श्री दसम् ग्रन्थः

पुटः - 971


ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰਿਖੀ ਗੌਤਮ ਬਨ ਮੈ ਬਸੈ ਤਾਹਿ ਅਹਿਲ੍ਯਾ ਤ੍ਰੀਯ ॥
रिखी गौतम बन मै बसै ताहि अहिल्या त्रीय ॥

मुनिः, ऋषि गौतमः एकस्मिन् वने निवसति स्म; अहलिया तस्य पत्नी आसीत् ।

ਮਨਸਾ ਬਾਚਾ ਕਰਮਨਾ ਬਸਿ ਕਰਿ ਰਾਖਿਯੋ ਪੀਯ ॥੧॥
मनसा बाचा करमना बसि करि राखियो पीय ॥१॥

मन्त्रैः भर्तुः उपरि अधिकारः प्राप्तः आसीत् ।(१)

ਸੁਰੀ ਆਸੁਰੀ ਕਿੰਨ੍ਰਨੀ ਤਾ ਸਮ ਔਰ ਨ ਕੋਇ ॥
सुरी आसुरी किंन्रनी ता सम और न कोइ ॥

देवपत्न्यानां पिशाचानां च किन्नराणां न कश्चित् आसीत्।

ਰੂਪਵਤੀ ਤ੍ਰੈ ਲੋਕ ਮੈ ਤਾ ਸੀ ਅਉਰ ਨ ਹੋਇ ॥੨॥
रूपवती त्रै लोक मै ता सी अउर न होइ ॥२॥

यथा सुन्दरी सा स्वर्गस्य क्षेत्रं यावत्।(2)

ਸਿਵਾ ਸਚੀ ਸੀਤਾ ਸਤੀ ਤਾ ਕੋ ਰੂਪ ਨਿਹਾਰਿ ॥
सिवा सची सीता सती ता को रूप निहारि ॥

शिवपत्नी साची सीताद्या भक्त्या च ।

ਰਹਤ ਨਾਰਿ ਨਿਹੁਰਾਇ ਕਰਿ ਨਿਜ ਘਟਿ ਰੂਪ ਬਿਚਾਰਿ ॥੩॥
रहत नारि निहुराइ करि निज घटि रूप बिचारि ॥३॥

तेषां सौन्दर्यस्य सहसंबन्धार्थं सर्वदा तां प्रति पश्यति स्म।(3)

ਗੌਤਮ ਰਿਖਿ ਕੇ ਦੇਵ ਸਭ ਗਏ ਕੌਨਹੂੰ ਕਾਜ ॥
गौतम रिखि के देव सभ गए कौनहूं काज ॥

विशेषे मिशने सर्वे देवाः गौतमऋषिम् आहूतवन्तः।

ਰੂਪ ਅਹਿਲ੍ਯਾ ਕੋ ਨਿਰਖਿ ਰੀਝਿ ਰਹਿਯੋ ਸੁਰ ਰਾਜ ॥੪॥
रूप अहिल्या को निरखि रीझि रहियो सुर राज ॥४॥

अहलीया सौन्दर्यं चिन्तयन् भगवान् इन्द्रः मुग्धः अभवत्।(4)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਬਾਸਵ ਕੀ ਛਬਿ ਹੇਰਿ ਤਿਯਾ ਹੂ ਬਸਿ ਭਈ ॥
बासव की छबि हेरि तिया हू बसि भई ॥

