यत् त्वं सर्वेषां पोषणकर्ता असि! ११४ इति
यत् त्वं सर्वान् नाशयसि!
यत् त्वं सर्वस्थानानि गच्छसि!
यत् त्वं सर्वाणि वस्त्राणि धारयसि!
यत् त्वं सर्वान् पश्यसि! ११५ इति
यत् त्वं सर्वेषां कारणम् असि!
यत् त्वं सर्वेषां महिमा असि!
यत् त्वं सर्वान् शोषयसि!
यत् त्वं सर्वं पूरयसि! ११६
यत् त्वं सर्वेषां बलम् असि!
यत् त्वं सर्वेषां जीवनम् असि!
यत् त्वं सर्वेषु देशेषु असि!
यत् त्वं वेषधारी असि! ११७ इति
यत् त्वं सर्वत्र पूजितः असि!
यत् त्वं सर्वेषां परमो नियन्त्रकः असि!
यत् त्वं सर्वत्र स्मर्यते!
यत् त्वं सर्वत्र प्रतिष्ठितः असि! ११८
यत् त्वं सर्वं प्रकाशयसि!
यत् त्वं सर्वैः सम्मानितः असि!
स त्वं सर्वेषां इन्द्रः (राजा) !
यत् त्वं सर्वेषां चन्द्रः (प्रकाशः) असि! ११९
यत् त्वं सर्वशक्तयः स्वामी असि!
यत् त्वं परमबुद्धिमान् असि!
यत् त्वं परमबुद्धिमान् विद्वान् च असि!
यत् त्वं भाषानां स्वामी असि! १२०
यत् त्वं सौन्दर्यस्य मूर्तरूपः असि!
यत् सर्वे त्वां प्रति पश्यन्ति!
यत् त्वं नित्यं तिष्ठसि!
यत् तव नित्यं सन्तानम् अस्ति! १२१
यत् त्वं महाशत्रुणां विजयी असि!
यत् त्वं नीचानां रक्षकः असि!
तत् तव धाम परमम् !
स त्वं पृथिव्यां स्वर्गे च व्याप्तः! १२२
यत् त्वं सर्वान् विवेकं करोषि!
यत् त्वं अत्यन्तं विचारशीलः असि!
यत् त्वं महान् मित्रः असि!
यत् त्वं अवश्यमेवhe भोजनदात्री असि! १२३ इति
स त्वं सागरवत् असंख्यतरङ्गाः सन्ति!
यत् त्वं अमरः असि, तव रहस्यं कोऽपि ज्ञातुं न शक्नोति!
यत् त्वं भक्तान् रक्षसि !
यत् त्वं दुष्टान् दण्डयसि! १२४
तत् तव सत्ता अनुक्रमणिकम् अस्ति!
स तव महिमा गुणत्रयात् परम् अस्ति!
सः तव एव परमशक्तिशाली कान्तिः!
यत् त्वं सर्वदा सर्वैः सह एकीकृतः असि! १२५
यत् त्वं नित्य सत्ता असि!
यत् त्वं अविभक्तः अप्रतिमः च असि!
यत् त्वं सर्वेषां प्रजापतिः असि!
यत् त्वं सर्वदा सर्वेषां अलङ्कारः असि! १२६
यत् त्वं सर्वैः अभिवादितः असि!
स त्वं नित्यं निष्कामेश्वरः!
यत् त्वं अजेयः असि!
यत् त्वं अभेद्यः अप्रतिमः सत्ता असि! १२७ इति
यत् त्वं औं आदिमसत्ता असि!
यत् त्वमपि अनारम्भः असि!
तत् थु कला अशरीरहीनं च!
यत् त्वं त्रिगुणानां नाशकः पुनर्स्थापनकर्ता च असि! १२८
यत् त्वं त्रिदेवगुणनाशक असि!
यत् त्वं अमरः अभेद्यः असि!
सः तव दैवलेखः सर्वेषां कृते अस्ति!
यत् त्वं सर्वान् प्रेम करोषि! १२९
यत् त्वं त्रिलोकानां भोक्ता सत्ता असि!
यत् त्वं अखण्डः अस्पृष्टः च असि!
यत् त्वं नरकस्य नाशकः असि!
यत् त्वं पृथिवीं व्यापसि ! १३०
तव महिमा अवाच्यः इति!
यत् त्वं नित्यः असि!
यत् त्वं असंख्यविविधवेषेषु तिष्ठसि!
यत् त्वं सर्वैः सह अद्भुतरूपेण एकीकृतः असि! १३१
यत् त्वं नित्यम् अवाच्यः असि!
तव महिमा विविधवेषेषु दृश्यते!
अनिर्वचनीयं तव रूपम् !
यत् त्वं सर्वैः सह अद्भुतरूपेण एकीकृतः असि! १३२
चारि स्तन्जा
त्वं अविनाशी असि !
त्वं अङ्गहीनः असि।
त्वं Dessless असि!
त्वं अवर्णनीयः असि। १३३.
त्वं भ्रमहीनः असि !
त्वं अकर्मणः असि।
त्वं अनादिः असि!
त्वं युगारम्भात्। १३४.
त्वं अजेयः असि !
त्वं अविनाशी असि।
त्वं तत्त्वहीनः असि!
त्वं निर्भयः असि। १३५.
त्वं अनादिः असि!
त्वं असक्तः असि।
त्वं अनिवृत्तः असि!
त्वं अनबद्धः असि। १३६.