श्री दसम् ग्रन्थः

पुटः - 1266


ਰੂਪਵਾਨ ਧਨਵਾਨ ਬਿਸਾਲਾ ॥
रूपवान धनवान बिसाला ॥

(राजा) अतीव सुन्दरः, धनिकः च आसीत् ।

ਭਿਛਕ ਕਲਪਤਰੁ ਦ੍ਰੁਜਨਨ ਕਾਲਾ ॥੧॥
भिछक कलपतरु द्रुजनन काला ॥१॥

मङ्गतानां कृते सः (स एव) कल्पत्रुः दुर्जनानां कृते च (कालस्य समानः आसीत्)।१.

ਮੂੰਗੀ ਪਟਨਾ ਦੇਸ ਤਵਨ ਕੋ ॥
मूंगी पटना देस तवन को ॥

मुङ्गि पाटन तस्य देशः आसीत्, २.

ਜੀਤਿ ਕਵਨ ਰਿਪੁ ਸਕਤ ਜਵਨ ਕੋ ॥
जीति कवन रिपु सकत जवन को ॥

यं कश्चित् शत्रुः पराजयितुं न शक्नोति स्म।

ਅਪ੍ਰਮਾਨ ਤਿਹ ਪ੍ਰਭਾ ਬਿਰਾਜੈ ॥
अप्रमान तिह प्रभा बिराजै ॥

तस्य तेजः असीमम् आसीत् ।

ਸੁਰ ਨਰ ਨਾਗ ਅਸੁਰ ਮਨ ਲਾਜੈ ॥੨॥
सुर नर नाग असुर मन लाजै ॥२॥

(तस्य पुरतः) देवाः, मनुष्याः, सर्पाः, दिग्गजाः च मनसि लज्जालुः आसन्। २.

ਏਕ ਪੁਰਖ ਰਾਨੀ ਲਖਿ ਪਾਯੋ ॥
एक पुरख रानी लखि पायो ॥

राणी एकं पुरुषं दृष्टवती

ਤੇਜਮਾਨ ਗੁਨਮਾਨ ਸਵਾਯੋ ॥
तेजमान गुनमान सवायो ॥

(यः राज्ञः अधमः आसीत्) गुणे तेजसा च।

ਪੁਹਪ ਰਾਜ ਜਨੁ ਮਧਿ ਪੁਹਪਨ ਕੇ ॥
पुहप राज जनु मधि पुहपन के ॥

सः पुष्पेषु श्रेष्ठः पुष्पः भवेत्

ਚੋਰਿ ਲੇਤਿ ਜਨੁ ਚਿਤ ਇਸਤ੍ਰਿਨ ਕੇ ॥੩॥
चोरि लेति जनु चित इसत्रिन के ॥३॥

स्त्रीणां च मनः चोरकं भवेत्। ३.

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथः १.

ਰਾਨੀ ਲਯੋ ਬੁਲਾਇ ਤਵਨ ਪੁਰਖ ਅਪਨੇ ਸਦਨ ॥
रानी लयो बुलाइ तवन पुरख अपने सदन ॥

राणी तं पुरुषं स्वगृहे आमन्त्रितवती

ਅਤਿ ਰੁਚਿ ਅਧਿਕ ਬਢਾਇ ਤਾ ਸੌ ਰਤਿ ਮਾਨਤ ਭਈ ॥੪॥
अति रुचि अधिक बढाइ ता सौ रति मानत भई ॥४॥

महता रुचिना च, तस्य सह क्रीडति स्म। ४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਬ ਲਗਿ ਨਾਥ ਧਾਮ ਤਿਹ ਆਯੋ ॥
तब लगि नाथ धाम तिह आयो ॥

तावत् तस्याः पतिः गृहम् आगतः ।

ਮਨਹਾਤਰ ਤ੍ਰਿਯ ਜਾਰ ਛਪਾਯੋ ॥
मनहातर त्रिय जार छपायो ॥

स्त्री तं पुरुषं मन्नि (पच्छति) अधः निगूहति स्म।

ਬਹੁ ਬੁਗਚਾ ਆਗੇ ਦੈ ਡਾਰੇ ॥
बहु बुगचा आगे दै डारे ॥

(तस्य) पुरतः बहवः पुटाः स्थापिताः आसन्।

ਤਾ ਕੇ ਜਾਤ ਨ ਅੰਗ ਨਿਹਾਰੇ ॥੫॥
ता के जात न अंग निहारे ॥५॥

यथा तस्य कोऽपि भागः न दृश्यते। ५.

