श्री दसम् ग्रन्थः

पुटः - 105


ਲਯੋ ਬੇੜਿ ਪਬੰ ਕੀਯੋ ਨਾਦ ਉਚੰ ॥
लयो बेड़ि पबं कीयो नाद उचं ॥

ते गिरिं व्याप्य स्वरस्य शिखरं क्रन्दितुं प्रवृत्ताः ।

ਸੁਣੇ ਗਰਭਣੀਆਨਿ ਕੇ ਗਰਭ ਮੁਚੰ ॥੧੮॥੫੬॥
सुणे गरभणीआनि के गरभ मुचं ॥१८॥५६॥

यत् श्रुते स्त्रियाः गर्भनाशं कर्तुं शक्नोति स्म।१८.५६।

ਸੁਣਿਯੋ ਨਾਦ ਸ੍ਰਵਣੰ ਕੀਯੋ ਦੇਵਿ ਕੋਪੰ ॥
सुणियो नाद स्रवणं कीयो देवि कोपं ॥

श्रुत्वा देवी दानवप्रमुखस्य वाणीं सुमहत् ।

ਸਜੇ ਚਰਮ ਬਰਮੰ ਧਰੇ ਸੀਸਿ ਟੋਪੰ ॥
सजे चरम बरमं धरे सीसि टोपं ॥

कवच-कवच-विभूषिता, इस्पात-शिरस्त्राणं च शिरसि धारयति स्म ।

ਭਈ ਸਿੰਘ ਸੁਆਰੰ ਕੀਯੋ ਨਾਦ ਉਚੰ ॥
भई सिंघ सुआरं कीयो नाद उचं ॥

सिंहमारुह्य सा उच्चैः उद्घोषयति स्म ।

ਸੁਨੇ ਦੀਹ ਦਾਨਵਾਨ ਕੇ ਮਾਨ ਮੁਚੰ ॥੧੯॥੫੭॥
सुने दीह दानवान के मान मुचं ॥१९॥५७॥

तस्याः उद्घोषं श्रुत्वा राक्षसानां गर्वः नष्टः अभवत्।१९.५७।।

ਮਹਾ ਕੋਪਿ ਦੇਵੀ ਧਸੀ ਸੈਨ ਮਧੰ ॥
महा कोपि देवी धसी सैन मधं ॥

महाक्रोधात् सा देवी राक्षससेनायां प्रविष्टा ।

ਕਰੇ ਬੀਰ ਬੰਕੇ ਤਹਾ ਅਧੁ ਅਧੰ ॥
करे बीर बंके तहा अधु अधं ॥

सा महावीरान् अर्धभागे खण्डितवती।

ਜਿਸੈ ਧਾਇ ਕੈ ਸੂਲ ਸੈਥੀ ਪ੍ਰਹਾਰਿਯੋ ॥
जिसै धाइ कै सूल सैथी प्रहारियो ॥

यस्य उपरि देवी शूलेन विनाशनास्त्रेण च प्रहारं कृतवती।

ਤਿਨੇ ਫੇਰਿ ਪਾਣੰ ਨ ਬਾਣੰ ਸੰਭਾਰਿਯੋ ॥੨੦॥੫੮॥
तिने फेरि पाणं न बाणं संभारियो ॥२०॥५८॥

धनुर्बाणहस्तेषु पुनः धारयितुं न शक्तवान् ॥२०.५८॥

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਜਿਸੈ ਬਾਣ ਮਾਰ੍ਯੋ ॥
जिसै बाण मार्यो ॥

यया (देवी) बाणेन प्रहृत्य, .

ਤਿਸੈ ਮਾਰਿ ਡਾਰ੍ਯੋ ॥
तिसै मारि डार्यो ॥

यस्य स बाणेन निहतः स तत्क्षणमेव हतः |

ਜਿਤੈ ਸਿੰਘ ਧਾਯੋ ॥
जितै सिंघ धायो ॥

यत्र सिंहः गच्छति, २.

