श्री दसम् ग्रन्थः

पुटः - 7


ਕਿ ਸਰਬਤ੍ਰ ਪਾਲੈ ॥੧੧੪॥
कि सरबत्र पालै ॥११४॥

यत् त्वं सर्वेषां पोषणकर्ता असि! ११४ इति

ਕਿ ਸਰਬਤ੍ਰ ਹੰਤਾ ॥
कि सरबत्र हंता ॥

यत् त्वं सर्वान् नाशयसि!

ਕਿ ਸਰਬਤ੍ਰ ਗੰਤਾ ॥
कि सरबत्र गंता ॥

यत् त्वं सर्वस्थानानि गच्छसि!

ਕਿ ਸਰਬਤ੍ਰ ਭੇਖੀ ॥
कि सरबत्र भेखी ॥

यत् त्वं सर्वाणि वस्त्राणि धारयसि!

ਕਿ ਸਰਬਤ੍ਰ ਪੇਖੀ ॥੧੧੫॥
कि सरबत्र पेखी ॥११५॥

यत् त्वं सर्वान् पश्यसि! ११५ इति

ਕਿ ਸਰਬਤ੍ਰ ਕਾਜੈ ॥
कि सरबत्र काजै ॥

यत् त्वं सर्वेषां कारणम् असि!

ਕਿ ਸਰਬਤ੍ਰ ਰਾਜੈ ॥
कि सरबत्र राजै ॥

यत् त्वं सर्वेषां महिमा असि!

ਕਿ ਸਰਬਤ੍ਰ ਸੋਖੈ ॥
कि सरबत्र सोखै ॥

यत् त्वं सर्वान् शोषयसि!

ਕਿ ਸਰਬਤ੍ਰ ਪੋਖੈ ॥੧੧੬॥
कि सरबत्र पोखै ॥११६॥

यत् त्वं सर्वं पूरयसि! ११६

ਕਿ ਸਰਬਤ੍ਰ ਤ੍ਰਾਣੈ ॥
कि सरबत्र त्राणै ॥

यत् त्वं सर्वेषां बलम् असि!

ਕਿ ਸਰਬਤ੍ਰ ਪ੍ਰਾਣੈ ॥
कि सरबत्र प्राणै ॥

यत् त्वं सर्वेषां जीवनम् असि!

ਕਿ ਸਰਬਤ੍ਰ ਦੇਸੈ ॥
कि सरबत्र देसै ॥

यत् त्वं सर्वेषु देशेषु असि!

ਕਿ ਸਰਬਤ੍ਰ ਭੇਸੈ ॥੧੧੭॥
कि सरबत्र भेसै ॥११७॥

यत् त्वं वेषधारी असि! ११७ इति

ਕਿ ਸਰਬਤ੍ਰ ਮਾਨਿਯੈਂ ॥
कि सरबत्र मानियैं ॥

यत् त्वं सर्वत्र पूजितः असि!

ਸਦੈਵੰ ਪ੍ਰਧਾਨਿਯੈਂ ॥
सदैवं प्रधानियैं ॥

यत् त्वं सर्वेषां परमो नियन्त्रकः असि!

ਕਿ ਸਰਬਤ੍ਰ ਜਾਪਿਯੈ ॥
कि सरबत्र जापियै ॥

यत् त्वं सर्वत्र स्मर्यते!

ਕਿ ਸਰਬਤ੍ਰ ਥਾਪਿਯੈ ॥੧੧੮॥
कि सरबत्र थापियै ॥११८॥

यत् त्वं सर्वत्र प्रतिष्ठितः असि! ११८

ਕਿ ਸਰਬਤ੍ਰ ਭਾਨੈ ॥
कि सरबत्र भानै ॥

यत् त्वं सर्वं प्रकाशयसि!

ਕਿ ਸਰਬਤ੍ਰ ਮਾਨੈ ॥
कि सरबत्र मानै ॥

यत् त्वं सर्वैः सम्मानितः असि!

ਕਿ ਸਰਬਤ੍ਰ ਇੰਦ੍ਰੈ ॥
कि सरबत्र इंद्रै ॥

स त्वं सर्वेषां इन्द्रः (राजा) !