ਬਹੁ ਚਿਰ ਤਹ ਬੈਠਾ ਨ੍ਰਿਪ ਰਹਾ ॥
बहु चिर तह बैठा न्रिप रहा ॥

तत्र राजा बहुकालं उपविष्टवान्

ਭਲਾ ਬੁਰਾ ਕਛੁ ਭੇਦ ਨ ਲਹਾ ॥
भला बुरा कछु भेद न लहा ॥

न च किमपि शुभाशुभयोः भेदं कर्तुं शक्नोति स्म।

ਜਬ ਹੀ ਉਠਿ ਅਪਨੋ ਘਰ ਆਯੋ ॥
जब ही उठि अपनो घर आयो ॥

यदा सः उत्थाय गृहम् आगतः

ਤਬ ਹੀ ਤ੍ਰਿਯ ਘਰ ਮੀਤ ਪਠਾਯੋ ॥੬॥
तब ही त्रिय घर मीत पठायो ॥६॥

तदा एव सा महिला मित्रं गृहं प्रेषितवती (दुपट्टं हृत्वा)। ६.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਅਠਾਰਹ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੧੮॥੬੦੦੭॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ अठारह चरित्र समापतम सतु सुभम सतु ॥३१८॥६००७॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३१८ चरितस्य समापनम्, सर्वं शुभम्।३१८।६००७। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੁਨੋ ਨ੍ਰਿਪਤਿ ਮੈ ਭਾਖਤ ਕਥਾ ॥
सुनो न्रिपति मै भाखत कथा ॥

हे राजन ! शृणु, (भवतः) अहं कथां कथयामि।

ਜਹ ਮਿਲਿ ਦੇਵ ਸਮੁਦ ਕਹ ਮਥਾ ॥
जह मिलि देव समुद कह मथा ॥

यत्र देवाः (दिग्गजाः च) मिलित्वा समुद्रं मथयन्ति स्म,

ਤਹਾ ਸੁਬ੍ਰਤ ਨਾਮਾ ਮੁਨਿ ਰਹੈ ॥
तहा सुब्रत नामा मुनि रहै ॥

तत्र सुब्रतः नाम मुनिः निवसति स्म ।

ਅਧਿਕ ਬ੍ਰਤੀ ਜਾ ਕਹ ਜਗ ਕਹੈ ॥੧॥
अधिक ब्रती जा कह जग कहै ॥१॥

सर्वं जगत् तं अति ब्रट्टी इति आह्वयति स्म। १.

ਤ੍ਰਿਯ ਮੁਨਿ ਰਾਜ ਮਤੀ ਤਿਹ ਰਹੈ ॥
त्रिय मुनि राज मती तिह रहै ॥

मुनिपत्नी राजमतिः अपि तत्र निवसति स्म ।

ਰੂਪ ਅਧਿਕ ਜਾ ਕੋ ਸਭ ਕਹੈ ॥
रूप अधिक जा को सभ कहै ॥

सर्वे तं बहु सुन्दरम् इति आह्वयन्ति स्म।

ਅਸਿ ਸੁੰਦਰਿ ਨਹਿ ਔਰ ਉਤਰੀ ॥
असि सुंदरि नहि और उतरी ॥

एतादृशी सौन्दर्यं अन्यत्र (संसारे) न जातम्।

ਹੈ ਹ੍ਵੈਹੈ ਨ ਬਿਧਾਤਾ ਕਰੀ ॥੨॥
है ह्वैहै न बिधाता करी ॥२॥

ईश्वरः पूर्वं (तस्याः सदृशी सौन्दर्यं) न सृष्टवती न च इदानीं (एकं सृष्टवान्)।2.

