श्री दसम् ग्रन्थः

पुटः - 480


ਧੀਰ ਤਬੈ ਲਖਿ ਹੋ ਤੁਮ ਕੋ ਜਬ ਭੀਰ ਪਰੈ ਇਕ ਤੀਰ ਚਲੈਹੋਂ ॥
धीर तबै लखि हो तुम को जब भीर परै इक तीर चलैहों ॥

अहं तव सहनशक्तिं परीक्षिष्यामि यदा त्वं विपत्तौ भविष्यसि, एकमपि बाणं विसर्जितुं न शक्नोषि

ਮੂਰਛ ਹ੍ਵੈ ਅਬ ਹੀ ਛਿਤ ਮੈ ਗਿਰਹੋਂ ਨਹਿ ਸ੍ਯੰਦਨ ਮੈ ਠਹਰੈਹੋਂ ॥
मूरछ ह्वै अब ही छित मै गिरहों नहि स्यंदन मै ठहरैहों ॥

“अधुना एव भूमौ पतिष्यसि, न च रथस्थं दृढतया स्थातुं शक्नोषि

ਏਕਹ ਬਾਨ ਲਗੇ ਹਮਰੋ ਨਭ ਮੰਡਲ ਪੈ ਅਬ ਹੀ ਉਡ ਜੈਹੋਂ ॥੧੮੨੯॥
एकह बान लगे हमरो नभ मंडल पै अब ही उड जैहों ॥१८२९॥

मम एकस्य बाणस्य प्रहारमात्रेण आकाशं प्रति उड्डीयसे” १८२९ ।

ਇਉ ਜਬ ਬੈਨ ਕਹੇ ਬ੍ਰਿਜਭੂਖਨ ਤਉ ਮਨ ਮੈ ਨ੍ਰਿਪ ਕੋਪ ਬਢਾਯੋ ॥
इउ जब बैन कहे ब्रिजभूखन तउ मन मै न्रिप कोप बढायो ॥

एवं श्रीकृष्णस्य भाषमाणे राजा क्रुद्धः अभवत्।

ਸਾਰਥੀ ਆਪਨ ਕੋ ਕਹਿ ਕੈ ਰਥ ਤਉ ਜਦੁਰਾਇ ਕੀ ਓਰ ਧਵਾਯੋ ॥
सारथी आपन को कहि कै रथ तउ जदुराइ की ओर धवायो ॥

इत्युक्ते कृष्णेन तस्य मनसि क्रुद्धः सन् सः स्वस्य रथं कृष्णं प्रति चालितवान्

ਚਾਪ ਚਢਾਇ ਮਹਾ ਰਿਸ ਖਾਇ ਕੈ ਲੋਹਤਿ ਬਾਨ ਸੁ ਖੈਚ ਚਲਾਯੋ ॥
चाप चढाइ महा रिस खाइ कै लोहति बान सु खैच चलायो ॥

सज्जीकृत्य धनुः सुक्रुद्धः स रक्तबाणं दृढतया ।

ਸ੍ਰੀ ਗਰੁੜਾਸਨਿ ਜਾਨ ਕੈ ਸ੍ਯਾਮ ਮਨੋ ਦੁਰਬੇ ਕਹੁ ਤਛਕ ਧਾਯੋ ॥੧੮੩੦॥
स्री गरुड़ासनि जान कै स्याम मनो दुरबे कहु तछक धायो ॥१८३०॥

आकृष्य धनुषः तादृशं बाणं विसृजत् तक्षकः नागः गरुडं बद्धुं आगच्छति।१८३०।

ਆਵਤ ਤਾ ਸਰ ਕੋ ਲਖਿ ਕੈ ਬ੍ਰਿਜ ਨਾਇਕ ਆਪਨੇ ਸਸਤ੍ਰ ਸੰਭਾਰੇ ॥
आवत ता सर को लखि कै ब्रिज नाइक आपने ससत्र संभारे ॥

आगच्छन्तं तं बाणं दृष्ट्वा श्रीकृष्णः कवचम् आदाय |

ਕਾਨ ਪ੍ਰਮਾਨ ਲਉ ਖੈਚ ਕਮਾਨ ਚਲਾਇ ਦਏ ਜਿਨ ਕੇ ਪਰ ਕਾਰੇ ॥
कान प्रमान लउ खैच कमान चलाइ दए जिन के पर कारे ॥

तं बाणं आगच्छन्तं दृष्ट्वा कृष्णः स्वशस्त्राणि धारयन् धनुः कर्णं यावत् आकृष्य बाणान् विसृजति स्म

ਭੂਪ ਸੰਭਾਰ ਕੈ ਢਾਲ ਲਈ ਤਿਹ ਮਧ ਲਗੇ ਨਹਿ ਜਾਤ ਨਿਕਾਰੇ ॥
भूप संभार कै ढाल लई तिह मध लगे नहि जात निकारे ॥

नृपः कवचं धारयति स्म, बाणाः तत् प्रहृतवन्तः, यत् प्रयत्नेन अपि बहिः आकर्षितुं न शक्यते स्म,

ਮਾਨਹੁ ਸੂਰਜ ਕੇ ਗ੍ਰਸਬੇ ਕਹੁ ਰਾਹੁ ਕੇ ਬਾਹਨ ਪੰਖ ਪਸਾਰੇ ॥੧੮੩੧॥
मानहु सूरज के ग्रसबे कहु राहु के बाहन पंख पसारे ॥१८३१॥

