श्री दसम् ग्रन्थः

पुटः - 1131


ਕੈ ਇਹ ਆਜੁ ਬੋਲਿ ਰਤਿ ਕਰਿਯੈ ॥
कै इह आजु बोलि रति करियै ॥

अथवा अद्य आहूय हास्यं कुरुत

ਕੈ ਉਰ ਮਾਰਿ ਕਟਾਰੀ ਮਰਿਯੈ ॥੫॥
कै उर मारि कटारी मरियै ॥५॥

अथवा हृदये खड्गं कृत्वा म्रियते। ५.

ਲਹਿ ਸਹਚਰਿ ਇਕ ਹਿਤੂ ਬੁਲਾਈ ॥
लहि सहचरि इक हितू बुलाई ॥

सः (तस्य) उपयोगी मित्रम् आहूतवान्

ਚਿਤ ਕੀ ਬ੍ਰਿਥਾ ਤਾਹਿ ਸਮਝਾਈ ॥
चित की ब्रिथा ताहि समझाई ॥

तस्मै च चितस्य स्थितिं व्याख्यातवान्।

ਮੇਰੀ ਕਹੀ ਮੀਤ ਸੌ ਕਹਿਯਹੁ ॥
मेरी कही मीत सौ कहियहु ॥

(उवाच च) मया यत् उक्तं तत् मित्राय कथयतु

ਜੋ ਮੁਰਿ ਆਸ ਜਿਯਨ ਕੀ ਚਹਿਯਹੁ ॥੬॥
जो मुरि आस जियन की चहियहु ॥६॥

यदि (भवन्तः) मम जीवनस्य आशां इच्छन्ति। ६.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸੁਨਿ ਆਤੁਰ ਬਚ ਕੁਅਰਿ ਕੇ ਸਖੀ ਗਈ ਤਹ ਧਾਇ ॥
सुनि आतुर बच कुअरि के सखी गई तह धाइ ॥

राज्ञ्याः उत्सुकवचनं श्रुत्वा सखी तत्र त्वरितम् |

ਤਾਹਿ ਭਲੇ ਸਮੁਝਾਇ ਕੈ ਇਹ ਉਹਿ ਦਯੋ ਮਿਲਾਇ ॥੭॥
ताहि भले समुझाइ कै इह उहि दयो मिलाइ ॥७॥

तं च (कुंवरं) सम्यक् व्याख्याय राज्ञ्या सह विवाहं कृतवान्।7.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਮਨ ਭਾਵੰਤਾ ਮੀਤੁ ਕੁਅਰਿ ਜਬ ਪਾਇਯੋ ॥
मन भावंता मीतु कुअरि जब पाइयो ॥

यदा राज्ञी इष्टं मित्रं प्राप्तवती

ਲਖਿ ਛਬਿ ਲੋਲ ਅਮੋਲ ਗਰੇ ਸੋ ਲਾਇਯੋ ॥
लखि छबि लोल अमोल गरे सो लाइयो ॥

(ततः तां दृष्ट्वा) लीलायुक्तं च कामुकं मुखं, तां आलिंगितवान्।

ਲਪਟਿ ਲਪਟਿ ਦੋਊ ਜਾਹਿ ਤਰੁਨ ਮੁਸਕਾਇ ਕੈ ॥
लपटि लपटि दोऊ जाहि तरुन मुसकाइ कै ॥

उभौ युवकौ हसन् परस्परं आलिंगयन्तौ आस्ताम्

ਹੋ ਕਾਮ ਕੇਲ ਕੀ ਰੀਤਿ ਪ੍ਰੀਤਿ ਉਪਜਾਇ ਕੈ ॥੮॥
हो काम केल की रीति प्रीति उपजाइ कै ॥८॥

कामक्रीडसंस्कारेण च ते स्वप्रेमं प्रकटयन्तः आसन्। ८.

