श्री दसम् ग्रन्थः

पुटः - 258


ਝੁਮੇ ਭੂਮ ਘੁਮੀ ਹੂਰ ॥
झुमे भूम घुमी हूर ॥

रक्तेन तृप्ताः योद्धाः, पृथिव्यां पतन्ति स्वर्गकन्याः च भ्रमन्ति

ਬਜੇ ਸੰਖ ਸਦੰ ਗਦ ॥
बजे संख सदं गद ॥

सांख ध्वनयः यस्मात् च 'गद्य' शब्दः (आगच्छति)

ਤਾਲੰ ਸੰਖ ਭੇਰੀ ਨਦ ॥੫੫੨॥
तालं संख भेरी नद ॥५५२॥

शङ्खादिधुनदुन्दुभिभिः पूरितं व्योमम् ॥५५२॥

ਤੁਟੇ ਤ੍ਰਣ ਫੁਟੇ ਅੰਗ ॥
तुटे त्रण फुटे अंग ॥

कवचं भग्नं च (योद्धानां अङ्गानि) विभजन्ति,

ਜੁਝੇ ਵੀਰ ਰੁਝੇ ਜੰਗ ॥
जुझे वीर रुझे जंग ॥

योधानां कवचानि विदीर्णानि युद्धे युध्यन्ति च

ਮਚੇ ਸੂਰ ਨਚੀ ਹੂਰ ॥
मचे सूर नची हूर ॥

योद्धा रणघोषे हुर्राः नृत्यन्ति च |

ਮਤੀ ਧੁਮ ਭੂਮੀ ਪੂਰ ॥੫੫੩॥
मती धुम भूमी पूर ॥५५३॥

शूराः योद्धवः परस्परं सम्मुखीभवन्ति स्वर्गकन्याश्च नृत्यन्ति तत्र युद्धस्य चर्चा भवति पृथिव्यां।५५३।

ਉਠੇ ਅਧ ਬਧ ਕਮਧ ॥
उठे अध बध कमध ॥

अर्धच्छिन्ना धडाः जालकवचेन (सह) तिष्ठन्ति, २.