अग्रे राहुवाहनं सूर्यं ग्रसितुं पक्षं प्रसारितमिव आसीत्।१८३१।

ਭੂਪਤਿ ਪਾਨਿ ਕਮਾਨ ਲਈ ਬ੍ਰਿਜ ਨਾਇਕ ਕਉ ਲਖਿ ਬਾਨ ਚਲਾਏ ॥
भूपति पानि कमान लई ब्रिज नाइक कउ लखि बान चलाए ॥

(कृष्णं बाणं पातयन्तं दृष्ट्वा) राजा धनुः हस्ते गृहीत्वा श्रीकृष्णं दृष्ट्वा बाणान् विहृतवान्।

ਇਉ ਛੁਟਕੇ ਕਰ ਕੇ ਬਰ ਤੇ ਉਪਮਾ ਤਿਹ ਕੀ ਕਬਿ ਸ੍ਯਾਮ ਸੁਨਾਏ ॥
इउ छुटके कर के बर ते उपमा तिह की कबि स्याम सुनाए ॥

राजा धनुर्बाणहस्ते गृहीत्वा कृष्णं लक्ष्यं कृत्वा बाणान् विसृजति स्म

ਮੇਘ ਕੀ ਬੂੰਦਨ ਜਿਉ ਬਰਖੇ ਸਰ ਸ੍ਰੀ ਬਿਜ ਨਾਥ ਕੇ ਊਪਰਿ ਆਏ ॥
मेघ की बूंदन जिउ बरखे सर स्री बिज नाथ के ऊपरि आए ॥

शराः राज्ञा एवं प्रकारेण निपातिताः, मेघाद् अवतरन्तः वर्षाबिन्दवः इव कृष्णे वर्षिताः

ਮਾਨਹੁ ਸੂਰ ਨਹੀ ਸਰ ਸੋ ਤਿਹ ਭਛਨ ਕੋ ਸਲਭਾ ਮਿਲਿ ਧਾਏ ॥੧੮੩੨॥
मानहु सूर नही सर सो तिह भछन को सलभा मिलि धाए ॥१८३२॥

योधानां क्रोधवह्निभक्षणार्थं पतङ्गवत् शराः धावन्ति इति भासते स्म।१८३२।

ਜੋ ਸਰ ਭੂਪ ਚਲਾਵਤ ਹੈ ਤਿਨ ਕੋ ਬ੍ਰਿਜਨਾਇਕ ਕਾਟਿ ਉਤਾਰੇ ॥
जो सर भूप चलावत है तिन को ब्रिजनाइक काटि उतारे ॥

विसर्जिताः सर्वे बाणाः कृष्णेन निरुद्धाः आसन्

ਫੋਕਨ ਤੇ ਫਲ ਤੇ ਮਧਿ ਤੇ ਪਲ ਮੈ ਕਰਿ ਖੰਡਨ ਖੰਡ ਕੈ ਡਾਰੇ ॥
फोकन ते फल ते मधि ते पल मै करि खंडन खंड कै डारे ॥

सः च बाणानां कटकान् मध्यभागान् च क्षणमात्रेण खण्डेषु खण्डयति स्म

ਐਸੀਯ ਭਾਤਿ ਪਰੇ ਛਿਤ ਮੈ ਮਨੋ ਬੀਜ ਕੋ ਈਖ ਕਿਸਾਨ ਨਿਕਾਰੇ ॥
ऐसीय भाति परे छित मै मनो बीज को ईख किसान निकारे ॥

कृषकेन वपनार्थं कटितस्य इक्षुस्य भागाः इव दृश्यन्ते

ਸ੍ਯਾਮ ਕੇ ਬਾਨ ਸਿਚਾਨ ਸਮਾਨ ਮਨੋ ਅਰਿ ਬਾਨ ਬਿਹੰਗ ਸੰਘਾਰੇ ॥੧੮੩੩॥
स्याम के बान सिचान समान मनो अरि बान बिहंग संघारे ॥१८३३॥

श्रीकृष्णस्य बाणाः बाजाः इव शत्रून् पक्षिणां विनाशकाः।१८३३।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਏਕ ਓਰ ਸ੍ਰੀ ਹਰਿ ਲਰੇ ਜਰਾਸੰਧਿ ਕੇ ਸੰਗਿ ॥
एक ओर स्री हरि लरे जरासंधि के संगि ॥

एकतः श्रीकृष्णः जरासन्धेन सह युध्यति

ਦੁਤੀ ਓਰਿ ਬਲਿ ਹਲ ਗਹੇ ਹਨੀ ਸੈਨ ਚਤੁਰੰਗ ॥੧੮੩੪॥
दुती ओरि बलि हल गहे हनी सैन चतुरंग ॥१८३४॥

एकतः कृष्णः जरासन्धेन सह युध्यति अपरतः बलरामः महाबलः हलं हस्ते गृहीत्वा सैन्यं नाशयति।१८३४।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬਲਿ ਪਾਨਿ ਲਏ ਸੁ ਕ੍ਰਿਪਾਨ ਸੰਘਾਰਤ ਬਾਜ ਕਰੀ ਰਥ ਪੈਦਲ ਆਯੋ ॥
बलि पानि लए सु क्रिपान संघारत बाज करी रथ पैदल आयो ॥

बलरामः खड्गहस्ते गृहीत्वा अश्वगजसैनिकान् पदातिभिः हत्वा रथान् भग्नवान्