न केवलं जल-पृथिवी-आकाश-भ्रमण-निवासिनां विषये वक्तुं, मरण-देवेन निर्मिताः सर्वे अन्ते तेन भक्षिताः ( नष्टाः) भविष्यन्ति।
यथा ज्योतिः अन्धकारे प्रलीयते, तमः प्रकाशे च सर्वे भगवता जनिताः सृष्टयः अन्ते तस्मिन् विलीयन्ते। १८.८८ इति ।
बहवः भ्रमन्तः रोदन्ति, बहवः रोदन्ति, बहवः म्रियन्ते च बहवः जले मग्नाः बहवः च अग्निना दग्धाः भवन्ति।
बहवः गङ्गायाः तटे निवसन्ति, बहवः मक्का-मदीना-नगरयोः निवसन्ति, बहवः सन्यासी भूत्वा भ्रमणं कुर्वन्ति ।
बहवः आराकरणस्य पीडां सहन्ते, बहवः पृथिव्यां दफनाः भवन्ति, बहवः फाँसीयां लम्बन्ते, बहवः महतीं कोणं प्राप्नुवन्ति।
आकाशे बहवः उड्डीयन्ते, बहवः जले जीवन्ति, अनेके च अज्ञानम्। तेषां पथभ्रष्टतायां आत्मनः मृत्यवे दहन्तु। १९.८९ इति ।
गन्धार्पणं कृत्वा देवाः क्लान्ताः अभवन्, प्रतिद्वन्द्वी राक्षसाः श्रान्ताः अभवन्, सः ज्ञानिनः ऋषयः क्लान्ताः अभवन्, सुबोध उपासकाः अपि श्रान्ताः अभवन्।
ये चन्दनघर्षन्ति ते श्रान्ताः, सूक्ष्मगन्धस्य (ओट्टो) प्रयोजकाः श्रान्ताः, बिम्बपूजकाः श्रान्ताः, मधुर-करी-अर्पणं च कुर्वन्तः, अपि श्रान्ताः अभवन् ।
श्मशानानां आगन्तुकाः श्रान्ताः, आश्रम-स्मारक-उपासकाः श्रान्ताः अभवन् ये भित्ति-प्रतिमा-लेपनं कुर्वन्ति ते श्रान्ताः अभवन्, ये च उभरा-मुद्रा-मुद्रणं कुर्वन्ति ते अपि श्रान्ताः अभवन्