यत्र त्र्यम्बकः महा रुद्रः, २.
तत्र त्र्यम्बकदत्तः नाम राजा आसीत् । १.
तस्य त्र्यम्बक पुरः अतीव भव्यः आसीत्,
य इन्द्रचन्द्रजनं मोहयति स्म।
रसरीत् मतिः तस्य पत्नी आसीत् ।
(इव दृश्यते स्म) यथा सुवर्णं द्रवितं कृत्वा ढालरूपेण ढालितम्। २.
तस्य कुमारीनाम सुहस्दे (देई) आसीत् ।
यथा न अन्यः पुरुषः जातः।
एकः बुद्धिमान् अपरा च अतिसुन्दरी,
सदृशं (सुन्दरं) यस्य न कश्चित् अन्यः निर्मितः। ३.
एक दिन राज कुमारी विंशति पञ्चाशत्
सा मित्रैः सह उद्यानं गतवती।
(यथा) मार्गे गच्छन्, २.
अतः तत्र सुन्दरं (पुरुषं) दृष्टवान्। ४.
तस्य नाम शेरसिंहः आसीत् । (सा तावत् सुन्दरी आसीत् यत्)
रतिः (काम देवस्य पत्नी) अपि तं दृष्ट्वा लज्जां प्राप्नोति स्म ।
तस्याः सौन्दर्यं कथं वर्णयामि ?
(तस्याः) सौन्दर्यस्य कृते (एकं) शुभं पुस्तकं कुर्मः। ५.
अडिगः : १.
यदा राज कुमारी तं द्रष्टुम् अगच्छत् ।
अतः (सा) एतत् चिन्तयन् उत्साहितः भवति स्म
कोटिप्रयत्नाः कृत्वा तं आहूयिष्यामि इति
अहं च तेन सह क्रीडन् सुखं प्राप्स्यामि। ६.
चतुर्विंशतिः : १.
(राज कुमारी) तस्मै सखीं प्रेषितवती।
(सः) यथा तम् आहूतवान्।
सः द्विगुणं श्लोकं (गीतं) पाठयित्वा रमणं कुर्वन् आसीत् ।
ते च कामस्य सर्वम् तापं हरन्ति स्म। ७.
यदा सा (राजकुमारी) नेत्रेण आगच्छन्तं राजानं दृष्टवती।
अतः राज कुमारी एवं चरित्रम् अकरोत्।
तस्य शरीरे रोमनसनीं प्रयोजयित्वा (केशान् अपसारयित्वा च) ।
तस्मै स्त्रियाः वस्त्राणि दत्तानि। ८.
सः एकस्मिन् हस्ते झाडूं धारयति स्म
अपरस्मिन् च टोकरीं स्थापयति स्म।
(पेटी) डाकटिकटैः रुप्यकैः च पूरितम्
तां च मूषकम् आहूतवान्। ९.
तं राज्ञः सान्निध्यात् अपसारितवान्।
किन्तु मूर्खराजः किमपि न अवगच्छति स्म।
खड्गं न बहिः निष्कास्य तं हन्ति
तां च मूषकं मत्वा राजा जगाम | १०.
(तथा राजा चिन्तयति स्म) शरीरं मे स्पृशतु
अहं च दूषितः भवेयम्।
तं ज्ञात्वा तं ग्रहीतुं न शक्तवान्
मुद्राभिः सह च सुन्दरं (पुरुषं) गृहं ययौ। ११.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३७७ अध्यायः समाप्तः, सर्वं शुभम्।३७७।६८०८। गच्छति
चतुर्विंशतिः : १.
तत्र पूर्वं त्रिहटक सेन् नाम राजा आसीत्।
तस्य नगरं तिहार् इति नाम्ना आसीत् ।