ਪਖਰ ਰਾਗ ਖੋਲ ਸਨਧ ॥
पखर राग खोल सनध ॥

शिरःहीनाः कूपाः युद्धे उत्थाय स्वस्य गौजीकवचं उद्घाटयन्ति स्म

ਛਕੇ ਛੋਭ ਛੁਟੇ ਕੇਸ ॥
छके छोभ छुटे केस ॥

ते क्रोधपूर्णाः (तेषां) प्रकरणाः च मुक्ताः सन्ति।

ਸੰਘਰ ਸੂਰ ਸਿੰਘਨ ਭੇਸ ॥੫੫੪॥
संघर सूर सिंघन भेस ॥५५४॥

सिंहवत्वेषैः योद्धा अतीव क्रुद्धाः शिथिलाः केशाः।५५४।

ਟੁਟਰ ਟੀਕ ਟੁਟੇ ਟੋਪ ॥
टुटर टीक टुटे टोप ॥

(इस्पातस्य) शिरस्त्राणं (लोहस्य ललाटस्य) अङ्गुष्ठं च भग्नम् अस्ति।

ਭਗੇ ਭੂਪ ਭੰਨੀ ਧੋਪ ॥
भगे भूप भंनी धोप ॥

शिरस्त्राणाः भग्नाः राजानः पलायिताः |

ਘੁਮੇ ਘਾਇ ਝੂਮੀ ਭੂਮ ॥
घुमे घाइ झूमी भूम ॥

फत्तराः घुमेरी खादित्वा पृथिव्यां पतन्ति।

ਅਉਝੜ ਝਾੜ ਧੂਮੰ ਧੂਮ ॥੫੫੫॥
अउझड़ झाड़ धूमं धूम ॥५५५॥

क्षतविक्षताः योद्धाः डुलन् पृथिव्यां पतन्ति, प्रहारेन च पतन्ति।५५५।

ਬਜੇ ਨਾਦ ਬਾਦ ਅਪਾਰ ॥
बजे नाद बाद अपार ॥

उत्तरदायी रण-सिंहाः घण्टाः च ध्वनन्ति।

ਸਜੇ ਸੂਰ ਵੀਰ ਜੁਝਾਰ ॥
सजे सूर वीर जुझार ॥

बृहद् तुरहीः प्रतिध्वनिताः दृश्यन्ते च अलङ्कृताः योद्धाः

ਜੁਝੇ ਟੂਕ ਟੂਕ ਹ੍ਵੈ ਖੇਤ ॥
जुझे टूक टूक ह्वै खेत ॥

क्षेत्रे च खण्डखण्डं युद्धं कुर्वन्,

ਮਤੇ ਮਦ ਜਾਣ ਅਚੇਤ ॥੫੫੬॥
मते मद जाण अचेत ॥५५६॥

युद्धे म्रियन्ते खण्डखण्डं कृत्वा युद्ध-उन्मादे मत्ताः, ते अचेतनाः भवन्ति।५५६।

ਛੁਟੇ ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਅਨੰਤ ॥
छुटे ससत्र असत्र अनंत ॥

असीमितशस्त्राणि कवचानि च धावन्ति।

ਰੰਗੇ ਰੰਗ ਭੂਮ ਦੁਰੰਤ ॥
रंगे रंग भूम दुरंत ॥

असंख्यानि शस्त्राणि बाहूनि च प्रयुज्यन्ते, पृथिवी च महतीं दूरं रक्तेन वर्णिता अस्ति

ਖੁਲੇ ਅੰਧ ਧੁੰਧ ਹਥਿਆਰ ॥
खुले अंध धुंध हथिआर ॥

अर्धधूम्रितानि शस्त्राणि (दीप्तं प्रारभन्ते) २.

ਬਕੇ ਸੂਰ ਵੀਰ ਬਿਕ੍ਰਾਰ ॥੫੫੭॥
बके सूर वीर बिक्रार ॥५५७॥

अविवेकी प्रहृतानि शस्त्राणि च घोरा योद्धवः उद्घोषयन्ति।५५७।

ਬਿਥੁਰੀ ਲੁਥ ਜੁਥ ਅਨੇਕ ॥
बिथुरी लुथ जुथ अनेक ॥

लोथयूथाः बहूनि विकीर्णाः, .

ਮਚੇ ਕੋਟਿ ਭਗੇ ਏਕ ॥
मचे कोटि भगे एक ॥

शवसमूहाः विकीर्णाः शयिताः सन्ति योद्धाः एकतः घोरे युद्धे मग्नाः सन्ति अपरतः च केचन पलायन्ते।

ਹਸੇ ਭੂਤ ਪ੍ਰੇਤ ਮਸਾਣ ॥
हसे भूत प्रेत मसाण ॥

भूताः भूताः भूताः च हसन्ति।

ਲੁਝੇ ਜੁਝ ਰੁਝ ਕ੍ਰਿਪਾਣ ॥੫੫੮॥
लुझे जुझ रुझ क्रिपाण ॥५५८॥

श्मशानेषु हसन्ति भूताः मित्राणि च अत्र शूरा योद्धवः खड्गप्रहारं प्राप्य युध्यन्ति।५५८।

ਬਹੜਾ ਛੰਦ ॥
बहड़ा छंद ॥

बहरा स्तन्जा

ਅਧਿਕ ਰੋਸ ਕਰ ਰਾਜ ਪਖਰੀਆ ਧਾਵਹੀ ॥
अधिक रोस कर राज पखरीआ धावही ॥

क्रुद्धाः अश्वमारुहाः सेनापतयः अग्रेसरन्ति,

ਰਾਮ ਰਾਮ ਬਿਨੁ ਸੰਕ ਪੁਕਾਰਤ ਆਵਹੀ ॥
राम राम बिनु संक पुकारत आवही ॥

कवचधारिणः राक्षसयोद्धाः महता क्रोधेन अग्रे गच्छन्ति, परन्तु रामस्य बलान्तरं प्राप्य रामस्य अनुयायिनः इव भूत्वा रामनाम उद्घोषयितुं आरभन्ते