ਕਿ ਸਰਬਤ੍ਰ ਚੰਦ੍ਰੈ ॥੧੧੯॥
कि सरबत्र चंद्रै ॥११९॥

यत् त्वं सर्वेषां चन्द्रः (प्रकाशः) असि! ११९

ਕਿ ਸਰਬੰ ਕਲੀਮੈ ॥
कि सरबं कलीमै ॥

यत् त्वं सर्वशक्तयः स्वामी असि!

ਕਿ ਪਰਮੰ ਫਹੀਮੈ ॥
कि परमं फहीमै ॥

यत् त्वं परमबुद्धिमान् असि!

ਕਿ ਆਕਲ ਅਲਾਮੈ ॥
कि आकल अलामै ॥

यत् त्वं परमबुद्धिमान् विद्वान् च असि!

ਕਿ ਸਾਹਿਬ ਕਲਾਮੈ ॥੧੨੦॥
कि साहिब कलामै ॥१२०॥

यत् त्वं भाषानां स्वामी असि! १२०

ਕਿ ਹੁਸਨਲ ਵਜੂ ਹੈਂ ॥
कि हुसनल वजू हैं ॥

यत् त्वं सौन्दर्यस्य मूर्तरूपः असि!

ਤਮਾਮੁਲ ਰੁਜੂ ਹੈਂ ॥
तमामुल रुजू हैं ॥

यत् सर्वे त्वां प्रति पश्यन्ति!

ਹਮੇਸੁਲ ਸਲਾਮੈਂ ॥
हमेसुल सलामैं ॥

यत् त्वं नित्यं तिष्ठसि!

ਸਲੀਖਤ ਮੁਦਾਮੈਂ ॥੧੨੧॥
सलीखत मुदामैं ॥१२१॥

यत् तव नित्यं सन्तानम् अस्ति! १२१

ਗਨੀਮੁਲ ਸਿਕਸਤੈ ॥
गनीमुल सिकसतै ॥

यत् त्वं महाशत्रुणां विजयी असि!

ਗਰੀਬੁਲ ਪਰਸਤੈ ॥
गरीबुल परसतै ॥

यत् त्वं नीचानां रक्षकः असि!

ਬਿਲੰਦੁਲ ਮਕਾਨੈਂ ॥
बिलंदुल मकानैं ॥

तत् तव धाम परमम् !

ਜਮੀਨੁਲ ਜਮਾਨੈਂ ॥੧੨੨॥
जमीनुल जमानैं ॥१२२॥

स त्वं पृथिव्यां स्वर्गे च व्याप्तः! १२२

ਤਮੀਜੁਲ ਤਮਾਮੈਂ ॥
तमीजुल तमामैं ॥

यत् त्वं सर्वान् विवेकं करोषि!

ਰੁਜੂਅਲ ਨਿਧਾਨੈਂ ॥
रुजूअल निधानैं ॥

यत् त्वं अत्यन्तं विचारशीलः असि!

ਹਰੀਫੁਲ ਅਜੀਮੈਂ ॥
हरीफुल अजीमैं ॥

यत् त्वं महान् मित्रः असि!

ਰਜਾਇਕ ਯਕੀਨੈਂ ॥੧੨੩॥
रजाइक यकीनैं ॥१२३॥

यत् त्वं अवश्यमेवhe भोजनदात्री असि! १२३ इति

ਅਨੇਕੁਲ ਤਰੰਗ ਹੈਂ ॥
अनेकुल तरंग हैं ॥

स त्वं सागरवत् असंख्यतरङ्गाः सन्ति!

ਅਭੇਦ ਹੈਂ ਅਭੰਗ ਹੈਂ ॥
अभेद हैं अभंग हैं ॥

यत् त्वं अमरः असि, तव रहस्यं कोऽपि ज्ञातुं न शक्नोति!

ਅਜੀਜੁਲ ਨਿਵਾਜ ਹੈਂ ॥
अजीजुल निवाज हैं ॥

यत् त्वं भक्तान् रक्षसि !

ਗਨੀਮੁਲ ਖਿਰਾਜ ਹੈਂ ॥੧੨੪॥
गनीमुल खिराज हैं ॥१२४॥

यत् त्वं दुष्टान् दण्डयसि! १२४

ਨਿਰੁਕਤ ਸਰੂਪ ਹੈਂ ॥
निरुकत सरूप हैं ॥

तत् तव सत्ता अनुक्रमणिकम् अस्ति!

