श्री दसम् ग्रन्थः

पुटः - 1330


ਤ੍ਰਿੰਬਕ ਮਹਾ ਰੁਦ੍ਰ ਹੈ ਜਹਾ ॥
त्रिंबक महा रुद्र है जहा ॥

यत्र त्र्यम्बकः महा रुद्रः, २.

ਤ੍ਰਿੰਬਕ ਦਤ ਨਰਾਧਪ ਤਹਾ ॥੧॥
त्रिंबक दत नराधप तहा ॥१॥

तत्र त्र्यम्बकदत्तः नाम राजा आसीत् । १.

ਤ੍ਰਿਬੰਕ ਪੁਰ ਤਾ ਕੋ ਬਹੁ ਸੋਹੈ ॥
त्रिबंक पुर ता को बहु सोहै ॥

तस्य त्र्यम्बक पुरः अतीव भव्यः आसीत्,

ਇੰਦ੍ਰ ਚੰਦ੍ਰ ਲੋਕ ਕਹ ਮੋਹੈ ॥
इंद्र चंद्र लोक कह मोहै ॥

य इन्द्रचन्द्रजनं मोहयति स्म।

ਸ੍ਰੀ ਰਸਰੀਤਿ ਮਤੀ ਤਿਹ ਨਾਰੀ ॥
स्री रसरीति मती तिह नारी ॥

रसरीत् मतिः तस्य पत्नी आसीत् ।

ਕੰਚਨ ਅਵਟਿ ਸਾਚੇ ਜਨੁ ਢਾਰੀ ॥੨॥
कंचन अवटि साचे जनु ढारी ॥२॥

(इव दृश्यते स्म) यथा सुवर्णं द्रवितं कृत्वा ढालरूपेण ढालितम्। २.

ਸ੍ਰੀ ਸੁਹਾਸ ਦੇ ਤਾ ਕੀ ਕੰਨ੍ਯਾ ॥
स्री सुहास दे ता की कंन्या ॥

तस्य कुमारीनाम सुहस्दे (देई) आसीत् ।

ਜਿਹ ਸਮ ਉਪਜੀ ਨਾਰਿ ਨ ਅੰਨ੍ਰਯਾ ॥
जिह सम उपजी नारि न अंन्रया ॥

यथा न अन्यः पुरुषः जातः।

ਏਕ ਚਤੁਰਿ ਅਰੁ ਸੁੰਦਰਿ ਘਨੀ ॥
एक चतुरि अरु सुंदरि घनी ॥

एकः बुद्धिमान् अपरा च अतिसुन्दरी,

ਜਿਹ ਸਮਾਨ ਕੋਈ ਨਹਿ ਬਨੀ ॥੩॥
जिह समान कोई नहि बनी ॥३॥

सदृशं (सुन्दरं) यस्य न कश्चित् अन्यः निर्मितः। ३.

ਇਕ ਦਿਨ ਕੁਅਰਿ ਬਾਗ ਕੋ ਚਲੀ ॥
इक दिन कुअरि बाग को चली ॥

एक दिन राज कुमारी विंशति पञ्चाशत्

ਬੀਸ ਪਚਾਸ ਲਏ ਸੰਗ ਅਲੀ ॥
बीस पचास लए संग अली ॥

सा मित्रैः सह उद्यानं गतवती।

ਜਾਤ ਹੁਤੀ ਮਾਰਗ ਕੇ ਮਾਹੀ ॥
जात हुती मारग के माही ॥

(यथा) मार्गे गच्छन्, २.

ਸੁੰਦਰ ਨਿਰਖਾ ਏਕ ਤਹਾ ਹੀ ॥੪॥
सुंदर निरखा एक तहा ही ॥४॥

अतः तत्र सुन्दरं (पुरुषं) दृष्टवान्। ४.