ਤਬ ਲੌ ਰਾਜਾ ਗ੍ਰਿਹ ਰਾਨੀ ਕੇ ਆਇਯੋ ॥
तब लौ राजा ग्रिह रानी के आइयो ॥

तावत् राजा राज्ञ्याः गृहम् आगतः।

ਆਦਰ ਅਧਿਕ ਕੁਅਰਿ ਕਰਿ ਮਦਰਾ ਪ੍ਰਯਾਇਯੋ ॥
आदर अधिक कुअरि करि मदरा प्रयाइयो ॥

राणी तस्मै मद्यं बहु आदरपूर्वकं दत्तवती।

ਗਿਰਿਯੋ ਮਤ ਹ੍ਵੈ ਨ੍ਰਿਪਤਿ ਖਾਟ ਪਰ ਜਾਇ ਕੈ ॥
गिरियो मत ह्वै न्रिपति खाट पर जाइ कै ॥

राजा मत्तः भूत्वा शयने पतितः |

ਹੋ ਤਬ ਹੀ ਤੁਰਤਹਿ ਲਿਯ ਤ੍ਰਿਯ ਜਾਰ ਬੁਲਾਇ ਕੈ ॥੯॥
हो तब ही तुरतहि लिय त्रिय जार बुलाइ कै ॥९॥

अथ तत्क्षणमेव राज्ञी स्वसखीं आहूतवती | ९.

ਨ੍ਰਿਪ ਕੀ ਛਤਿਯਾ ਊਪਰ ਅਪਨੀ ਪੀਠਿ ਧਰਿ ॥
न्रिप की छतिया ऊपर अपनी पीठि धरि ॥

राज्ञः वक्षसि पृष्ठं आश्रित्य

ਕਾਮ ਕੇਲ ਦ੍ਰਿੜ ਕਿਯ ਨਿਜੁ ਮੀਤੁ ਬੁਲਾਇ ਕਰਿ ॥
काम केल द्रिड़ किय निजु मीतु बुलाइ करि ॥

मित्रं च आहूय सुष्ठु क्रीडति स्म।

ਮਦਰਾ ਕੇ ਮਦ ਛਕੇ ਨ ਕਛੁ ਰਾਜੇ ਲਹਿਯੋ ॥
मदरा के मद छके न कछु राजे लहियो ॥

मद्यमदात् राजा किमपि न अवगच्छति स्म

ਹੋ ਲੇਤ ਪਸ੍ਵਾਰੇ ਭਯੋ ਨ ਕਛੁ ਮੁਖ ਤੇ ਕਹਿਯੋ ॥੧੦॥
हो लेत पस्वारे भयो न कछु मुख ते कहियो ॥१०॥

पक्षं च परिवर्तयन् आसीत्, परन्तु किमपि न अवदत्। १०.

ਕਾਮ ਭੋਗ ਕਰਿ ਤ੍ਰਿਯ ਪਿਯ ਦਯੋ ਉਠਾਇ ਕੈ ॥
काम भोग करि त्रिय पिय दयो उठाइ कै ॥

यौनसम्बन्धं कृत्वा राणी स्वप्रेमिणः जागृतवती ।

ਮੂੜ ਰਾਵ ਕਛੁ ਭੇਦ ਨ ਸਕਿਯੋ ਪਾਇ ਕੈ ॥
मूड़ राव कछु भेद न सकियो पाइ कै ॥

मूर्खराजः किमपि अवगन्तुं न शक्तवान् ।

ਇਹ ਛਲ ਛੈਲੀ ਛੈਲ ਸੁ ਛਲਿ ਪਤਿ ਕੌ ਗਈ ॥
इह छल छैली छैल सु छलि पति कौ गई ॥

अनेन युक्त्या चैलः चैली च (स्त्री) पतिं वञ्चितवन्तौ।

ਹੋ ਸੁ ਕਬਿ ਸ੍ਯਾਮ ਇਹ ਕਥਾ ਤਬੈ ਪੂਰਨ ਭਈ ॥੧੧॥
हो सु कबि स्याम इह कथा तबै पूरन भई ॥११॥

कविः श्यामः कथयति, एषा कथा तदा एव सम्पन्नवती। ११.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਸਤਾਈਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੨੭॥੪੩੧੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ सताईवो चरित्र समापतम सतु सुभम सतु ॥२२७॥४३१३॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २२७ अध्यायस्य समापनम्, सर्वं शुभम्। २२७.४३१३ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਉਤਰ ਦੇਸ ਨ੍ਰਿਪਤਿ ਇਕ ਰਹਈ ॥
उतर देस न्रिपति इक रहई ॥

उत्तरे देशे राजा निवसति स्म ।

ਬੀਰਜ ਸੈਨ ਜਾ ਕੋ ਜਗ ਕਹਈ ॥
बीरज सैन जा को जग कहई ॥

जनाः तं बिर्जसेन इति आह्वयन्ति स्म ।

ਬੀਰਜ ਮਤੀ ਤਵਨ ਬਰ ਨਾਰੀ ॥
बीरज मती तवन बर नारी ॥

बिर्ज माती तस्य सुन्दरी पत्नी आसीत्।

ਜਾਨਕ ਰਾਮਚੰਦ੍ਰ ਕੀ ਪ੍ਯਾਰੀ ॥੧॥
जानक रामचंद्र की प्यारी ॥१॥

(प्रतिभाति) यथा रामचन्द्रस्य प्रिया (सीता) अस्ति। १.