ਤ੍ਰਿਮੁਕਤਿ ਬਿਭੂਤ ਹੈਂ ॥
त्रिमुकति बिभूत हैं ॥

स तव महिमा गुणत्रयात् परम् अस्ति!

ਪ੍ਰਭੁਗਤਿ ਪ੍ਰਭਾ ਹੈਂ ॥
प्रभुगति प्रभा हैं ॥

सः तव एव परमशक्तिशाली कान्तिः!

ਸੁ ਜੁਗਤਿ ਸੁਧਾ ਹੈਂ ॥੧੨੫॥
सु जुगति सुधा हैं ॥१२५॥

यत् त्वं सर्वदा सर्वैः सह एकीकृतः असि! १२५

ਸਦੈਵੰ ਸਰੂਪ ਹੈਂ ॥
सदैवं सरूप हैं ॥

यत् त्वं नित्य सत्ता असि!

ਅਭੇਦੀ ਅਨੂਪ ਹੈਂ ॥
अभेदी अनूप हैं ॥

यत् त्वं अविभक्तः अप्रतिमः च असि!

ਸਮਸਤੋ ਪਰਾਜ ਹੈਂ ॥
समसतो पराज हैं ॥

यत् त्वं सर्वेषां प्रजापतिः असि!

ਸਦਾ ਸਰਬ ਸਾਜ ਹੈਂ ॥੧੨੬॥
सदा सरब साज हैं ॥१२६॥

यत् त्वं सर्वदा सर्वेषां अलङ्कारः असि! १२६

ਸਮਸਤੁਲ ਸਲਾਮ ਹੈਂ ॥
समसतुल सलाम हैं ॥

यत् त्वं सर्वैः अभिवादितः असि!

ਸਦੈਵਲ ਅਕਾਮ ਹੈਂ ॥
सदैवल अकाम हैं ॥

स त्वं नित्यं निष्कामेश्वरः!

ਨ੍ਰਿਬਾਧ ਸਰੂਪ ਹੈਂ ॥
न्रिबाध सरूप हैं ॥

यत् त्वं अजेयः असि!

ਅਗਾਧ ਹੈਂ ਅਨੂਪ ਹੈਂ ॥੧੨੭॥
अगाध हैं अनूप हैं ॥१२७॥

यत् त्वं अभेद्यः अप्रतिमः सत्ता असि! १२७ इति

ਓਅੰ ਆਦਿ ਰੂਪੇ ॥
ओअं आदि रूपे ॥

यत् त्वं औं आदिमसत्ता असि!

ਅਨਾਦਿ ਸਰੂਪੈ ॥
अनादि सरूपै ॥

यत् त्वमपि अनारम्भः असि!

ਅਨੰਗੀ ਅਨਾਮੇ ॥
अनंगी अनामे ॥

तत् थु कला अशरीरहीनं च!

ਤ੍ਰਿਭੰਗੀ ਤ੍ਰਿਕਾਮੇ ॥੧੨੮॥
त्रिभंगी त्रिकामे ॥१२८॥

यत् त्वं त्रिगुणानां नाशकः पुनर्स्थापनकर्ता च असि! १२८

ਤ੍ਰਿਬਰਗੰ ਤ੍ਰਿਬਾਧੇ ॥
त्रिबरगं त्रिबाधे ॥

यत् त्वं त्रिदेवगुणनाशक असि!

ਅਗੰਜੇ ਅਗਾਧੇ ॥
अगंजे अगाधे ॥

यत् त्वं अमरः अभेद्यः असि!

ਸੁਭੰ ਸਰਬ ਭਾਗੇ ॥
सुभं सरब भागे ॥

सः तव दैवलेखः सर्वेषां कृते अस्ति!

ਸੁ ਸਰਬਾ ਅਨੁਰਾਗੇ ॥੧੨੯॥
सु सरबा अनुरागे ॥१२९॥

यत् त्वं सर्वान् प्रेम करोषि! १२९

ਤ੍ਰਿਭੁਗਤ ਸਰੂਪ ਹੈਂ ॥
त्रिभुगत सरूप हैं ॥

यत् त्वं त्रिलोकानां भोक्ता सत्ता असि!

ਅਛਿਜ ਹੈਂ ਅਛੂਤ ਹੈਂ ॥
अछिज हैं अछूत हैं ॥

यत् त्वं अखण्डः अस्पृष्टः च असि!

