श्री दसम् ग्रन्थः

पुटः - 177


ਚਲਿਯੋ ਰੋਸ ਸ੍ਰੀ ਰਾਮ ਲੀਨੇ ਕੁਠਾਰੰ ॥੩੧॥
चलियो रोस स्री राम लीने कुठारं ॥३१॥

परशुरामं नाम महादुःखेन ब्राह्मणः परशुरामं योऽहं परशुं धारयन् महाक्रोधः।।31।।

ਸੁਨ੍ਯੋ ਸਰਬ ਭੂਪੰ ਹਠੀ ਰਾਮ ਆਏ ॥
सुन्यो सरब भूपं हठी राम आए ॥

हथिलः परशुरामम् आगतः इति सर्वे (छत्रराजाः) श्रुतवन्तः।

ਸਭੰ ਜੁਧੁ ਕੋ ਸਸਤ੍ਰ ਅਸਤ੍ਰੰ ਬਨਾਏ ॥
सभं जुधु को ससत्र असत्रं बनाए ॥

यदा सर्वे राजानः क्षत्रियहत्याव्रतं कृत्वा निरन्तरः परशुरामः आगतः इति श्रुत्वा सर्वे सर्वास्त्राणि गृहीत्वा युद्धाय सज्जाः अभवन्।

ਚੜੇ ਚਉਪ ਕੈ ਕੈ ਕੀਏ ਜੁਧ ਐਸੇ ॥
चड़े चउप कै कै कीए जुध ऐसे ॥

(ते) महता उत्साहेन प्रस्थिताः

ਮਨੋ ਰਾਮ ਸੋ ਰਾਵਣੰ ਲੰਕ ਜੈਸੇ ॥੩੨॥
मनो राम सो रावणं लंक जैसे ॥३२॥

ते सर्वे महता क्रोधेन श्रीलङ्कायां राणारावणवत् युद्धं कर्तुं आगताः।३२।

ਲਗੇ ਸਸਤ੍ਰੰ ਅਸਤ੍ਰੰ ਲਖੇ ਰਾਮ ਅੰਗੰ ॥
लगे ससत्रं असत्रं लखे राम अंगं ॥

यदा परशुरामः (स्वस्य) अङ्गसक्तानि शस्त्राणि कवचानि च दृष्टवान्

ਗਹੇ ਬਾਣ ਪਾਣੰ ਕੀਏ ਸਤ੍ਰ ਭੰਗੰ ॥
गहे बाण पाणं कीए सत्र भंगं ॥

यदा परशुरामः शस्त्रायुधैः आक्रम्यमानं दृष्टवान् तदा सः बाणान् हस्ते गृहीत्वा शत्रून् मारितवान्

ਭੁਜਾ ਹੀਣ ਏਕੰ ਸਿਰੰ ਹੀਣ ਕੇਤੇ ॥
भुजा हीण एकं सिरं हीण केते ॥

पक्षहीनान् गरुडान् अशिरान् च चकरोत् |

ਸਬੈ ਮਾਰ ਡਾਰੇ ਗਏ ਬੀਰ ਜੇਤੇ ॥੩੩॥
सबै मार डारे गए बीर जेते ॥३३॥

बहवो योद्धा निर्बाहुः बभूव शिरसा बभूव | ये सर्वे योद्धा ये परशुरामस्य पुरतः गतवन्तः, सः सर्वान् जघान,.33.

ਕਰੀ ਛਤ੍ਰਹੀਣ ਛਿਤੰ ਕੀਸ ਬਾਰੰ ॥
करी छत्रहीण छितं कीस बारं ॥

(परशुराम) एकदा पृथिवीं छत्रहीनं कृतवान्।

ਹਣੇ ਐਸ ਹੀ ਭੂਪ ਸਰਬੰ ਸੁਧਾਰੰ ॥
हणे ऐस ही भूप सरबं सुधारं ॥

एकविंशतिवारं क्षत्रियहीनां पृथिवीं कृतवान् तथा च सर्वान् नृपान् तेषां आधारान् च नाशयति स्म

ਕਥਾ ਸਰਬ ਜਉ ਛੋਰ ਤੇ ਲੈ ਸੁਨਾਉ ॥
कथा सरब जउ छोर ते लै सुनाउ ॥

आदौ सर्वं कथां कथयामि चेत् ।

ਹ੍ਰਿਦੈ ਗ੍ਰੰਥ ਕੇ ਬਾਢਬੇ ਤੇ ਡਰਾਉ ॥੩੪॥
ह्रिदै ग्रंथ के बाढबे ते डराउ ॥३४॥

यदि च एकस्मात् अन्तः यावत् सम्पूर्णकथां वर्णयामि तर्हि पुस्तकं अतीव विशालं भविष्यति इति भयम् अस्ति।34.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਰਿ ਜਗ ਮੋ ਇਹ ਭਾਤਿ ਅਖਾਰਾ ॥
करि जग मो इह भाति अखारा ॥