ਰੁਝ ਜੁਝ ਝੜ ਪੜਤ ਭਯਾਨਕ ਭੂਮ ਪਰ ॥
रुझ जुझ झड़ पड़त भयानक भूम पर ॥

घोरं युद्धं कृत्वा अन्ते ते पृथिव्यां पतन्ति

ਰਾਮਚੰਦ੍ਰ ਕੇ ਹਾਥ ਗਏ ਭਵਸਿੰਧ ਤਰ ॥੫੫੯॥
रामचंद्र के हाथ गए भवसिंध तर ॥५५९॥

युद्धं कुर्वन्तः ते घोरे मुद्रायां भूमौ पतन्ति, रामहस्तेन जगत्-समुद्रं पारं कुर्वन्ति।५५९।

ਸਿਮਟ ਸਾਗ ਸੰਗ੍ਰਹੈ ਸਮੁਹ ਹੁਐ ਜੂਝਹੀ ॥
सिमट साग संग्रहै समुह हुऐ जूझही ॥

योद्धाः एकत्र समागत्य शूलं गृहीत्वा सम्मुखं युद्धं कुर्वन्ति ।

ਟੂਕ ਟੂਕ ਹੁਐ ਗਿਰਤ ਨ ਘਰ ਕਹ ਬੂਝਹੀ ॥
टूक टूक हुऐ गिरत न घर कह बूझही ॥

भ्रमित्वा शूलं धारयित्वा योद्धवः अग्रे आगत्य युद्धं कुर्वन्ति, खण्डेषु च पतन्ति च

ਖੰਡ ਖੰਡ ਹੁਐ ਗਿਰਤ ਖੰਡ ਧਨ ਖੰਡ ਰਨ ॥
खंड खंड हुऐ गिरत खंड धन खंड रन ॥

(यस्य) शरीरं क्षेत्रे खड्गधारा अपि न भवति

ਤਨਕ ਤਨਕ ਲਗ ਜਾਹਿ ਅਸਨ ਕੀ ਧਾਰ ਤਨ ॥੫੬੦॥
तनक तनक लग जाहि असन की धार तन ॥५६०॥

खड्गधारस्य लघुप्रहारमात्रं प्राप्य शूराः योद्धवः बहुभागेषु पतन्ति।५६०।

ਸੰਗੀਤ ਬਹੜਾ ਛੰਦ ॥
संगीत बहड़ा छंद ॥

संगीत बहरा स्तन्जा

ਸਾਗੜਦੀ ਸਾਗ ਸੰਗ੍ਰਹੈ ਤਾਗੜਦੀ ਰਣ ਤੁਰੀ ਨਚਾਵਹਿ ॥
सागड़दी साग संग्रहै तागड़दी रण तुरी नचावहि ॥

शूलं धारयन्तः (हस्ते) घोषाः क्षेत्रे नृत्यन्ति।

ਝਾਗੜਦੀ ਝੂਮ ਗਿਰ ਭੂਮਿ ਸਾਗੜਦੀ ਸੁਰਪੁਰਹਿ ਸਿਧਾਵਹਿ ॥
झागड़दी झूम गिर भूमि सागड़दी सुरपुरहि सिधावहि ॥

शूलं धारयन्तः योद्धवः युद्धे नृत्यं कुर्वन्ति, भूमौ डुलन्तः पतित्वा च देवालयं प्रति गच्छन्ति

ਆਗੜਦੀ ਅੰਗ ਹੁਐ ਭੰਗ ਆਗੜਦੀ ਆਹਵ ਮਹਿ ਡਿਗਹੀ ॥
आगड़दी अंग हुऐ भंग आगड़दी आहव महि डिगही ॥