इन्द्रस्य सुन्दरत्वेन प्रलोभिताः स्त्रियः तं अपि पतितवन्तः ।

ਬਿਰਹ ਸਮੁੰਦ ਕੇ ਬੀਚ ਬੂਡਿ ਸਭ ਹੀ ਗਈ ॥
बिरह समुंद के बीच बूडि सभ ही गई ॥

सा च विरहसमुद्रे सम्यक् सिक्ततां अनुभवति स्म।

ਤੀਨ ਲੋਕ ਕੋ ਨਾਥ ਜੁ ਭੇਟਨ ਪਾਇਯੈ ॥
तीन लोक को नाथ जु भेटन पाइयै ॥

(सा चिन्तितवती) 'lfअहं त्रयाणां क्षेत्राणां प्रेरकं इमां प्राप्नोमि,

ਹੋ ਜੋਬਨ ਜੜ ਮੁਨਿ ਤੀਰ ਨ ਬ੍ਰਿਥਾ ਗਵਾਇਯੈ ॥੫॥
हो जोबन जड़ मुनि तीर न ब्रिथा गवाइयै ॥५॥

'तदा, अनेन मूढऋषिणा सह जीवनेन यौवनं न व्यययिष्यामि।'(5)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਬ ਅਬਲਾ ਸੁਰ ਰਾਜ ਕੇ ਮੋਹੀ ਰੂਪ ਨਿਹਾਰਿ ॥
तब अबला सुर राज के मोही रूप निहारि ॥

इयं दुर्बलः शक्रस्य उदारतायाः मोहिता आसीत् ।

ਹਰ ਅਰਿ ਸਰ ਤਾ ਕੌ ਹਨ੍ਯੌ ਘਾਯਲਿ ਭਈ ਸੁਮਾਰ ॥੬॥
हर अरि सर ता कौ हन्यौ घायलि भई सुमार ॥६॥

शिवः च प्रतिद्वन्द्वीद्वारा दुर्घटितः अभवत्, (कन्दरः)।(6)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕੌਨ ਉਪਾਇ ਸੁਰੇਸਹਿ ਪੈਯੈ ॥
कौन उपाइ सुरेसहि पैयै ॥

(तत् चिन्तयितुं प्रवृत्तः) केन इन्द्रः प्राप्तव्यः।

ਪਠੈ ਸਹਚਰੀ ਤਾਹਿ ਬੁਲੈਯੈ ॥
पठै सहचरी ताहि बुलैयै ॥

'तस्य साधये किं कर्तव्यम् ? किं मया मम मित्रं तं आह्वयितुं प्रेषयितव्यम् ?

ਏਕ ਰੈਨਿ ਜੌ ਭੇਟਨ ਪਾਊ ॥
एक रैनि जौ भेटन पाऊ ॥

यदि तस्यैकरात्रिः सङ्गच्छते ।

ਤਾ ਪਰ ਸੁਨੋ ਸਖੀ ਬਲਿ ਜਾਊ ॥੭॥
ता पर सुनो सखी बलि जाऊ ॥७॥

'एकमेव समागमस्य अवसरं लभ्यते चेदपि तर्हि शृणु मित्र, अहं तस्य बलिदानं भविष्यामि।(7)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜੋਗਨੇਸੁਰੀ ਸਹਚਰੀ ਸੋ ਤਿਨ ਲਈ ਬੁਲਾਇ ॥
जोगनेसुरी सहचरी सो तिन लई बुलाइ ॥

सा स्वसखीं जोग्नेसरीं आहूतवती,

ਸਕਲ ਭੇਦ ਸਮੁਝਾਇ ਕੈ ਹਰਿ ਪ੍ਰਤਿ ਦਈ ਪਠਾਇ ॥੮॥
सकल भेद समुझाइ कै हरि प्रति दई पठाइ ॥८॥

रहस्यं कथयित्वा तां प्रेषयामास शक्रस्य समीपम् ॥(८)

ਜਾਇ ਕਹਿਯੋ ਸੁਰ ਰਾਜ ਸੋ ਭੇਦ ਸਖੀ ਸਮਝਾਇ ॥
जाइ कहियो सुर राज सो भेद सखी समझाइ ॥

मित्रं गत्वा गुह्यम् इन्द्राय न्यवेदयत् |

ਸੁਨਤ ਅਹਿਲ੍ਯਾ ਕੀ ਬ੍ਰਿਥਾ ਰੀਝਿ ਰਹਿਯੋ ਸੁਰ ਰਾਇ ॥੯॥
सुनत अहिल्या की ब्रिथा रीझि रहियो सुर राइ ॥९॥