ਤਿਤੈ ਸੈਨ ਘਾਯੋ ॥੨੧॥੫੯॥
तितै सैन घायो ॥२१॥५९॥

सिंहः यत्र यत्र पुरस्कृतं तत्र सैन्यं नाशयत् ॥२१.५९॥

ਜਿਤੈ ਘਾਇ ਡਾਲੇ ॥
जितै घाइ डाले ॥

यावन्तः (दिग्गजाः) हताः, २.

ਤਿਤੈ ਘਾਰਿ ਘਾਲੇ ॥
तितै घारि घाले ॥

ये हताः सर्वे, ते गुहासु क्षिप्ताः।

ਸਮੁਹਿ ਸਤ੍ਰੁ ਆਯੋ ॥
समुहि सत्रु आयो ॥

कियन्तः अपि शत्रवः प्रादुर्भूताः ।

ਸੁ ਜਾਨੇ ਨ ਪਾਯੋ ॥੨੨॥੬੦॥
सु जाने न पायो ॥२२॥६०॥

ये शत्रवः सम्मुखीकृताः ते जीविताः न प्रत्यागन्तुं शक्नुवन्ति।।22.60।

ਜਿਤੇ ਜੁਝ ਰੁਝੇ ॥
जिते जुझ रुझे ॥

यावन्तः युद्धे प्रवर्तन्ते, २.

ਤਿਤੇ ਅੰਤ ਜੁਝੇ ॥
तिते अंत जुझे ॥

ये सङ्ग्रामे वर्तन्ते स्म, ते सर्वे विनष्टाः।

ਜਿਨੈ ਸਸਤ੍ਰ ਘਾਲੇ ॥
जिनै ससत्र घाले ॥

ये अपि शस्त्रधारिणः आसन्, .

ਤਿਤੇ ਮਾਰ ਡਾਲੇ ॥੨੩॥੬੧॥
तिते मार डाले ॥२३॥६१॥

ये शस्त्राणि गृहीतवन्तः, ते सर्वे हताः।23.61।

ਤਬੈ ਮਾਤ ਕਾਲੀ ॥
तबै मात काली ॥

अथ काली माता अग्नि

ਤਪੀ ਤੇਜ ਜੁਵਾਲੀ ॥
तपी तेज जुवाली ॥

ततो माता काली ज्वालाग्निवत् प्रज्वलितवती |

ਜਿਸੈ ਘਾਵ ਡਾਰਿਯੋ ॥
जिसै घाव डारियो ॥

यं (सः) क्षतम्, २.

ਸੁ ਸੁਰਗੰ ਸਿਧਾਰਿਯੋ ॥੨੪॥੬੨॥
सु सुरगं सिधारियो ॥२४॥६२॥

यस्मै सा प्रहृत्य स्वर्गं प्रययौ ॥२४.६२॥

ਘਰੀ ਅਧ ਮਧੰ ॥
घरी अध मधं ॥

सर्वसेनायाः (दिग्गजानां) कृते।

ਹਨਿਯੋ ਸੈਨ ਸੁਧੰ ॥
हनियो सैन सुधं ॥

अत्यल्पकाले एव सर्वसेना नष्टा अभवत् ।

ਹਨਿਯੋ ਧੂਮ੍ਰ ਨੈਣੰ ॥
हनियो धूम्र नैणं ॥

धूम्रः नैनं मारितवान् ।

ਸੁਨਿਯੋ ਦੇਵ ਗੈਣੰ ॥੨੫॥੬੩॥
सुनियो देव गैणं ॥२५॥६३॥

धूमर नैन हतो देवाः श्रुत्वा स्वर्गे ॥२५.६३॥

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਭਜੀ ਬਿਰੂਥਨਿ ਦਾਨਵੀ ਗਈ ਭੂਪ ਕੇ ਪਾਸ ॥
भजी बिरूथनि दानवी गई भूप के पास ॥

राक्षसबलाः स्वराजं प्रति धावितवन्तः |

ਧੂਮ੍ਰਨੈਣ ਕਾਲੀ ਹਨਿਯੋ ਭਜੀਯੋ ਸੈਨ ਨਿਰਾਸ ॥੨੬॥੬੪॥
धूम्रनैण काली हनियो भजीयो सैन निरास ॥२६॥६४॥

