ते गिरिं व्याप्य स्वरस्य शिखरं क्रन्दितुं प्रवृत्ताः ।
यत् श्रुते स्त्रियाः गर्भनाशं कर्तुं शक्नोति स्म।१८.५६।
श्रुत्वा देवी दानवप्रमुखस्य वाणीं सुमहत् ।
कवच-कवच-विभूषिता, इस्पात-शिरस्त्राणं च शिरसि धारयति स्म ।
सिंहमारुह्य सा उच्चैः उद्घोषयति स्म ।
तस्याः उद्घोषं श्रुत्वा राक्षसानां गर्वः नष्टः अभवत्।१९.५७।।
महाक्रोधात् सा देवी राक्षससेनायां प्रविष्टा ।
सा महावीरान् अर्धभागे खण्डितवती।
यस्य उपरि देवी शूलेन विनाशनास्त्रेण च प्रहारं कृतवती।
धनुर्बाणहस्तेषु पुनः धारयितुं न शक्तवान् ॥२०.५८॥
रसावल स्तन्जा
यया (देवी) बाणेन प्रहृत्य, .
यस्य स बाणेन निहतः स तत्क्षणमेव हतः |
यत्र सिंहः गच्छति, २.
सिंहः यत्र यत्र पुरस्कृतं तत्र सैन्यं नाशयत् ॥२१.५९॥
यावन्तः (दिग्गजाः) हताः, २.
ये हताः सर्वे, ते गुहासु क्षिप्ताः।
कियन्तः अपि शत्रवः प्रादुर्भूताः ।
ये शत्रवः सम्मुखीकृताः ते जीविताः न प्रत्यागन्तुं शक्नुवन्ति।।22.60।
यावन्तः युद्धे प्रवर्तन्ते, २.
ये सङ्ग्रामे वर्तन्ते स्म, ते सर्वे विनष्टाः।
ये अपि शस्त्रधारिणः आसन्, .
ये शस्त्राणि गृहीतवन्तः, ते सर्वे हताः।23.61।
अथ काली माता अग्नि
ततो माता काली ज्वालाग्निवत् प्रज्वलितवती |
यं (सः) क्षतम्, २.
यस्मै सा प्रहृत्य स्वर्गं प्रययौ ॥२४.६२॥
सर्वसेनायाः (दिग्गजानां) कृते।
अत्यल्पकाले एव सर्वसेना नष्टा अभवत् ।
धूम्रः नैनं मारितवान् ।
धूमर नैन हतो देवाः श्रुत्वा स्वर्गे ॥२५.६३॥
दोहरा
राक्षसबलाः स्वराजं प्रति धावितवन्तः |
कालिः धूमर नैनं मारितवान् इति सूचयन् बलानि निराशाः पलायितानि।२६।६४।
अत्र धूमर नैनस्य वधः इति द्वितीयः अध्यायः समाप्तः , यः BACHITTAR NATAK.2 इत्यस्य चण्डीचरितस्य भागः अस्ति ।
अधुना चन्दमुण्डयोः सह युद्धं वर्णितम् ।
दोहरा
एवं हत्वा दैत्यान् देवी स्वालयं ययौ ।
य इदं प्रवचनं पठति शृणोति वा सः स्वगृहे धनं चमत्कारिकशक्तयः च प्राप्स्यति।।1.65।।
चौपाई
यदा ज्ञातं यत् धूमर नैनः हतः इति ।
चांदं मुण्डं च ततः आहूय राक्षसराजः |
तेभ्यः बहुसम्मानं दत्त्वा प्रेषिताः।
अश्वगजरथादिकं च बहूनि।।2.66।।
ये पूर्वं देवीं दृष्टवन्तः
कैलाशपर्वतं प्रति प्रेषिताः (गुप्तचरत्वेन)।
यदा देवी तेषां विषये किमपि अफवां श्रुत्वा
सा ततः शीघ्रं शस्त्रकवचैः सह अवतरत्।।3.67।।