अहलीया विपत्तिं ज्ञात्वा वा शक्रोऽभिभूतः ॥(९)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਬਾਲਿ ਗਿਰੀ ਬਿਸੰਭਾਰ ਸੁਨੋ ਹਰਿ ਭਾਲ ਬਿਖੈ ਬਿੰਦਿਯੋ ਨ ਦਿਯੋ ਹੈ ॥
बालि गिरी बिसंभार सुनो हरि भाल बिखै बिंदियो न दियो है ॥

'अहो भगवन् शृणु शृणु मूर्च्छिता ललाटबिन्दुमपि न स्थापिता ।'

ਟਾਮਨ ਸੋ ਕੇਹੂੰ ਤਾਹਿ ਕਰਿਯੋ ਜਿਨ ਆਜੁ ਲਗੇ ਨ ਸਿੰਗਾਰ ਕਿਯੌ ਹੈ ॥
टामन सो केहूं ताहि करियो जिन आजु लगे न सिंगार कियौ है ॥

'यथा कस्यचित् मायावत् प्रभाविता, सा किमपि मेकअपं न कृतवती।'

ਬੀਰੀ ਚਬਾਇ ਸਕੈ ਨ ਸਖੀ ਪਰ ਪਾਇ ਰਹੀ ਨਹਿ ਪਾਨਿ ਪਿਯੋ ਹੈ ॥
बीरी चबाइ सकै न सखी पर पाइ रही नहि पानि पियो है ॥

'सखीभिः प्रचण्डानुरोधेन अपि सा भृङ्गं न चर्वितवती।'

ਬੇਗਿ ਚਲੋ ਬਨਿ ਬੈਠੇ ਕਹਾ ਮਨ ਮਾਨਨਿ ਕੋ ਮਨੋ ਮੋਹਿ ਲਿਯੋ ਹੈ ॥੧੦॥
बेगि चलो बनि बैठे कहा मन माननि को मनो मोहि लियो है ॥१०॥

'कृपया शीघ्रमागच्छ किं चिन्तयसि ऋषिपत्न्याः हृदयं जित्वा ।'(१०)

ਕ੍ਰੋਰਿ ਕ੍ਰਲਾਪ ਕਰੈ ਕਮਲਾਛਣਿ ਦ੍ਯੋਸ ਨਿਸਾ ਕਬਹੂੰ ਨਹਿ ਸੋਵੈ ॥
क्रोरि क्रलाप करै कमलाछणि द्योस निसा कबहूं नहि सोवै ॥

(सा) कमल नैनी शोककोटिमुच्चारयति। सा कदापि दिवारात्रौ न निद्रां करोति।

ਸਾਪਿਨ ਜ੍ਯੋ ਸਸਕੈ ਛਿਤ ਊਪਰ ਲੋਕ ਕੀ ਲਾਜ ਸਭੈ ਹਠਿ ਖੋਵੇ ॥
सापिन ज्यो ससकै छित ऊपर लोक की लाज सभै हठि खोवे ॥

भूमौ शयितः सर्प इव श्वसति, हठपूर्वकं जननिवासं च नाशितवान्।

ਹਾਰ ਸਿੰਗਾਰ ਧਰੈ ਨਹਿ ਸੁੰਦਰਿ ਆਂਸ੍ਵਨ ਸੌ ਸਸਿ ਆਨਨ ਧੋਵੈ ॥
हार सिंगार धरै नहि सुंदरि आंस्वन सौ ससि आनन धोवै ॥

सा सुन्दरी न हारं धारयति, अश्रुभिः चन्द्रवत् मुखं प्रक्षालति।

ਬੇਗਿ ਚਲੋ ਬਨਿ ਬੈਠੇ ਕਹਾ ਤਵ ਮਾਰਗਿ ਕੋ ਮੁਨਿ ਮਾਨਿਨ ਜੋਵੈ ॥੧੧॥
बेगि चलो बनि बैठे कहा तव मारगि को मुनि मानिन जोवै ॥११॥

शीघ्रं गच्छ, किमर्थं उपविष्टः (अत्र), ऋषिभार्या तव मार्गं पश्यति। ११.