कालिः धूमर नैनं मारितवान् इति सूचयन् बलानि निराशाः पलायितानि।२६।६४।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਚੰਡੀ ਚਰਿਤ੍ਰ ਧੂਮ੍ਰਨੈਨ ਬਧਤ ਦੁਤੀਆ ਧਿਆਇ ਸੰਪੂਰਨਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨॥
इति स्री बचित्र नाटके चंडी चरित्र धूम्रनैन बधत दुतीआ धिआइ संपूरनम सतु सुभम सतु ॥२॥

अत्र धूमर नैनस्य वधः इति द्वितीयः अध्यायः समाप्तः , यः BACHITTAR NATAK.2 इत्यस्य चण्डीचरितस्य भागः अस्ति ।

ਅਥ ਚੰਡ ਮੁੰਡ ਜੁਧ ਕਥਨੰ ॥
अथ चंड मुंड जुध कथनं ॥

अधुना चन्दमुण्डयोः सह युद्धं वर्णितम् ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਇਹ ਬਿਧ ਦੈਤ ਸੰਘਾਰ ਕਰ ਧਵਲਾ ਚਲੀ ਅਵਾਸ ॥
इह बिध दैत संघार कर धवला चली अवास ॥

एवं हत्वा दैत्यान् देवी स्वालयं ययौ ।

ਜੋ ਯਹ ਕਥਾ ਪੜੈ ਸੁਨੈ ਰਿਧਿ ਸਿਧਿ ਗ੍ਰਿਹਿ ਤਾਸ ॥੧॥੬੫॥
जो यह कथा पड़ै सुनै रिधि सिधि ग्रिहि तास ॥१॥६५॥

य इदं प्रवचनं पठति शृणोति वा सः स्वगृहे धनं चमत्कारिकशक्तयः च प्राप्स्यति।।1.65।।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਧੂਮ੍ਰਨੈਣ ਜਬ ਸੁਣੇ ਸੰਘਾਰੇ ॥
धूम्रनैण जब सुणे संघारे ॥

यदा ज्ञातं यत् धूमर नैनः हतः इति ।

ਚੰਡ ਮੁੰਡ ਤਬ ਭੂਪਿ ਹਕਾਰੇ ॥
चंड मुंड तब भूपि हकारे ॥

चांदं मुण्डं च ततः आहूय राक्षसराजः |

ਬਹੁ ਬਿਧਿ ਕਰ ਪਠਏ ਸਨਮਾਨਾ ॥
बहु बिधि कर पठए सनमाना ॥

तेभ्यः बहुसम्मानं दत्त्वा प्रेषिताः।

ਹੈ ਗੈ ਪਤਿ ਦੀਏ ਰਥ ਨਾਨਾ ॥੨॥੬੬॥
है गै पति दीए रथ नाना ॥२॥६६॥

अश्वगजरथादिकं च बहूनि।।2.66।।

ਪ੍ਰਿਥਮ ਨਿਰਖਿ ਦੇਬੀਅਹਿ ਜੇ ਆਏ ॥
प्रिथम निरखि देबीअहि जे आए ॥

ये पूर्वं देवीं दृष्टवन्तः

ਤੇ ਧਵਲਾ ਗਿਰਿ ਓਰਿ ਪਠਾਏ ॥
ते धवला गिरि ओरि पठाए ॥

कैलाशपर्वतं प्रति प्रेषिताः (गुप्तचरत्वेन)।

ਤਿਨ ਕੀ ਤਨਿਕ ਭਨਕ ਸੁਨਿ ਪਾਈ ॥
तिन की तनिक भनक सुनि पाई ॥

यदा देवी तेषां विषये किमपि अफवां श्रुत्वा

ਨਿਸਿਰੀ ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਲੈ ਮਾਈ ॥੩॥੬੭॥
निसिरी ससत्र असत्र लै माई ॥३॥६७॥

सा ततः शीघ्रं शस्त्रकवचैः सह अवतरत्।।3.67।।