अथवा अद्य आहूय हास्यं कुरुत
अथवा हृदये खड्गं कृत्वा म्रियते। ५.
सः (तस्य) उपयोगी मित्रम् आहूतवान्
तस्मै च चितस्य स्थितिं व्याख्यातवान्।
(उवाच च) मया यत् उक्तं तत् मित्राय कथयतु
यदि (भवन्तः) मम जीवनस्य आशां इच्छन्ति। ६.
द्वयम् : १.
राज्ञ्याः उत्सुकवचनं श्रुत्वा सखी तत्र त्वरितम् |
तं च (कुंवरं) सम्यक् व्याख्याय राज्ञ्या सह विवाहं कृतवान्।7.
अडिगः : १.
यदा राज्ञी इष्टं मित्रं प्राप्तवती
(ततः तां दृष्ट्वा) लीलायुक्तं च कामुकं मुखं, तां आलिंगितवान्।
उभौ युवकौ हसन् परस्परं आलिंगयन्तौ आस्ताम्
कामक्रीडसंस्कारेण च ते स्वप्रेमं प्रकटयन्तः आसन्। ८.
तावत् राजा राज्ञ्याः गृहम् आगतः।
राणी तस्मै मद्यं बहु आदरपूर्वकं दत्तवती।
राजा मत्तः भूत्वा शयने पतितः |
अथ तत्क्षणमेव राज्ञी स्वसखीं आहूतवती | ९.
राज्ञः वक्षसि पृष्ठं आश्रित्य
मित्रं च आहूय सुष्ठु क्रीडति स्म।
मद्यमदात् राजा किमपि न अवगच्छति स्म
पक्षं च परिवर्तयन् आसीत्, परन्तु किमपि न अवदत्। १०.
यौनसम्बन्धं कृत्वा राणी स्वप्रेमिणः जागृतवती ।
मूर्खराजः किमपि अवगन्तुं न शक्तवान् ।
अनेन युक्त्या चैलः चैली च (स्त्री) पतिं वञ्चितवन्तौ।
कविः श्यामः कथयति, एषा कथा तदा एव सम्पन्नवती। ११.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २२७ अध्यायस्य समापनम्, सर्वं शुभम्। २२७.४३१३ इति । गच्छति
चतुर्विंशतिः : १.
उत्तरे देशे राजा निवसति स्म ।
जनाः तं बिर्जसेन इति आह्वयन्ति स्म ।
बिर्ज माती तस्य सुन्दरी पत्नी आसीत्।
(प्रतिभाति) यथा रामचन्द्रस्य प्रिया (सीता) अस्ति। १.
कुँवरस्य अतीव सुन्दरं रूपम् आसीत्
(दृष्ट्वा) कामदेवस्य भार्यायाः रतिस्य सौन्दर्यम् अपि लज्जाजनकम् आसीत्।
या स्त्री तं दृष्टवती
तदा सा लॉजशिष्टाचारं त्यक्त्वा क्रीता एव तिष्ठति स्म। २.
द्वयम् : १.
तत्र एकः शाहस्य कन्या आसीत् यस्याः अपारं सौन्दर्यम् आसीत्।
तं दृष्ट्वा काम देवः शिरः अधः कृत्वा गच्छति स्म । ३.
अडिगः : १.
एकदा स राजा मृगयाक्रीडां कर्तुं अगच्छत् ।
कुमारी उच्चप्रासादमारुहन्तं (तं) ददर्श।
शाहस्य तरुणी कन्या (तस्य दर्शनेन) उलझिता (अर्थात् मोहिता) अभवत्।
दृष्ट्वा राज्ञः सौन्दर्यं विक्रीतवती । ४.
चतुर्विंशतिः : १.
(सः) तत्र स्थितं पात्रं कृतवान्
दीर्घतारयुक्तां पुतलीं च प्रस्तुतवान्।
तस्मिन् सः सन्देशं प्रेषितवान्