ਬਾਤ ਤਪੀਸ੍ਵਰਨਿ ਕੀ ਸੁਨਿ ਬਾਸਵ ਬੇਗਿ ਚਲਿਯੋ ਜਹਾ ਬਾਲ ਬਿਹਾਰੈ ॥
बात तपीस्वरनि की सुनि बासव बेगि चलियो जहा बाल बिहारै ॥

अस्याः स्त्रियाः आग्रहं स्वीकृत्य भगवान् यत्र सा महिला आसीत् तत्र गन्तुं प्रवृत्तः ।

ਬੀਰੀ ਚਬਾਇ ਸੁ ਬੇਖ ਬਨਾਇ ਸੁ ਬਾਰਹਿ ਬਾਰ ਸਿੰਗਾਰ ਸਵਾਰੈ ॥
बीरी चबाइ सु बेख बनाइ सु बारहि बार सिंगार सवारै ॥

सा भृङ्ग-अण्डानि गृहीत्वा स्वस्य अपि अलङ्कारं आरब्धवती आसीत् ।

ਘਾਤ ਪਛਾਨਿ ਚਲਿਯੋ ਤਿਤ ਕੌ ਮੁਨਿ ਸ੍ਰਾਪ ਕੇ ਤਾਪ ਝੁਕੈ ਝਿਝਕਾਰੈ ॥
घात पछानि चलियो तित कौ मुनि स्राप के ताप झुकै झिझकारै ॥

ऋषिशापप्राप्त्यभीता सः अतीव सावधानतया चरति स्म,

ਜਾਇ ਸਕੈ ਹਟਿਹੂੰ ਨ ਰਹੈ ਮਤਵਾਰੇ ਕੀ ਭਾਤਿ ਡਿਗੈ ਡਗ ਡਾਰੈ ॥੧੨॥
जाइ सकै हटिहूं न रहै मतवारे की भाति डिगै डग डारै ॥१२॥

यथा च एकतः भयभीतः अपरतः कान्तस्य लोभः।(12)

ਬੇਗਿ ਮਿਲੋ ਮਨ ਭਾਵਿਤ ਭਾਵਨਿ ਪ੍ਯਾਰੇ ਜੂ ਆਜੁ ਤਿਹਾਰੇ ਭਏ ਹੈਂ ॥
बेगि मिलो मन भावित भावनि प्यारे जू आजु तिहारे भए हैं ॥

(उवाच सखी) अहो प्रिये ! शीघ्रं भवतः इष्टां सखीं मिलतु, वयम् अद्य भवतः।

ਭੇਟਨ ਕੌ ਮਹਿਰਾਜ ਸਮੈ ਮੁਨਿ ਰਾਜ ਧਿਯਾਨ ਮੌ ਆਜੁ ਗਏ ਹੈਂ ॥
भेटन कौ महिराज समै मुनि राज धियान मौ आजु गए हैं ॥

हे महाराज ! मुनिराजः समागमसमये ध्यानार्थं बहिः गतः अस्ति।

ਮੀਤ ਅਲਿੰਗਨ ਚੁੰਬਨ ਆਸਨ ਭਾਤਿ ਅਨੇਕਨ ਆਨਿ ਲਏ ਹੈਂ ॥
मीत अलिंगन चुंबन आसन भाति अनेकन आनि लए हैं ॥

मित्रम् आगत्य बहु चुम्बनं, मुद्राः, आलिंगनं च कृतवान् अस्ति।

ਮੋਦ ਬਢਿਯੋ ਮਨ ਭਾਮਨਿ ਕੇ ਮੁਨਿ ਜਾ ਚਿਤ ਤੇ ਬਿਸਰਾਇ ਦਏ ਹੈਂ ॥੧੩॥
मोद बढियो मन भामनि के मुनि जा चित ते बिसराइ दए हैं ॥१३॥

(एतेन संयोगेन) कान्तस्य हृदयं (अहिल्या) अतीव प्रसन्नं जातम्, सा च मनसा मुनिं विस्मृतवती। १३.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬਨ੍ਯੋ ਠਨ੍ਰਯੋ ਸੁੰਦਰ ਘਨੋ ਤੀਨਿ ਲੋਕ ਕੋ ਰਾਇ ॥
बन्यो ठन्रयो सुंदर घनो तीनि लोक को राइ ॥