ਕਿ ਨਰਕੰ ਪ੍ਰਣਾਸ ਹੈਂ ॥
कि नरकं प्रणास हैं ॥

यत् त्वं नरकस्य नाशकः असि!

ਪ੍ਰਿਥੀਉਲ ਪ੍ਰਵਾਸ ਹੈਂ ॥੧੩੦॥
प्रिथीउल प्रवास हैं ॥१३०॥

यत् त्वं पृथिवीं व्यापसि ! १३०

ਨਿਰੁਕਤਿ ਪ੍ਰਭਾ ਹੈਂ ॥
निरुकति प्रभा हैं ॥

तव महिमा अवाच्यः इति!

ਸਦੈਵੰ ਸਦਾ ਹੈਂ ॥
सदैवं सदा हैं ॥

यत् त्वं नित्यः असि!

ਬਿਭੁਗਤਿ ਸਰੂਪ ਹੈਂ ॥
बिभुगति सरूप हैं ॥

यत् त्वं असंख्यविविधवेषेषु तिष्ठसि!

ਪ੍ਰਜੁਗਤਿ ਅਨੂਪ ਹੈਂ ॥੧੩੧॥
प्रजुगति अनूप हैं ॥१३१॥

यत् त्वं सर्वैः सह अद्भुतरूपेण एकीकृतः असि! १३१

ਨਿਰੁਕਤਿ ਸਦਾ ਹੈਂ ॥
निरुकति सदा हैं ॥

यत् त्वं नित्यम् अवाच्यः असि!

ਬਿਭੁਗਤਿ ਪ੍ਰਭਾ ਹੈਂ ॥
बिभुगति प्रभा हैं ॥

तव महिमा विविधवेषेषु दृश्यते!

ਅਨਉਕਤਿ ਸਰੂਪ ਹੈਂ ॥
अनउकति सरूप हैं ॥

अनिर्वचनीयं तव रूपम् !

ਪ੍ਰਜੁਗਤਿ ਅਨੂਪ ਹੈਂ ॥੧੩੨॥
प्रजुगति अनूप हैं ॥१३२॥

यत् त्वं सर्वैः सह अद्भुतरूपेण एकीकृतः असि! १३२

ਚਾਚਰੀ ਛੰਦ ॥
चाचरी छंद ॥

चारि स्तन्जा

ਅਭੰਗ ਹੈਂ ॥
अभंग हैं ॥

त्वं अविनाशी असि !

ਅਨੰਗ ਹੈਂ ॥
अनंग हैं ॥

त्वं अङ्गहीनः असि।

ਅਭੇਖ ਹੈਂ ॥
अभेख हैं ॥

त्वं Dessless असि!

ਅਲੇਖ ਹੈਂ ॥੧੩੩॥
अलेख हैं ॥१३३॥

त्वं अवर्णनीयः असि। १३३.

ਅਭਰਮ ਹੈਂ ॥
अभरम हैं ॥

त्वं भ्रमहीनः असि !

ਅਕਰਮ ਹੈਂ ॥
अकरम हैं ॥

त्वं अकर्मणः असि।

ਅਨਾਦਿ ਹੈਂ ॥
अनादि हैं ॥

त्वं अनादिः असि!

ਜੁਗਾਦਿ ਹੈਂ ॥੧੩੪॥
जुगादि हैं ॥१३४॥

त्वं युगारम्भात्। १३४.

ਅਜੈ ਹੈਂ ॥
अजै हैं ॥

त्वं अजेयः असि !

ਅਬੈ ਹੈਂ ॥
अबै हैं ॥

त्वं अविनाशी असि।

ਅਭੂਤ ਹੈਂ ॥
अभूत हैं ॥

त्वं तत्त्वहीनः असि!

ਅਧੂਤ ਹੈਂ ॥੧੩੫॥
अधूत हैं ॥१३५॥

त्वं निर्भयः असि। १३५.

ਅਨਾਸ ਹੈਂ ॥
अनास हैं ॥

त्वं अनादिः असि!

ਉਦਾਸ ਹੈਂ ॥
उदास हैं ॥

त्वं असक्तः असि।

ਅਧੰਧ ਹੈਂ ॥
अधंध हैं ॥

त्वं अनिवृत्तः असि!

ਅਬੰਧ ਹੈਂ ॥੧੩੬॥
अबंध हैं ॥१३६॥

त्वं अनबद्धः असि। १३६.