ਸਾਗਰ ਮਥਨ ਦੇਵ ਜਬ ਲਾਗੇ ॥
सागर मथन देव जब लागे ॥

देवाः यदा समुद्राः मथितुं आरब्धवन्तः,

ਮਥ੍ਰਯੋ ਨ ਜਾਇ ਸਗਲ ਦੁਖ ਪਾਗੇ ॥
मथ्रयो न जाइ सगल दुख पागे ॥

अतः तत् क्षोभयितुं न शक्यते स्म, सर्वे दुःखिताः अभवन् ।

ਤਬ ਤਿਨ ਤ੍ਰਿਯ ਇਹ ਭਾਤਿ ਉਚਾਰੋ ॥
तब तिन त्रिय इह भाति उचारो ॥

अथ सा स्त्रिया एवं उक्तवती।

ਸੁਨੋ ਦੇਵਤਿਯੋ ਬਚਨ ਹਮਾਰੋ ॥੩॥
सुनो देवतियो बचन हमारो ॥३॥

हे देवाः ! एकं मम शृणुत। ३.

ਜੋ ਬਿਧਿ ਧਰੈ ਸੀਸ ਪਰ ਝਾਰੀ ॥
जो बिधि धरै सीस पर झारी ॥

यदि ब्रह्मा शिरसि शिरः प्राप्नोति

ਪਾਨਿ ਭਰੈ ਜਲ ਰਾਸਿ ਮੰਝਾਰੀ ॥
पानि भरै जल रासि मंझारी ॥

समुद्रात् च जलं पूरितवान् ('जल रासी')।

ਮੇਰੋ ਧੂਰਿ ਪਗਨ ਕੀ ਧੋਵੈ ॥
मेरो धूरि पगन की धोवै ॥

मम पादयोः रजः प्रक्षाल्यताम्।

ਤਬ ਯਹ ਸਫਲ ਮਨੋਰਥ ਹੋਵੈ ॥੪॥
तब यह सफल मनोरथ होवै ॥४॥

तदा एषः अभिप्रायः सफलः भविष्यति। ४.

ਬ੍ਰਹਮ ਅਤਿ ਆਤੁਰ ਕਛੁ ਨ ਬਿਚਰਾ ॥
ब्रहम अति आतुर कछु न बिचरा ॥

न किञ्चिदचिन्तयत् ब्रह्मा महाविक्षिप्तः |

ਝਾਰੀ ਰਾਖਿ ਸੀਸ ਜਲ ਭਰਾ ॥
झारी राखि सीस जल भरा ॥

शिरसि कलशम् उत्थाप्य जलेन पूरितवान् ।

ਦੇਖਹੁ ਇਹ ਇਸਤ੍ਰਿਨ ਕੇ ਚਰਿਤਾ ॥
देखहु इह इसत्रिन के चरिता ॥

एतेषां स्त्रियाणां चरित्रं पश्यतु।

ਇਹ ਬਿਧਿ ਚਰਿਤ ਦਿਖਾਯੋ ਕਰਤਾ ॥੫॥
इह बिधि चरित दिखायो करता ॥५॥

एवं ब्राह्मणस्य चरित्रमपि दर्शितवन्तः । ५.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਉਨੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੧੯॥੬੦੧੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ उनीस चरित्र समापतम सतु सुभम सतु ॥३१९॥६०१२॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३१९तमस्य चरितस्य समापनम्, सर्वं शुभम्।३१९।६०१२। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਭੂਮਿ ਭਾਰ ਤੇ ਅਤਿ ਦੁਖ ਪਾਯੋ ॥
भूमि भार ते अति दुख पायो ॥

(यदा) पृथिवी (पापानां) भारात् महतीं दुःखं प्राप्नोत्।

ਬ੍ਰਹਮਾ ਪੈ ਦੁਖ ਰੋਇ ਸੁਨਾਯੋ ॥
ब्रहमा पै दुख रोइ सुनायो ॥

अतः ब्रह्मा तं गत्वा (तस्य शोकं) रुदन् अवदत्।