अन्तः त्रयाणां डोमेनानां वाद्यकारः (इन्द्रः) सुन्दरवेषः ।

ਬਾਸਵ ਸੋ ਪਤਿ ਪਾਇ ਤ੍ਰਿਯ ਮੁਨਿਹਿ ਦਯੋ ਬਿਸਰਾਇ ॥੧੪॥
बासव सो पति पाइ त्रिय मुनिहि दयो बिसराइ ॥१४॥

पतित्वेन च तं स्वीकृत्य ऋषिमुपेक्षयामास।(14)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਸ੍ਰੋਨਨ ਮੋ ਖਰਕੋ ਸੁਨਿ ਕੈ ਤਬ ਹੀ ਮੁਨਿ ਨਾਯਕ ਚੌਕਿ ਪਰਿਯੋ ਹੈ ॥
स्रोनन मो खरको सुनि कै तब ही मुनि नायक चौकि परियो है ॥

तच्छ्रुत्वा समाचारं विस्मितः परमो मुनिनाम् ।

ਧਿਯਾਨ ਦਿਯੋ ਤਜਿ ਕੇ ਸਭ ਹੀ ਤਬ ਹੀ ਰਿਸ ਕੇ ਤਨ ਸਾਥ ਜਰਿਯੋ ਹੈ ॥
धियान दियो तजि के सभ ही तब ही रिस के तन साथ जरियो है ॥

सर्वकार्यं त्यक्त्वा क्रोधेन उड्डीयत ।

ਧਾਮ ਕੀ ਓਰ ਚਲਿਯੋ ਉਠਿ ਕੈ ਸੁਰ ਰਾਜ ਲਖਿਯੋ ਤਰ ਖਾਟ ਦੁਰਿਯੋ ਹੈ ॥
धाम की ओर चलियो उठि कै सुर राज लखियो तर खाट दुरियो है ॥

सः तत् गृहं गत्वा तं दृष्ट्वा शक्रः शय्यायाः अधः निगूढः अभवत् ।

ਚੌਕਿ ਰਹਿਯੋ ਚਿਤ ਮਾਝ ਕਹਿਯੋ ਯਹ ਕਾਹੂੰ ਨਿਲਾਜ ਕੁਕਾਜ ਕਰਿਯੋ ਹੈ ॥੧੫॥
चौकि रहियो चित माझ कहियो यह काहूं निलाज कुकाज करियो है ॥१५॥

स च केनचित् निर्लज्जेन घृणितम् दुष्कृतं मन्यते स्म।(15)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰਿਖਿ ਗੋਤਮ ਰਿਸਿ ਕੈ ਕਹਿਯੋ ਕੋ ਆਯੋ ਇਹ ਧਾਮ ॥
रिखि गोतम रिसि कै कहियो को आयो इह धाम ॥

ऋषि गौतमः क्रुद्धः पृष्टवान् कः अस्मिन् गृहे आगतः इति।

ਤਬ ਤਿਹ ਅਸ ਉਤਰ ਦਿਯੋ ਰਿਖਹਿ ਬਿਹਸਿ ਕਰਿ ਬਾਮ ॥੧੬॥
तब तिह अस उतर दियो रिखहि बिहसि करि बाम ॥१६॥

अथ पत्नी प्रहसन् प्रत्युवाच,(16)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮਾਜਾਰ ਇਹ ਠਾ ਇਕ ਆਯੋ ॥
माजार इह ठा इक आयो ॥

अत्र एकः बिल्ला आगतः।

ਤਮੁ ਕੌ ਹੇਰਿ ਅਧਿਕ ਡਰ ਪਾਯੋ ॥
तमु कौ हेरि अधिक डर पायो ॥

'बिडालः आगत्य भवन्तं दृष्ट्वा एतावत् भीतः अभवत्,

ਚਿਤ ਅਤਿ ਤ੍ਰਸਤ ਖਾਟ ਤਰ ਦੁਰਿਯੋ ॥
चित अति त्रसत खाट तर दुरियो ॥

चित् अतीव भीतः शय्यायाः अधः निगूढः अस्ति।

ਮੈ ਮੁਨਿ ਜੂ ਤੁਹਿ ਸਾਚੁ ਉਚਰਿਯੋ ॥੧੭॥
मै मुनि जू तुहि साचु उचरियो ॥१७॥

'तत् शय्यायाः अधः निगूढम् आसीत्।' सत्यं वदामि ऋषि प्रिये ॥’(१७)

