परशुरामं नाम महादुःखेन ब्राह्मणः परशुरामं योऽहं परशुं धारयन् महाक्रोधः।।31।।
हथिलः परशुरामम् आगतः इति सर्वे (छत्रराजाः) श्रुतवन्तः।
यदा सर्वे राजानः क्षत्रियहत्याव्रतं कृत्वा निरन्तरः परशुरामः आगतः इति श्रुत्वा सर्वे सर्वास्त्राणि गृहीत्वा युद्धाय सज्जाः अभवन्।
(ते) महता उत्साहेन प्रस्थिताः
ते सर्वे महता क्रोधेन श्रीलङ्कायां राणारावणवत् युद्धं कर्तुं आगताः।३२।
यदा परशुरामः (स्वस्य) अङ्गसक्तानि शस्त्राणि कवचानि च दृष्टवान्
यदा परशुरामः शस्त्रायुधैः आक्रम्यमानं दृष्टवान् तदा सः बाणान् हस्ते गृहीत्वा शत्रून् मारितवान्
पक्षहीनान् गरुडान् अशिरान् च चकरोत् |
बहवो योद्धा निर्बाहुः बभूव शिरसा बभूव | ये सर्वे योद्धा ये परशुरामस्य पुरतः गतवन्तः, सः सर्वान् जघान,.33.
(परशुराम) एकदा पृथिवीं छत्रहीनं कृतवान्।
एकविंशतिवारं क्षत्रियहीनां पृथिवीं कृतवान् तथा च सर्वान् नृपान् तेषां आधारान् च नाशयति स्म
आदौ सर्वं कथां कथयामि चेत् ।
यदि च एकस्मात् अन्तः यावत् सम्पूर्णकथां वर्णयामि तर्हि पुस्तकं अतीव विशालं भविष्यति इति भयम् अस्ति।34.
चौपाई
जगति एतादृशं अराजकतां सृजितुं
एवं विष्णुः नवमवारं प्रकटितः अद्भुतनाटकस्य अभिनयार्थं ।
अधुना (अहं) दशमावतारं वर्णयामि
इदानीं सन्तानां प्राणाश्रयस्य दशमावतारं कथयामि।।35।।
बछित्तर नाटके नवमावतारवर्णनपरशुरामः।९।
अधुना ब्रह्मावतारवर्णनम् आरभ्यते-
श्री भगौती जी (प्रथम भगवान्) सहायक हों।
चौपाई
अधुना अहं (एकं) पुरातनं कथां उत्थापयामि
इदानीं तां पुरातनं कथां कथयामि यत् ज्ञानी ब्रह्मा ब्रों कथं आसीत्।
(यत्) चतुर्मुखः पापमृगः
चतुष्करो ब्रह्मा पापनाशनं सर्वजगत्प्रजापतिः ॥१॥
यदा वेदा नश्यन्ति, २.
यदा यदा वेदज्ञानं नश्यति तदा तदा ब्रह्मणः प्रकटितः भवति।
अत एव विष्णुः ब्रह्मरूपं गृह्णाति
एतदर्थं विष्णुः ब्रह्माद् प्रकटितः स च चतुरानन (चतुर्मुखः) इति नाम्ना लोके प्रसिद्धः आसीत्।2.
विष्णुर्ब्रह्मरूपधरमात्रम् ।
यदा विष्णुः ब्रह्मरूपेण प्रकटितः तदा सः वेदसिद्धान्तान् लोके प्रचारितवान् ।
सर्वाणि शास्त्राणि स्मृतानि च सृजत्
शास्त्राणि स्मृतानि च कृत्वा जगत्भूतानां जीवनानुशासनं दत्तवान्।।3.
ये कस्मिंश्चित् पापेन दोषिणः आसन्,
ये जनाः पापं कर्म कर्तुं तत्र आसन्, ज्ञानं प्राप्य। वेदेभ्यः पापहरणानि अभवन् ।
(यतो ब्रह्मा) प्रकटरूपेण पापकर्म कथितवान्
पापकर्माणि व्याख्यातानि सर्वाणि भूतानि धर्मकर्मणि ( धर्मे) लीनानि अभवन्।4.
एवं ब्रह्मा अवतारम्
एवं ब्रह्मावतारः प्रकटितः सर्वपापहरः।
प्रजाजनाः सर्वे धर्ममार्गेण मार्गदर्शिताः आसन्
प्रजाः सर्वे धर्ममार्गं त्यक्त्वा पापकर्मणः ॥५॥
दोहरा
एवं प्रजानां शुद्ध्यर्थं प्रकटितः ब्रह्मावतारः
सर्वे च भूतानि पापकर्म परित्यज्य धर्मकर्माणि कर्तुं प्रवृत्ताः।।6।।
चौपाई
विष्णोः दशमोऽवतारः ब्रह्मा
विष्णोः दशमः अवतारः ब्रह्मा, यः धर्मकर्माणि जगति स्थापितवान्।