जगति एतादृशं अराजकतां सृजितुं

ਨਵਮ ਵਤਾਰ ਬਿਸਨ ਇਮ ਧਾਰਾ ॥
नवम वतार बिसन इम धारा ॥

एवं विष्णुः नवमवारं प्रकटितः अद्भुतनाटकस्य अभिनयार्थं ।

ਅਬ ਬਰਨੋ ਦਸਮੋ ਅਵਤਾਰਾ ॥
अब बरनो दसमो अवतारा ॥

अधुना (अहं) दशमावतारं वर्णयामि

ਸੰਤ ਜਨਾ ਕਾ ਪ੍ਰਾਨ ਅਧਾਰਾ ॥੩੫॥
संत जना का प्रान अधारा ॥३५॥

इदानीं सन्तानां प्राणाश्रयस्य दशमावतारं कथयामि।।35।।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਨਵਮੋ ਅਵਤਾਰ ਪਰਸਰਾਮ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੯॥
इति स्री बचित्र नाटके नवमो अवतार परसराम समापतम सतु सुभम सतु ॥९॥

बछित्तर नाटके नवमावतारवर्णनपरशुरामः।९।

ਅਥ ਬ੍ਰਹਮਾ ਅਵਤਾਰ ਕਥਨੰ ॥
अथ ब्रहमा अवतार कथनं ॥

अधुना ब्रह्मावतारवर्णनम् आरभ्यते-

ਸ੍ਰੀ ਭਗਉਤੀ ਜੀ ਸਹਾਇ ॥
स्री भगउती जी सहाइ ॥

श्री भगौती जी (प्रथम भगवान्) सहायक हों।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਬ ਉਚਰੋ ਮੈ ਕਥਾ ਚਿਰਾਨੀ ॥
अब उचरो मै कथा चिरानी ॥

अधुना अहं (एकं) पुरातनं कथां उत्थापयामि

ਜਿਮ ਉਪਜ੍ਯੋ ਬ੍ਰਹਮਾ ਸੁਰ ਗਿਆਨੀ ॥
जिम उपज्यो ब्रहमा सुर गिआनी ॥

इदानीं तां पुरातनं कथां कथयामि यत् ज्ञानी ब्रह्मा ब्रों कथं आसीत्।

ਚਤੁਰਾਨਨ ਅਘ ਓਘਨ ਹਰਤਾ ॥
चतुरानन अघ ओघन हरता ॥

(यत्) चतुर्मुखः पापमृगः

ਉਪਜ੍ਯੋ ਸਕਲ ਸ੍ਰਿਸਟਿ ਕੋ ਕਰਤਾ ॥੧॥
उपज्यो सकल स्रिसटि को करता ॥१॥

चतुष्करो ब्रह्मा पापनाशनं सर्वजगत्प्रजापतिः ॥१॥

ਜਬ ਜਬ ਬੇਦ ਨਾਸ ਹੋਇ ਜਾਹੀ ॥
जब जब बेद नास होइ जाही ॥

यदा वेदा नश्यन्ति, २.

ਤਬ ਤਬ ਪੁਨਿ ਬ੍ਰਹਮਾ ਪ੍ਰਗਟਾਹੀ ॥
तब तब पुनि ब्रहमा प्रगटाही ॥

यदा यदा वेदज्ञानं नश्यति तदा तदा ब्रह्मणः प्रकटितः भवति।

ਤਾ ਤੇ ਬਿਸਨ ਬ੍ਰਹਮ ਬਪੁ ਧਰਾ ॥
ता ते बिसन ब्रहम बपु धरा ॥

अत एव विष्णुः ब्रह्मरूपं गृह्णाति

ਚਤੁਰਾਨਨ ਕਰ ਜਗਤ ਉਚਰਾ ॥੨॥
चतुरानन कर जगत उचरा ॥२॥

एतदर्थं विष्णुः ब्रह्माद् प्रकटितः स च चतुरानन (चतुर्मुखः) इति नाम्ना लोके प्रसिद्धः आसीत्।2.