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोतक छन्द

ਮੁਨਿ ਰਾਜ ਕਛੁ ਨਹਿ ਭੇਦ ਲਹਿਯੋ ॥
मुनि राज कछु नहि भेद लहियो ॥

मुनिराजः किमपि रहस्यं न अवगच्छति स्म ।

ਤ੍ਰਿਯ ਜੋ ਕਿਯ ਸੋ ਪਤਿ ਸਾਥ ਕਹਿਯੋ ॥
त्रिय जो किय सो पति साथ कहियो ॥

मुन्नी राजः आनन्दं कर्तुं न शक्तवान् तथा च सा यत् किमपि उक्तवती तत् सः स्वीकृतवान्,

ਮਾਜਾਰ ਦੁਰਿਯੋ ਇਹ ਖਾਟ ਤਰੈ ॥
माजार दुरियो इह खाट तरै ॥

बिल्ला अस्य शय्यायाः अधः निगूढः अस्ति,

ਜਨੁ ਬਾਸਵ ਕੀ ਸਭ ਸੋਭ ਧਰੈ ॥੧੮॥
जनु बासव की सभ सोभ धरै ॥१८॥

'अयं बिडालः शयनाधः गतः, केवलं चिन्तय, (भगवान्) इन्द्रवत् सर्वा स्तुतिः अर्जयति।'(18)

ਇਹ ਆਜਿ ਮੁਨੀ ਜਿਨਿ ਕੋਪ ਕਰੋ ॥
इह आजि मुनी जिनि कोप करो ॥

अधुना एतस्मिन् मुने ! मा क्रुद्धः भवतु

ਗ੍ਰਿਹਤੀ ਜੁਤ ਜਾਨਿ ਰਹਿਯੋ ਤੁਮਰੋ ॥
ग्रिहती जुत जानि रहियो तुमरो ॥

'कृपया मुन्नी, अस्य बिडालस्य (सुन्दर) गृहं मत्वा अत्र स्थातुं आगतः इति कारणतः मा क्रुद्धः।'

ਤੁਮ ਜਾਇ ਤਿਹੀ ਗ੍ਰਿਹ ਹੋਮ ਕਰੋ ॥
तुम जाइ तिही ग्रिह होम करो ॥

गृहात् गत्वा तत्र होमम् इत्यादीनि करोषि

ਰਘੁਬੀਰ ਕਿ ਨਾਮਹਿ ਕੋ ਉਚਰੋ ॥੧੯॥
रघुबीर कि नामहि को उचरो ॥१९॥

'भवता गृहात् दूरं गत्वा हविं कृत्वा ईश्वरस्य नाम ध्यातुं श्रेयस्करम्।'(19)

ਸੁਨਿ ਬੈਨ ਤਹੀ ਮੁਨਿ ਜਾਤ ਭਯੋ ॥
सुनि बैन तही मुनि जात भयो ॥

इति श्रुत्वा मुनिः प्रस्थितवान् ।

ਰਿਖਿ ਨਾਰਿ ਸੁਰੇਸ ਨਿਕਾਰਿ ਦਯੋ ॥
रिखि नारि सुरेस निकारि दयो ॥

इति स्वीकृत्य ऋषिः जगाम, सा स्त्री इन्द्रं बहिः नीतवती |

ਕਈ ਦ੍ਯੋਸ ਬਿਤੇ ਤਿਹ ਭੇਦ ਸੁਨ੍ਯੋ ॥
कई द्योस बिते तिह भेद सुन्यो ॥

यदा कतिपयदिनानां व्यतीतेन (मुनिः) रहस्यं ज्ञातवान्