(राजा) अतीव सुन्दरः, धनिकः च आसीत् ।
मङ्गतानां कृते सः (स एव) कल्पत्रुः दुर्जनानां कृते च (कालस्य समानः आसीत्)।१.
मुङ्गि पाटन तस्य देशः आसीत्, २.
यं कश्चित् शत्रुः पराजयितुं न शक्नोति स्म।
तस्य तेजः असीमम् आसीत् ।
(तस्य पुरतः) देवाः, मनुष्याः, सर्पाः, दिग्गजाः च मनसि लज्जालुः आसन्। २.
राणी एकं पुरुषं दृष्टवती
(यः राज्ञः अधमः आसीत्) गुणे तेजसा च।
सः पुष्पेषु श्रेष्ठः पुष्पः भवेत्
स्त्रीणां च मनः चोरकं भवेत्। ३.
सोरथः १.
राणी तं पुरुषं स्वगृहे आमन्त्रितवती
महता रुचिना च, तस्य सह क्रीडति स्म। ४.
चतुर्विंशतिः : १.
तावत् तस्याः पतिः गृहम् आगतः ।
स्त्री तं पुरुषं मन्नि (पच्छति) अधः निगूहति स्म।
(तस्य) पुरतः बहवः पुटाः स्थापिताः आसन्।
यथा तस्य कोऽपि भागः न दृश्यते। ५.
तत्र राजा बहुकालं उपविष्टवान्
न च किमपि शुभाशुभयोः भेदं कर्तुं शक्नोति स्म।
यदा सः उत्थाय गृहम् आगतः
तदा एव सा महिला मित्रं गृहं प्रेषितवती (दुपट्टं हृत्वा)। ६.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३१८ चरितस्य समापनम्, सर्वं शुभम्।३१८।६००७। गच्छति
चतुर्विंशतिः : १.
हे राजन ! शृणु, (भवतः) अहं कथां कथयामि।
यत्र देवाः (दिग्गजाः च) मिलित्वा समुद्रं मथयन्ति स्म,
तत्र सुब्रतः नाम मुनिः निवसति स्म ।
सर्वं जगत् तं अति ब्रट्टी इति आह्वयति स्म। १.
मुनिपत्नी राजमतिः अपि तत्र निवसति स्म ।
सर्वे तं बहु सुन्दरम् इति आह्वयन्ति स्म।
एतादृशी सौन्दर्यं अन्यत्र (संसारे) न जातम्।
ईश्वरः पूर्वं (तस्याः सदृशी सौन्दर्यं) न सृष्टवती न च इदानीं (एकं सृष्टवान्)।2.
देवाः यदा समुद्राः मथितुं आरब्धवन्तः,
अतः तत् क्षोभयितुं न शक्यते स्म, सर्वे दुःखिताः अभवन् ।
अथ सा स्त्रिया एवं उक्तवती।
हे देवाः ! एकं मम शृणुत। ३.
यदि ब्रह्मा शिरसि शिरः प्राप्नोति
समुद्रात् च जलं पूरितवान् ('जल रासी')।
मम पादयोः रजः प्रक्षाल्यताम्।
तदा एषः अभिप्रायः सफलः भविष्यति। ४.
न किञ्चिदचिन्तयत् ब्रह्मा महाविक्षिप्तः |
शिरसि कलशम् उत्थाप्य जलेन पूरितवान् ।
एतेषां स्त्रियाणां चरित्रं पश्यतु।
एवं ब्राह्मणस्य चरित्रमपि दर्शितवन्तः । ५.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३१९तमस्य चरितस्य समापनम्, सर्वं शुभम्।३१९।६०१२। गच्छति
चतुर्विंशतिः : १.
(यदा) पृथिवी (पापानां) भारात् महतीं दुःखं प्राप्नोत्।
अतः ब्रह्मा तं गत्वा (तस्य शोकं) रुदन् अवदत्।