अहं तव सहनशक्तिं परीक्षिष्यामि यदा त्वं विपत्तौ भविष्यसि, एकमपि बाणं विसर्जितुं न शक्नोषि
“अधुना एव भूमौ पतिष्यसि, न च रथस्थं दृढतया स्थातुं शक्नोषि
मम एकस्य बाणस्य प्रहारमात्रेण आकाशं प्रति उड्डीयसे” १८२९ ।
एवं श्रीकृष्णस्य भाषमाणे राजा क्रुद्धः अभवत्।
इत्युक्ते कृष्णेन तस्य मनसि क्रुद्धः सन् सः स्वस्य रथं कृष्णं प्रति चालितवान्
सज्जीकृत्य धनुः सुक्रुद्धः स रक्तबाणं दृढतया ।
आकृष्य धनुषः तादृशं बाणं विसृजत् तक्षकः नागः गरुडं बद्धुं आगच्छति।१८३०।
आगच्छन्तं तं बाणं दृष्ट्वा श्रीकृष्णः कवचम् आदाय |
तं बाणं आगच्छन्तं दृष्ट्वा कृष्णः स्वशस्त्राणि धारयन् धनुः कर्णं यावत् आकृष्य बाणान् विसृजति स्म
नृपः कवचं धारयति स्म, बाणाः तत् प्रहृतवन्तः, यत् प्रयत्नेन अपि बहिः आकर्षितुं न शक्यते स्म,
अग्रे राहुवाहनं सूर्यं ग्रसितुं पक्षं प्रसारितमिव आसीत्।१८३१।
(कृष्णं बाणं पातयन्तं दृष्ट्वा) राजा धनुः हस्ते गृहीत्वा श्रीकृष्णं दृष्ट्वा बाणान् विहृतवान्।
राजा धनुर्बाणहस्ते गृहीत्वा कृष्णं लक्ष्यं कृत्वा बाणान् विसृजति स्म
शराः राज्ञा एवं प्रकारेण निपातिताः, मेघाद् अवतरन्तः वर्षाबिन्दवः इव कृष्णे वर्षिताः
योधानां क्रोधवह्निभक्षणार्थं पतङ्गवत् शराः धावन्ति इति भासते स्म।१८३२।
विसर्जिताः सर्वे बाणाः कृष्णेन निरुद्धाः आसन्
सः च बाणानां कटकान् मध्यभागान् च क्षणमात्रेण खण्डेषु खण्डयति स्म
कृषकेन वपनार्थं कटितस्य इक्षुस्य भागाः इव दृश्यन्ते
श्रीकृष्णस्य बाणाः बाजाः इव शत्रून् पक्षिणां विनाशकाः।१८३३।
दोहरा
एकतः श्रीकृष्णः जरासन्धेन सह युध्यति
एकतः कृष्णः जरासन्धेन सह युध्यति अपरतः बलरामः महाबलः हलं हस्ते गृहीत्वा सैन्यं नाशयति।१८३४।
स्वय्या
बलरामः खड्गहस्ते गृहीत्वा अश्वगजसैनिकान् पदातिभिः हत्वा रथान् भग्नवान्