ਸੇਰ ਸਿੰਘ ਤਿਹ ਨਾਮ ਬਿਰਾਜਤ ॥
सेर सिंघ तिह नाम बिराजत ॥

तस्य नाम शेरसिंहः आसीत् । (सा तावत् सुन्दरी आसीत् यत्)

ਜਾਹਿ ਨਿਰਖਿ ਰਤਿ ਕੋ ਮਨ ਲਾਜਤ ॥
जाहि निरखि रति को मन लाजत ॥

रतिः (काम देवस्य पत्नी) अपि तं दृष्ट्वा लज्जां प्राप्नोति स्म ।

ਕਹ ਲਗਿ ਤਿਹ ਛਬਿ ਭਾਖਿ ਸੁਨਾਊ ॥
कह लगि तिह छबि भाखि सुनाऊ ॥

तस्याः सौन्दर्यं कथं वर्णयामि ?

ਪ੍ਰਭਾ ਕੇਰ ਸੁਭ ਗ੍ਰੰਥ ਬਨਾਊ ॥੫॥
प्रभा केर सुभ ग्रंथ बनाऊ ॥५॥

(तस्याः) सौन्दर्यस्य कृते (एकं) शुभं पुस्तकं कुर्मः। ५.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਰਾਜ ਸੁਤਾ ਜਬ ਤੇ ਤਿਹ ਗਈ ਨਿਹਾਰਿ ਕਰਿ ॥
राज सुता जब ते तिह गई निहारि करि ॥

यदा राज कुमारी तं द्रष्टुम् अगच्छत् ।

ਰਹੀ ਮਤ ਹ੍ਵੈ ਮਨ ਇਹ ਬਾਤ ਬਿਚਾਰਿ ਕਰਿ ॥
रही मत ह्वै मन इह बात बिचारि करि ॥

अतः (सा) एतत् चिन्तयन् उत्साहितः भवति स्म

ਕੋਟਿ ਜਤਨ ਕਰਿ ਕਰਿ ਕਰਿ ਯਾਹਿ ਬੁਲਾਇਯੈ ॥
कोटि जतन करि करि करि याहि बुलाइयै ॥

कोटिप्रयत्नाः कृत्वा तं आहूयिष्यामि इति

ਹੋ ਕਾਮ ਕੇਲ ਕਰਿ ਯਾ ਸੌ ਹਰਖ ਕਮਾਇਯੈ ॥੬॥
हो काम केल करि या सौ हरख कमाइयै ॥६॥

अहं च तेन सह क्रीडन् सुखं प्राप्स्यामि। ६.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸਖੀ ਏਕ ਤਹ ਦਈ ਪਠਾਇ ॥
सखी एक तह दई पठाइ ॥

(राज कुमारी) तस्मै सखीं प्रेषितवती।

ਜਿਹ ਤਿਹ ਬਿਧਿ ਤਿਹ ਲਯੋ ਬੁਲਾਇ ॥
जिह तिह बिधि तिह लयो बुलाइ ॥

(सः) यथा तम् आहूतवान्।

ਪੜਿ ਪੜਿ ਦੋਹਾ ਛੰਦ ਬਿਹਾਰਹਿ ॥
पड़ि पड़ि दोहा छंद बिहारहि ॥

सः द्विगुणं श्लोकं (गीतं) पाठयित्वा रमणं कुर्वन् आसीत् ।

ਸਕਲ ਮਦਨ ਕੋ ਤਾਪ ਨਿਵਾਰਹਿ ॥੭॥
सकल मदन को ताप निवारहि ॥७॥

ते च कामस्य सर्वम् तापं हरन्ति स्म। ७.

ਆਵਤ ਨੈਨ ਨਿਰਖਿ ਕਰਿ ਰਾਜਾ ॥
आवत नैन निरखि करि राजा ॥

यदा सा (राजकुमारी) नेत्रेण आगच्छन्तं राजानं दृष्टवती।

ਇਹ ਬਿਧਿ ਚਰਿਤ ਚੰਚਲਾ ਸਾਜਾ ॥
इह बिधि चरित चंचला साजा ॥

अतः राज कुमारी एवं चरित्रम् अकरोत्।

ਰੋਮ ਨਾਸ ਤਿਹ ਬਦਨ ਲਗਾਯੋ ॥
रोम नास तिह बदन लगायो ॥

तस्य शरीरे रोमनसनीं प्रयोजयित्वा (केशान् अपसारयित्वा च) ।

ਨਾਰਿ ਭੇਸ ਤਾ ਕਹ ਪਹਿਰਾਯੋ ॥੮॥
नारि भेस ता कह पहिरायो ॥८॥

तस्मै स्त्रियाः वस्त्राणि दत्तानि। ८.