(यस्य) अङ्गाः भग्नाः, (ते) प्रान्तरे पतन्ति।

ਹੋ ਬਾਗੜਦੀ ਵੀਰ ਬਿਕ੍ਰਾਰ ਸਾਗੜਦੀ ਸ੍ਰੋਣਤ ਤਨ ਭਿਗਹੀ ॥੫੬੧॥
हो बागड़दी वीर बिक्रार सागड़दी स्रोणत तन भिगही ॥५६१॥

शूराः योद्धवः च्छिन्नाङ्गैः पतन्ति रुधिरतृप्ताः घोराः ॥५६१॥

ਰਾਗੜਦੀ ਰੋਸ ਰਿਪ ਰਾਜ ਲਾਗੜਦੀ ਲਛਮਣ ਪੈ ਧਾਯੋ ॥
रागड़दी रोस रिप राज लागड़दी लछमण पै धायो ॥

रावणः क्रुद्धः सन् लक्ष्मणं प्रति गच्छति।

ਕਾਗੜਦੀ ਕ੍ਰੋਧ ਤਨ ਕੁੜਯੋ ਪਾਗੜਦੀ ਹੁਐ ਪਵਨ ਸਿਧਾਯੋ ॥
कागड़दी क्रोध तन कुड़यो पागड़दी हुऐ पवन सिधायो ॥

शत्रुराज रावणः लक्ष्मणं प्रति महाक्रोधः पतित्वा वायुवेगेन महता क्रोधेन च तं प्रति जगाम

ਆਗੜਦੀ ਅਨੁਜ ਉਰ ਤਾਤ ਘਾਗੜਦੀ ਗਹਿ ਘਾਇ ਪ੍ਰਹਾਰਯੋ ॥
आगड़दी अनुज उर तात घागड़दी गहि घाइ प्रहारयो ॥

(रावणः) शूलं (शीघ्रं) गृहीत्वा रामस्य (रामस्य) अनुजस्य (लक्ष्मणस्य) वक्षःस्थले छूरितवान् अस्ति।

ਝਾਗੜਦੀ ਝੂਮਿ ਭੂਅ ਗਿਰਯੋ ਸਾਗੜਦੀ ਸੁਤ ਬੈਰ ਉਤਾਰਯੋ ॥੫੬੨॥
झागड़दी झूमि भूअ गिरयो सागड़दी सुत बैर उतारयो ॥५६२॥

लक्ष्मणस्य हृदये व्रणं कृत्वा एवं पुत्रवधस्य प्रतिशोधं कृत्वा लक्ष्मणस्य पतनं निन्दितवान्।५६२।

ਚਾਗੜਦੀ ਚਿੰਕ ਚਾਵਡੀ ਡਾਗੜਦੀ ਡਾਕਣ ਡਕਾਰੀ ॥
चागड़दी चिंक चावडी डागड़दी डाकण डकारी ॥

गृध्राः संकुचन्ति स्म, पिशाचाः च कूजन्ति स्म

ਭਾਗੜਦੀ ਭੂਤ ਭਰ ਹਰੇ ਰਾਗੜਦੀ ਰਣ ਰੋਸ ਪ੍ਰਜਾਰੀ ॥
भागड़दी भूत भर हरे रागड़दी रण रोस प्रजारी ॥

अस्मिन् क्रोधवह्ने दह्यमानाः रणक्षेत्रे भूतादयः हर्षपूर्णाः आसन्

ਮਾਗੜਦੀ ਮੂਰਛਾ ਭਯੋ ਲਾਗੜਦੀ ਲਛਮਣ ਰਣ ਜੁਝਯੋ ॥
मागड़दी मूरछा भयो लागड़दी लछमण रण जुझयो ॥

क्षेत्रे युद्धं कुर्वन् लक्ष्मणः अचेतनः बभूव रामः,