ਜਬ ਹੀ ਬਿਸਨ ਬ੍ਰਹਮ ਬਪੁ ਧਰਾ ॥
जब ही बिसन ब्रहम बपु धरा ॥

विष्णुर्ब्रह्मरूपधरमात्रम् ।

ਤਬ ਸਬ ਬੇਦ ਪ੍ਰਚੁਰ ਜਗਿ ਕਰਾ ॥
तब सब बेद प्रचुर जगि करा ॥

यदा विष्णुः ब्रह्मरूपेण प्रकटितः तदा सः वेदसिद्धान्तान् लोके प्रचारितवान् ।

ਸਾਸਤ੍ਰ ਸਿੰਮ੍ਰਿਤ ਸਕਲ ਬਨਾਏ ॥
सासत्र सिंम्रित सकल बनाए ॥

सर्वाणि शास्त्राणि स्मृतानि च सृजत्

ਜੀਵ ਜਗਤ ਕੇ ਪੰਥਿ ਲਗਾਏ ॥੩॥
जीव जगत के पंथि लगाए ॥३॥

शास्त्राणि स्मृतानि च कृत्वा जगत्भूतानां जीवनानुशासनं दत्तवान्।।3.

ਜੇ ਜੇ ਹੁਤੇ ਅਘਨ ਕੇ ਕਰਤਾ ॥
जे जे हुते अघन के करता ॥

ये कस्मिंश्चित् पापेन दोषिणः आसन्,

ਤੇ ਤੇ ਭਏ ਪਾਪ ਤੇ ਹਰਤਾ ॥
ते ते भए पाप ते हरता ॥

ये जनाः पापं कर्म कर्तुं तत्र आसन्, ज्ञानं प्राप्य। वेदेभ्यः पापहरणानि अभवन् ।

ਪਾਪ ਕਰਮੁ ਕਹ ਪ੍ਰਗਟਿ ਦਿਖਾਏ ॥
पाप करमु कह प्रगटि दिखाए ॥

(यतो ब्रह्मा) प्रकटरूपेण पापकर्म कथितवान्

ਧਰਮ ਕਰਮ ਸਬ ਜੀਵ ਚਲਾਏ ॥੪॥
धरम करम सब जीव चलाए ॥४॥

पापकर्माणि व्याख्यातानि सर्वाणि भूतानि धर्मकर्मणि ( धर्मे) लीनानि अभवन्।4.

ਇਹ ਬਿਧਿ ਭਯੋ ਬ੍ਰਹਮ ਅਵਤਾਰਾ ॥
इह बिधि भयो ब्रहम अवतारा ॥

एवं ब्रह्मा अवतारम्

ਸਬ ਪਾਪਨ ਕੋ ਮੇਟਨਹਾਰਾ ॥
सब पापन को मेटनहारा ॥

एवं ब्रह्मावतारः प्रकटितः सर्वपापहरः।

ਪ੍ਰਜਾ ਲੋਕੁ ਸਬ ਪੰਥ ਚਲਾਏ ॥
प्रजा लोकु सब पंथ चलाए ॥

प्रजाजनाः सर्वे धर्ममार्गेण मार्गदर्शिताः आसन्

ਪਾਪ ਕਰਮ ਤੇ ਸਬੈ ਹਟਾਏ ॥੫॥
पाप करम ते सबै हटाए ॥५॥

प्रजाः सर्वे धर्ममार्गं त्यक्त्वा पापकर्मणः ॥५॥

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਇਹ ਬਿਧਿ ਪ੍ਰਜਾ ਪਵਿਤ੍ਰ ਕਰ ਧਰਿਯੋ ਬ੍ਰਹਮ ਅਵਤਾਰ ॥
इह बिधि प्रजा पवित्र कर धरियो ब्रहम अवतार ॥

एवं प्रजानां शुद्ध्यर्थं प्रकटितः ब्रह्मावतारः

ਧਰਮ ਕਰਮ ਲਾਗੇ ਸਬੈ ਪਾਪ ਕਰਮ ਕਹ ਡਾਰਿ ॥੬॥
धरम करम लागे सबै पाप करम कह डारि ॥६॥

सर्वे च भूतानि पापकर्म परित्यज्य धर्मकर्माणि कर्तुं प्रवृत्ताः।।6।।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਦਸਮ ਅਵਤਾਰ ਬਿਸਨ ਕੋ ਬ੍ਰਹਮਾ ॥
दसम अवतार बिसन को ब्रहमा ॥

विष्णोः दशमोऽवतारः ब्रह्मा

ਧਰਿਯੋ ਜਗਤਿ ਭੀਤਰਿ ਸੁਭ ਕਰਮਾ ॥
धरियो जगति भीतरि सुभ करमा ॥

विष्णोः दशमः अवतारः ब्रह्मा, यः धर्मकर्माणि जगति स्थापितवान्।