समागत्य ते सर्वे ब्रह्मस्पतिं परमं देवम्।
तं च अवदत् यत् तेषु कश्चन अपि शक्रं अनुसन्धानं कर्तुं न शक्नोति।(3)
चौपाई
युद्धे युद्धं कुर्वन् मृतः वा,
'युद्धे हतः वा भीतः सन् निगूढः गतः।'
अथवा युद्धात् पलायितुं अतिलज्जितः,
'अथवा, लज्जितः सन् युद्धात् पलायितः अथवा तपस्वी भूत्वा गुहायां गतः।' (४) ९.
शुक्राचार्ज वार्ता
दोहिरा
शुक्राचार्जः सूचितवान्-'अधुना अस्माभिः चिन्तनीयम्,
'जुजातिं च आधिपत्यं समर्पयतु।'(5)
चौपाई
सर्वे देवाः ('त्रिदास') मिलित्वा
अथ सर्वे देवाः मिलित्वा इन्द्रस्य सार्वभौमत्वं जुजातिं समर्पितवन्तः।
यदा सः इन्द्रराज्यं प्राप्तवान्
इन्द्रस्य शासनं प्राप्य सचीयाः (इन्द्रपत्न्याः) सौन्दर्यं दृष्ट्वा सः प्रलोभितः अभवत्।(6)
(जुजाति) ताम् उक्तवान् हे प्रिये शची! शृणोतु
उच्यताम् - शृणु मम प्रिय सची, इदानीं त्वं, अपितु, मम भार्या भव।
अन्वेषणेन अपि (अधुना) इन्द्रः हस्ते न आगमिष्यति
'अन्वेषणेन सः न लभ्यते, तर्हि किमर्थं कालस्य अपव्ययः।'(7)
शची रुदन् एवम् उक्तवान्
रुदन् सची उवाच मम स्वामिः विदेशं गतः।
यदि मम सप्तं विलीषयिष्यसि
'मम सत्यतां यदि उल्लङ्घयसि तर्हि महत्पापसदृशं भविष्यति।'(8)
(तथा चिन्तितवान्) मम मनसि
(सा चिन्तितवती) 'अतिदुःखदं यत् अयं पापी इदानीं मां न मुञ्चति।'
अतः मया एकं पात्रं विचारणीयम्
'किञ्चित् युक्तिः कर्तव्या यथा सः राज्यात् दूरं भवति।'(९)
दोहिरा
(तमुवाच) 'एकं व्रतं मया कृतं यदि शक्नोषि ।
'तदा, त्वं विवाहं कृत्वा मां गृहं नेतुम् शक्नोषि।'(१०)
चौपाई
त्वं स्वयं पालकीयाम् आरुह्य गच्छसि
'त्वं स्वयं पलान्यमारुह्य ऋषीन् प्रार्थयध्वं धारकत्वेन कार्यं कृत्वा तत् उद्धृत्य।'
महता चालनेन तान् अत्र आनयन्तु
'धावन् द्रुतम् अत्र गच्छ, विवाहे मम हस्तं धारयतु।'(11)
सः तत्क्षणमेव एकं पालकीम् आहूतवान्
सद्यः पालकीं व्यवस्थाप्य ऋषीन् तं वाहयितुम् अपृच्छत् ।
श्रान्तस्य मनसि मन्दस्य भावः (धरदे) ।
ऋषयः श्रान्ताः सन् तासां प्रहारेण प्रहृत्य ॥(१२)
दोहिरा
उधलिकः नाम मुनिः तस्मै शापं प्राह ।
येन स इन्द्रक्षेत्रात् विनिवृत्तः भूमौ क्षिप्तः।
चौपाई
एवं लक्षणेन (शची) जुजातिं कण्ठात् अपहृतवान्।
तादृशेन युक्त्या सा स्थितिं निवर्त्य ततः परितः गत्वा इन्द्रं प्राप्नोत् ।
तस्मै राज्यं दत्तम्