दोहिरा
मुनिः, ऋषि गौतमः एकस्मिन् वने निवसति स्म; अहलिया तस्य पत्नी आसीत् ।
मन्त्रैः भर्तुः उपरि अधिकारः प्राप्तः आसीत् ।(१)
देवपत्न्यानां पिशाचानां च किन्नराणां न कश्चित् आसीत्।
यथा सुन्दरी सा स्वर्गस्य क्षेत्रं यावत्।(2)
शिवपत्नी साची सीताद्या भक्त्या च ।
तेषां सौन्दर्यस्य सहसंबन्धार्थं सर्वदा तां प्रति पश्यति स्म।(3)
विशेषे मिशने सर्वे देवाः गौतमऋषिम् आहूतवन्तः।
अहलीया सौन्दर्यं चिन्तयन् भगवान् इन्द्रः मुग्धः अभवत्।(4)
अरिल्
इन्द्रस्य सुन्दरत्वेन प्रलोभिताः स्त्रियः तं अपि पतितवन्तः ।
सा च विरहसमुद्रे सम्यक् सिक्ततां अनुभवति स्म।
(सा चिन्तितवती) 'lfअहं त्रयाणां क्षेत्राणां प्रेरकं इमां प्राप्नोमि,
'तदा, अनेन मूढऋषिणा सह जीवनेन यौवनं न व्यययिष्यामि।'(5)
दोहिरा
इयं दुर्बलः शक्रस्य उदारतायाः मोहिता आसीत् ।
शिवः च प्रतिद्वन्द्वीद्वारा दुर्घटितः अभवत्, (कन्दरः)।(6)
चौपाई
(तत् चिन्तयितुं प्रवृत्तः) केन इन्द्रः प्राप्तव्यः।
'तस्य साधये किं कर्तव्यम् ? किं मया मम मित्रं तं आह्वयितुं प्रेषयितव्यम् ?
यदि तस्यैकरात्रिः सङ्गच्छते ।
'एकमेव समागमस्य अवसरं लभ्यते चेदपि तर्हि शृणु मित्र, अहं तस्य बलिदानं भविष्यामि।(7)
दोहिरा
सा स्वसखीं जोग्नेसरीं आहूतवती,
रहस्यं कथयित्वा तां प्रेषयामास शक्रस्य समीपम् ॥(८)
मित्रं गत्वा गुह्यम् इन्द्राय न्यवेदयत् |
अहलीया विपत्तिं ज्ञात्वा वा शक्रोऽभिभूतः ॥(९)
सवैय्य
'अहो भगवन् शृणु शृणु मूर्च्छिता ललाटबिन्दुमपि न स्थापिता ।'
'यथा कस्यचित् मायावत् प्रभाविता, सा किमपि मेकअपं न कृतवती।'
'सखीभिः प्रचण्डानुरोधेन अपि सा भृङ्गं न चर्वितवती।'
'कृपया शीघ्रमागच्छ किं चिन्तयसि ऋषिपत्न्याः हृदयं जित्वा ।'(१०)
(सा) कमल नैनी शोककोटिमुच्चारयति। सा कदापि दिवारात्रौ न निद्रां करोति।
भूमौ शयितः सर्प इव श्वसति, हठपूर्वकं जननिवासं च नाशितवान्।
सा सुन्दरी न हारं धारयति, अश्रुभिः चन्द्रवत् मुखं प्रक्षालति।
शीघ्रं गच्छ, किमर्थं उपविष्टः (अत्र), ऋषिभार्या तव मार्गं पश्यति। ११.
अस्याः स्त्रियाः आग्रहं स्वीकृत्य भगवान् यत्र सा महिला आसीत् तत्र गन्तुं प्रवृत्तः ।
सा भृङ्ग-अण्डानि गृहीत्वा स्वस्य अपि अलङ्कारं आरब्धवती आसीत् ।
ऋषिशापप्राप्त्यभीता सः अतीव सावधानतया चरति स्म,
यथा च एकतः भयभीतः अपरतः कान्तस्य लोभः।(12)
(उवाच सखी) अहो प्रिये ! शीघ्रं भवतः इष्टां सखीं मिलतु, वयम् अद्य भवतः।
हे महाराज ! मुनिराजः समागमसमये ध्यानार्थं बहिः गतः अस्ति।
मित्रम् आगत्य बहु चुम्बनं, मुद्राः, आलिंगनं च कृतवान् अस्ति।
(एतेन संयोगेन) कान्तस्य हृदयं (अहिल्या) अतीव प्रसन्नं जातम्, सा च मनसा मुनिं विस्मृतवती। १३.
दोहिरा
अन्तः त्रयाणां डोमेनानां वाद्यकारः (इन्द्रः) सुन्दरवेषः ।
पतित्वेन च तं स्वीकृत्य ऋषिमुपेक्षयामास।(14)
सवैय्य
तच्छ्रुत्वा समाचारं विस्मितः परमो मुनिनाम् ।
सर्वकार्यं त्यक्त्वा क्रोधेन उड्डीयत ।
सः तत् गृहं गत्वा तं दृष्ट्वा शक्रः शय्यायाः अधः निगूढः अभवत् ।
स च केनचित् निर्लज्जेन घृणितम् दुष्कृतं मन्यते स्म।(15)
दोहिरा
ऋषि गौतमः क्रुद्धः पृष्टवान् कः अस्मिन् गृहे आगतः इति।
अथ पत्नी प्रहसन् प्रत्युवाच,(16)
चौपाई
अत्र एकः बिल्ला आगतः।
'बिडालः आगत्य भवन्तं दृष्ट्वा एतावत् भीतः अभवत्,
चित् अतीव भीतः शय्यायाः अधः निगूढः अस्ति।
'तत् शय्यायाः अधः निगूढम् आसीत्।' सत्यं वदामि ऋषि प्रिये ॥’(१७)
तोतक छन्द
मुनिराजः किमपि रहस्यं न अवगच्छति स्म ।
मुन्नी राजः आनन्दं कर्तुं न शक्तवान् तथा च सा यत् किमपि उक्तवती तत् सः स्वीकृतवान्,
बिल्ला अस्य शय्यायाः अधः निगूढः अस्ति,
'अयं बिडालः शयनाधः गतः, केवलं चिन्तय, (भगवान्) इन्द्रवत् सर्वा स्तुतिः अर्जयति।'(18)
अधुना एतस्मिन् मुने ! मा क्रुद्धः भवतु
'कृपया मुन्नी, अस्य बिडालस्य (सुन्दर) गृहं मत्वा अत्र स्थातुं आगतः इति कारणतः मा क्रुद्धः।'
गृहात् गत्वा तत्र होमम् इत्यादीनि करोषि
'भवता गृहात् दूरं गत्वा हविं कृत्वा ईश्वरस्य नाम ध्यातुं श्रेयस्करम्।'(19)
इति श्रुत्वा मुनिः प्रस्थितवान् ।
इति स्वीकृत्य ऋषिः जगाम, सा स्त्री इन्द्रं बहिः नीतवती |
यदा कतिपयदिनानां व्यतीतेन (मुनिः) रहस्यं ज्ञातवान्