रक्तेन तृप्ताः योद्धाः, पृथिव्यां पतन्ति स्वर्गकन्याः च भ्रमन्ति
सांख ध्वनयः यस्मात् च 'गद्य' शब्दः (आगच्छति)
शङ्खादिधुनदुन्दुभिभिः पूरितं व्योमम् ॥५५२॥
कवचं भग्नं च (योद्धानां अङ्गानि) विभजन्ति,
योधानां कवचानि विदीर्णानि युद्धे युध्यन्ति च
योद्धा रणघोषे हुर्राः नृत्यन्ति च |
शूराः योद्धवः परस्परं सम्मुखीभवन्ति स्वर्गकन्याश्च नृत्यन्ति तत्र युद्धस्य चर्चा भवति पृथिव्यां।५५३।
अर्धच्छिन्ना धडाः जालकवचेन (सह) तिष्ठन्ति, २.
शिरःहीनाः कूपाः युद्धे उत्थाय स्वस्य गौजीकवचं उद्घाटयन्ति स्म
ते क्रोधपूर्णाः (तेषां) प्रकरणाः च मुक्ताः सन्ति।
सिंहवत्वेषैः योद्धा अतीव क्रुद्धाः शिथिलाः केशाः।५५४।
(इस्पातस्य) शिरस्त्राणं (लोहस्य ललाटस्य) अङ्गुष्ठं च भग्नम् अस्ति।
शिरस्त्राणाः भग्नाः राजानः पलायिताः |
फत्तराः घुमेरी खादित्वा पृथिव्यां पतन्ति।
क्षतविक्षताः योद्धाः डुलन् पृथिव्यां पतन्ति, प्रहारेन च पतन्ति।५५५।
उत्तरदायी रण-सिंहाः घण्टाः च ध्वनन्ति।
बृहद् तुरहीः प्रतिध्वनिताः दृश्यन्ते च अलङ्कृताः योद्धाः
क्षेत्रे च खण्डखण्डं युद्धं कुर्वन्,
युद्धे म्रियन्ते खण्डखण्डं कृत्वा युद्ध-उन्मादे मत्ताः, ते अचेतनाः भवन्ति।५५६।
असीमितशस्त्राणि कवचानि च धावन्ति।
असंख्यानि शस्त्राणि बाहूनि च प्रयुज्यन्ते, पृथिवी च महतीं दूरं रक्तेन वर्णिता अस्ति
अर्धधूम्रितानि शस्त्राणि (दीप्तं प्रारभन्ते) २.
अविवेकी प्रहृतानि शस्त्राणि च घोरा योद्धवः उद्घोषयन्ति।५५७।
लोथयूथाः बहूनि विकीर्णाः, .
शवसमूहाः विकीर्णाः शयिताः सन्ति योद्धाः एकतः घोरे युद्धे मग्नाः सन्ति अपरतः च केचन पलायन्ते।
भूताः भूताः भूताः च हसन्ति।
श्मशानेषु हसन्ति भूताः मित्राणि च अत्र शूरा योद्धवः खड्गप्रहारं प्राप्य युध्यन्ति।५५८।
बहरा स्तन्जा
क्रुद्धाः अश्वमारुहाः सेनापतयः अग्रेसरन्ति,
कवचधारिणः राक्षसयोद्धाः महता क्रोधेन अग्रे गच्छन्ति, परन्तु रामस्य बलान्तरं प्राप्य रामस्य अनुयायिनः इव भूत्वा रामनाम उद्घोषयितुं आरभन्ते
घोरं युद्धं कृत्वा अन्ते ते पृथिव्यां पतन्ति
युद्धं कुर्वन्तः ते घोरे मुद्रायां भूमौ पतन्ति, रामहस्तेन जगत्-समुद्रं पारं कुर्वन्ति।५५९।
योद्धाः एकत्र समागत्य शूलं गृहीत्वा सम्मुखं युद्धं कुर्वन्ति ।
भ्रमित्वा शूलं धारयित्वा योद्धवः अग्रे आगत्य युद्धं कुर्वन्ति, खण्डेषु च पतन्ति च
(यस्य) शरीरं क्षेत्रे खड्गधारा अपि न भवति
खड्गधारस्य लघुप्रहारमात्रं प्राप्य शूराः योद्धवः बहुभागेषु पतन्ति।५६०।
संगीत बहरा स्तन्जा
शूलं धारयन्तः (हस्ते) घोषाः क्षेत्रे नृत्यन्ति।
शूलं धारयन्तः योद्धवः युद्धे नृत्यं कुर्वन्ति, भूमौ डुलन्तः पतित्वा च देवालयं प्रति गच्छन्ति
(यस्य) अङ्गाः भग्नाः, (ते) प्रान्तरे पतन्ति।
शूराः योद्धवः च्छिन्नाङ्गैः पतन्ति रुधिरतृप्ताः घोराः ॥५६१॥
रावणः क्रुद्धः सन् लक्ष्मणं प्रति गच्छति।
शत्रुराज रावणः लक्ष्मणं प्रति महाक्रोधः पतित्वा वायुवेगेन महता क्रोधेन च तं प्रति जगाम
(रावणः) शूलं (शीघ्रं) गृहीत्वा रामस्य (रामस्य) अनुजस्य (लक्ष्मणस्य) वक्षःस्थले छूरितवान् अस्ति।
लक्ष्मणस्य हृदये व्रणं कृत्वा एवं पुत्रवधस्य प्रतिशोधं कृत्वा लक्ष्मणस्य पतनं निन्दितवान्।५६२।
गृध्राः संकुचन्ति स्म, पिशाचाः च कूजन्ति स्म
अस्मिन् क्रोधवह्ने दह्यमानाः रणक्षेत्रे भूतादयः हर्षपूर्णाः आसन्
क्षेत्रे युद्धं कुर्वन् लक्ष्मणः अचेतनः बभूव रामः,