨ ॥੧੩॥
तब ते गिरियो इंद्रतु ते परियो प्रिथी पर आन ॥१३॥

येन स इन्द्रक्षेत्रात् विनिवृत्तः भूमौ क्षिप्तः।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਇਸੀ ਚਰਿਤ੍ਰ ਤੌਨ ਕੋ ਟਾਰਿਯੋ ॥
इसी चरित्र तौन को टारियो ॥

एवं लक्षणेन (शची) जुजातिं कण्ठात् अपहृतवान्।

ਬਹੁਰਿ ਇੰਦ੍ਰ ਕੋ ਜਾਇ ਨਿਹਾਰਿਯੋ ॥
बहुरि इंद्र को जाइ निहारियो ॥

तादृशेन युक्त्या सा स्थितिं निवर्त्य ततः परितः गत्वा इन्द्रं प्राप्नोत् ।

ਤਹ ਤੇ ਆਨਿ ਰਾਜੁ ਤਿਹ ਦਯੋ ॥
तह ते आनि राजु तिह दयो ॥

तस्मै राज्यं दत्तम्