ਅਧਿਕ ਕੁਅਰ ਕੋ ਰੂਪ ਬਿਰਾਜੈ ॥
अधिक कुअर को रूप बिराजै ॥

कुँवरस्य अतीव सुन्दरं रूपम् आसीत्

ਰਤਿ ਪਤਿ ਕੀ ਰਤਿ ਕੀ ਛਬਿ ਲਾਜੈ ॥
रति पति की रति की छबि लाजै ॥

(दृष्ट्वा) कामदेवस्य भार्यायाः रतिस्य सौन्दर्यम् अपि लज्जाजनकम् आसीत्।

ਜੋ ਅਬਲਾ ਤਾ ਕੋ ਲਖਿ ਜਾਈ ॥
जो अबला ता को लखि जाई ॥

या स्त्री तं दृष्टवती

ਲਾਜ ਸਾਜ ਤਜਿ ਰਹਤ ਬਿਕਾਈ ॥੨॥
लाज साज तजि रहत बिकाई ॥२॥

तदा सा लॉजशिष्टाचारं त्यक्त्वा क्रीता एव तिष्ठति स्म। २.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਏਕ ਸਾਹ ਕੀ ਪੁਤ੍ਰਿਕਾ ਜਾ ਕੋ ਰੂਪ ਅਪਾਰ ॥
एक साह की पुत्रिका जा को रूप अपार ॥

तत्र एकः शाहस्य कन्या आसीत् यस्याः अपारं सौन्दर्यम् आसीत्।

ਨਿਰਖਿ ਮਦਨ ਜਾ ਕੋ ਰਹੈ ਨ੍ਯਾਇ ਚਲਤ ਸਿਰ ਝਾਰਿ ॥੩॥
निरखि मदन जा को रहै न्याइ चलत सिर झारि ॥३॥

तं दृष्ट्वा काम देवः शिरः अधः कृत्वा गच्छति स्म । ३.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਏਕ ਦਿਵਸ ਵਹੁ ਰਾਇ ਅਖੇਟ ਸਿਧਾਇਯੋ ॥
एक दिवस वहु राइ अखेट सिधाइयो ॥

एकदा स राजा मृगयाक्रीडां कर्तुं अगच्छत् ।

ਊਚ ਧੌਲਹਰ ਠਾਢਿ ਕੁਅਰਿ ਲਖਿ ਪਾਇਯੋ ॥
ऊच धौलहर ठाढि कुअरि लखि पाइयो ॥

कुमारी उच्चप्रासादमारुहन्तं (तं) ददर्श।

ਤਰੁਨਿ ਸਾਹੁ ਕੀ ਸੁਤਾ ਰਹੀ ਉਰਝਾਇ ਕੈ ॥
तरुनि साहु की सुता रही उरझाइ कै ॥

शाहस्य तरुणी कन्या (तस्य दर्शनेन) उलझिता (अर्थात् मोहिता) अभवत्।

ਹੋ ਹੇਰਿ ਨ੍ਰਿਪਤਿ ਕੀ ਪ੍ਰਭਾ ਸੁ ਗਈ ਬਿਕਾਇ ਕੈ ॥੪॥
हो हेरि न्रिपति की प्रभा सु गई बिकाइ कै ॥४॥

दृष्ट्वा राज्ञः सौन्दर्यं विक्रीतवती । ४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਹੀ ਠਾਢਿ ਇਕ ਚਰਿਤ ਬਨਾਇਸਿ ॥
तही ठाढि इक चरित बनाइसि ॥

(सः) तत्र स्थितं पात्रं कृतवान्

ਡੋਰਿ ਬਡੀ ਕੀ ਗੁਡੀ ਚੜਾਇਸਿ ॥
डोरि बडी की गुडी चड़ाइसि ॥

दीर्घतारयुक्तां पुतलीं च प्रस्तुतवान्।

ਤਾ ਮੈ ਇਹੈ ਸੰਦੇਸ ਪਠਾਵਾ ॥
ता मै इहै संदेस पठावा ॥

तस्मिन् सः सन्देशं प्रेषितवान्