ਝਾਰੂ ਏਕ ਹਾਥ ਤਿਹ ਲਿਯੋ ॥
झारू एक हाथ तिह लियो ॥

सः एकस्मिन् हस्ते झाडूं धारयति स्म

ਦੂਜੇ ਹਾਥ ਟੋਕਰਾ ਦਿਯੋ ॥
दूजे हाथ टोकरा दियो ॥

अपरस्मिन् च टोकरीं स्थापयति स्म।

ਮੁਹਰਨ ਔਰ ਰਪੈਯਨ ਭਰੋ ॥
मुहरन और रपैयन भरो ॥

(पेटी) डाकटिकटैः रुप्यकैः च पूरितम्

ਤਾਹਿ ਚੰਡਾਰੀ ਭਾਖਿਨਿ ਕਰੋ ॥੯॥
ताहि चंडारी भाखिनि करो ॥९॥

तां च मूषकम् आहूतवान्। ९.

ਨ੍ਰਿਪ ਆਗੇ ਕਰਿ ਤਾਹਿ ਨਿਕਾਰਿਯੋ ॥
न्रिप आगे करि ताहि निकारियो ॥

तं राज्ञः सान्निध्यात् अपसारितवान्।

ਮੂੜ ਭੂਪ ਨਹਿ ਭੇਦ ਬਿਚਾਰਿਯੋ ॥
मूड़ भूप नहि भेद बिचारियो ॥

किन्तु मूर्खराजः किमपि न अवगच्छति स्म।

ਕਾਢਿ ਖੜਗ ਤਿਹ ਹਨਤ ਨ ਭਯੋ ॥
काढि खड़ग तिह हनत न भयो ॥

खड्गं न बहिः निष्कास्य तं हन्ति

ਜਾਨਿ ਚੰਡਾਰ ਤਾਹਿ ਨ੍ਰਿਪ ਗਯੋ ॥੧੦॥
जानि चंडार ताहि न्रिप गयो ॥१०॥

तां च मूषकं मत्वा राजा जगाम | १०.

ਜਿਨ ਇਹ ਮੋਰ ਅੰਗ ਛੁਹਿ ਜਾਇ ॥
जिन इह मोर अंग छुहि जाइ ॥

(तथा राजा चिन्तयति स्म) शरीरं मे स्पृशतु

ਮੁਝੈ ਕਰੈ ਅਪਵਿਤ੍ਰ ਬਨਾਇ ॥
मुझै करै अपवित्र बनाइ ॥

अहं च दूषितः भवेयम्।

ਤਾਹਿ ਪਛਾਨਿ ਪਕਰਿ ਨਹਿ ਲਯੋ ॥
ताहि पछानि पकरि नहि लयो ॥

तं ज्ञात्वा तं ग्रहीतुं न शक्तवान्

ਲੈ ਮੁਹਰੈ ਸੁੰਦਰ ਘਰ ਗਯੋ ॥੧੧॥
लै मुहरै सुंदर घर गयो ॥११॥

मुद्राभिः सह च सुन्दरं (पुरुषं) गृहं ययौ। ११.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਸਤਤਰ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੭੭॥੬੮੦੮॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ सततर चरित्र समापतम सतु सुभम सतु ॥३७७॥६८०८॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३७७ अध्यायः समाप्तः, सर्वं शुभम्।३७७।६८०८। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਭੂਪ ਤ੍ਰਿਹਾਟਕ ਸੈਨ ਭਨਿਜੈ ॥
भूप त्रिहाटक सैन भनिजै ॥

तत्र पूर्वं त्रिहटक सेन् नाम राजा आसीत्।

ਨਗਰ ਤਿਹਾੜੋ ਜਾਹਿ ਕਹਿਜੈ ॥
नगर तिहाड़ो जाहि कहिजै ॥

तस्य नगरं तिहार् इति नाम्ना आसीत् ।